SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ 686 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं गुडूचीत्यादि / पद्मं कमलम् , उत्पलम् ईषन्नीलम् / एते च मधुकं द्राक्षां पुण्डरीकमयोत्पलम्' इति पाठं न पठन्ति सर्व एवानम्तरोकाः पाक्यकषायाः शीतकषाया वा दोषादिबलं | // 182 // 183 ॥दृष्ट्वा वैधन योज्याः // 178 // जिह्वातालुगलक्लोमशोषे मूर्ध्नि च दापयेत् // 184 // 'द्राक्षारग्वधयोश्चापि काश्मयस्याथवा पुनः॥ पित्तज्वरावस्थायां मूर्धप्रलेपमाह-जिह्वातालुगलक्लोमेत्यादि। खादुतिककषायाणां कषायैः शर्करायुतैः // 179 // क्लोम तिलकम् / मूर्ध्नि मस्तके / दापयेत् पद्मकादिशीतकसुशीतैः शमयेत्तृष्णां प्रवृद्धा दाहमेव च // षायस्य जिहादिशोषे मस्तकरुजासु चाभ्यन्तरमुपयोगः स्पर्श इदानी पित्तज्वरे आवस्थिकं क्रममाह-द्राक्षारग्वधयोरि चेति व्याख्यानयन्ति / ननु, कषायाधिकारे कथं मूर्ध्नि लेपो त्यादि / द्राक्षारग्वधयोश्चापीयेको योगः, काश्मर्यस्याथवेति | गण्ड्षश्च निर्दिश्यते ? उच्यते-कषायाणीति बाहुल्येन निर्देद्वितीयः, स्वादुतिककषायाणामिति तृतीयः / आरग्वधः कृत शात्; यथा छत्रिणः, तेनादोष इति // 184 // मालफलं; काश्मयं गम्भारीफलम् / स्वाइतितकषायाणा- केशरं मातलङ्गस्य मधसैन्धवसंयतमा मिति खादूनि द्राक्षामधुकसारिवादीनि, तिकानि दुरालभापर्प. शर्करादाडिमाभ्यां वा द्राक्षाखर्जूरयोस्तथा // 185 // टककिराततिक्तकप्रमंतीनि, कषायांणि पद्मोत्पलप्रमृतीनि, तेषां | वैरस्ये धारयेत्कल्कं गण्डूषं च तथा हितम् // कषायैः / सुधीतैरिति शीतकषायैरेवेति कार्तिककुण्डा- पित्तज्वरे आवस्थिक क्रममाह-केशरमित्यादि / केशवार्य, जेज्जटाचार्यस्तु पूर्व वथितैः पश्चाच्छीतीकृतैरिति राविः मधुसैन्धवसंयुतमित्यन्त एको योगः, शर्कराविः खजूरयोमन्यते।। 179 / स्तथेत्यन्तो द्वितीयः / वैरस्ये मुखवैरसे / धारयेत् 'मुखे' / शीतं मधुयुतं तोयमाकण्ठाद्वा पिपासितम् // 18 // इति शेषः / कल्को दृषदि पेषितः सद्रवः / तथा हितमिति वामयेत्पाययित्वा तु तेन तृष्णा प्रशाम्यति // विशिष्टदोषारब्धज्वरप्रत्यनीकमित्यर्थः / केचिजिह्वाताल्वादिपित्तज्वरेऽपरमावस्थिकं कार्यमाह-शीतं मधुयुतमि शोषे मातुलगकेशरस्यैव केवलं मधुसैन्धवयुक्तस्य मूर्ध्नि धारणत्यादि / यद्यपि संशमनप्रस्तावे वमनं नोपयुक्तं, तथाऽपि | मिच्छन्ति, तथा द्राक्षाखर्जूरकल्कस्य शर्करादाडिमयुतस्य वैरस्ये प्रवृद्धाया सृष्णायां वमनस्यापि संशमनकार्यकरवादपदेशः आस्ये धारणमिच्छन्ति / यद्यपि मुखबरस्यं वातलिज, तथाऽपि // 18 // पित्तादपि वैरस्यं ज्ञेयं, तनास्तरोक्कत्वात् / केचित् 'पद्मकं मधुकं द्राक्षा' इत्यादिकं 'गण्बूषं च तथा हित' इति पर्यन्तं न क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनायुतैः // 181 // पठन्ति; स च पाठः पठनीयः, सर्वनिबन्धकारैः पठितखात् अन्तर्दाहे विधातव्यमेभिश्चान्यैश्च शीतलैः॥ // 105 क्षीररित्यादि / क्षीरिकषायैः वटादिक्वाथैः, विधातव्यं पान- | रुपनपरिषेकावगाहादिकम् / कार्तिककुण्डस्तु बहिःपरिमार्ज- सप्तच्छदं गुडूची च निम्ब स्फूर्जकमेव च // 186 // नमेवेच्छति / भन्यैश्च शीतलैः काकोल्यादिमिः शीतवीर्यैः, | क्वाथयित्वा पिबेत् क्वांथं सक्षौद्रं कफजे ज्वरे॥ तथा शीतस्पौरपीत्यर्थः // 181 // -. कफज्वरसंशमनान्याह-सप्तच्छदमित्यादि / सप्तच्छदः सप्तपर्णः, स्फूर्जको वनकुरण्टकाकारः फणिज्जकापरपर्यायः / पनकं मधुकं द्राक्षां पुण्डरीकमथोत्पलम् // 182 // क्वाथमित्यत्र कल्कमित्यन्ये। पिबेत् परं शीतीकृतं, मधुना उष्णेन यवान् भृष्टानुशीराणि समङ्गां काश्मरीफलम् / / सह निषिद्धखात्; मधु चात्र क्वाथ्यद्रव्यचतुर्थाशम् ॥१८६॥निध्यादप्सु चालोड्य निशापर्युषितं ततः॥१८३॥ क्षौद्रेण युक्तं पिवतो ज्वरदाही प्रशाम्यतः॥ कटुत्रिक नागपुष्पं हरिद्रा कटुरोहिणी // 187 // कौटजं च फलं हन्यात् सेव्यमानं कफज्वरम् // पिक्तज्वरावस्थायां शीतकषायमाह-पद्मकं मधुकमित्यादि / ___ कटुत्रिकमित्यादि / नागपुष्पं नागकेशरम् / सेव्यमानम समझा भञ्जलिकारिका, वराहक्रान्तामपरे / यद्यपि काश्मरीफ असकृदुपयोगात् // १८७॥लमