SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ अध्यायः 39] सुश्रुतसंहिता। 687 wwwrammniammawwwwnwwwwwwwwwwwwrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrror मुस्तं वृक्षकबीजानि त्रिफला कटुरोहिणी // | सर्वदोषसमुत्थे तु संसृष्टानवचारयेत् // 201 // परूषकाणि च क्वाथ: कफज्वरविनाशनः // 191 // इदानी समसभिपातज्वरचिकित्सामाह-सर्वदोषेत्यादि / मुस्तमित्यादि / वृक्षकबीजानि इन्द्रयवाः // 191 // सर्वदोषसमुत्थे समसन्निपाते / संसृष्टानवचारयेदिति वातादिराजवृक्षादिवर्गस्य कषायो मधुसंयुतः॥ विहितान् कषायानेकीकृत्य प्रयुजीतेत्यर्थः / अस्यान केचित् कफवातज्वरं हन्याच्छीघ्र कालेऽवचारितः॥१९२॥ | 'वर्धनैः क्षपणैर्वापि' इत्यादिकं पाठं पठन्ति, स च वर्तमानेषु __ इदानीं यद्यप्युद्देशशास्त्रसामर्थ्यात् कफज्वरचिकित्सानन्तरं पुस्तकेषु न दृश्यते, अतो न लिखितः // 201 // सन्निपातज्वरचिकित्सितं पठितुमुचितं, तथाऽपि सन्निपाते यथादोषोच्छ्रयं चापि ज्वरान् सर्वानुपाचरेत् // द्वन्द्वैजचिकित्सा कर्तव्येति दर्शनार्थ पूर्व द्वन्द्वजचिकित्सामाह- विषमसन्निपातचिकित्सामाह-यथादोषोच्छ्यमित्यादि / राजवृक्षादिवर्गस्येत्यादि / राजवृक्षादिः आरग्वधादिः, कालेऽव- | यथादोषोच्छ्यमिति यस्य दोषस्य उच्छ्रयो भवति तद्दोषप्रतीचारित औषधकाले दत्तः / पूर्वोक्तं वातपित्तद्वन्द्वजक्रमं विहाय कारेणेत्यर्थः / सर्वान् विषमसन्निपातज्वरान् / एतत् सामान्य वातश्लेष्मद्वन्द्वजचिकित्सितं प्रथमं यदत्र कृतं तत् केवल- सर्वेषामेव ज्वराणां चिकित्सितेषु आगन्तूनामपि चिकिकफज्वरेऽपि वात लेष्मद्वन्वजचिकित्सितं विधेयमिति दर्श- | त्सिते च ॥नार्थम् // 192 // वृश्चीवबिल्ववर्षाभ्वः पयश्चोदकमेव च // 202 // नागरं धान्यकं भार्गीमभयां सुरदारु च // पचेत् क्षीरावशिष्टं तु तद्धि सर्वज्वरापहम् // वचां पटकं मुस्तं भूतीकमथ कट्फलम् // 193 // सामान्यसन्निपातचिकित्सां निर्दिदिक्षुरादौ क्षीरस्य जीवन- ' निष्क्वाथ्य कफवातोत्थे क्षौद्रहिङ्गसमन्वितम् // तया क्षीरप्रयोगमाह-वृश्चीवेत्यादि / वृश्चीवः श्वेतपुनर्नवा, वर्षादा(पा)तव्यं श्वासकासनं श्लेष्मोत्सेके गलग्रहे 194 भूः रक्तपुनर्नवा / पचेदिति “द्रव्यादष्टगुणं क्षीरं क्षीरातोयं हिक्कासु कण्ठश्वयथौ शूले हृदयपार्श्वजे // चतुर्गुणम् / क्षीरावशेष कर्तव्यं क्षीरपाके वयं विधिः" इति - नागरमित्यादि / भूतीकं सुगन्धितृणं 'रोहिषं इति परिभाषया / केचिदप्रिमश्लोकोक्तमेवोदकप्रमाणमिच्छन्ति / प्रसिद्धम् / निष्क्वाथ्य पूर्वोक्तया कषायकल्पनया / मधु अन्ये एनं योगद्वयं मन्यन्ते, तन्त्रान्तरोक्कत्वात् ; वृश्चीवबिल्वकर्षप्रमाणम् / हिहु माषकप्रमाणं, "माषिके हिडसिन्धूत्थे" मित्येको योगः, वर्षाभ्वादिः द्वितीयः // २०२॥इति वचनात् / श्लेष्मोत्सक श्लेष्मवृद्धौ / हृदयपाश्वजे इत्यत्रापि उदकांशास्त्रयः क्षीरं शिशपासारसंयुतम् // 203 // 'शूले' इति संबध्यते / एष योगः शृङ्गीसहितः कट्रफलादिः / तत क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम् // केचिदमुं पाठं देवदार्वभयेत्यादिना पठन्ति // 193 // 194 // ___ सन्निपातेऽपरमपि क्षीरयोगमाह-उदकांशास्त्रय इत्यादि / बलापटोलत्रिफलायष्ट्याह्वानां वृषस्य च // 195 // उदकांशास्त्रयः क्षीरांशापेक्षया, क्षीरस्याष्टो पलानि, शिंशपाकाथो मधुयुतः पीतो हन्ति पित्तकफज्वरम् // | सारः पलप्रमितः // २०३॥कटुकाविजयाद्राक्षामुस्तपर्पटकैः कृतः॥ 196 // - नलवेतसयोर्मूले मूर्वायां देवदारुणि // 204 // . कषायो नाशयेत् पीतः श्लेष्मपित्तभवं ज्वरम॥ | कषायं विधिवत् कृत्वा पेयमेतज्ज्वरापहम् // भार्गीवचापर्पटकधान्यहिङ्ग्वभयाघनैः // 197 // हरिद्रा भद्रमुस्तं च त्रिफला कडुरोहिणी // 205 // काश्मर्यनागरैः काथः सक्षौद्रः श्लेष्मपित्तजे॥ पिचुमन्दः पटोली च देवदारु निदिग्धिका // सशर्करामक्षमात्रां कटुकामुष्णवारिणा // 198 // / | एषां कषायः पीतस्तु सन्निपातज्वरं जयेत् // 206 // पीत्वा ज्वरं जयेजन्तुः कफपित्तसमुद्भवम् // | अविपक्तिं प्रसेकं च शोफ कासमरोचकम् // बलापटोलत्रिफलेत्यादि / विजया हरीतकी / भार्गीवचे. - त्रैफलो वा ससर्पिष्कः क्वाथः पेयस्त्रिदोषजे // 207 // त्यादि / अक्षमात्रा कर्षप्रमाणाम् // 195-198 // नलवेतसयोरित्यादि / कषायं विधिवत् कृत्वेति पूर्वोक्तककिराततिक्तममृतां द्राक्षामामलकं शटीम् // 199 // षायकल्पनया / क्षीरसाध्यायामवस्थायामयमपि योगो देयः / निष्क्वाथ्य वातपित्तोत्थे तं क्वाथं सगुडं पिबेत् // केचिन्नलवेतसादियोगं न पठन्ति; स च पठनीयः, सर्वनिबन्ध राना वृषोऽथ त्रिफला राजवृक्षफलैः सह // 200 // कारैः पठितत्वात् // 204-207 // कषायः साधितः पीतो वातपित्तज्वरं जयेत्॥ | | अनन्तां बालकं मुस्तां नागरं कटुरोहिणीम् // किराततिक्तमित्यादि / जेजटाचायेस्तु सन्निपातज्वरांच-सुखाम्बुना प्रागुदवात्पार्ययेताक्षसंमितम् // 208 // कित्सा पठित्वा द्वन्द्वजचिकित्सा पठति, 'दोषैः पृथक समस्तैश्च १"वर्धनेनैकदोषस्व क्षपणेनेतरस्य वा / कफस्थानानुपूा वा द्वन्द्वैरागन्तुभिस्तथा' इत्युक्तखात् // 19 // 200 / संनिपातज्वर' जयेत्" इति चरकः। 2 शिशपासारमेव च' १'दुन्देन' इति पा०। इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy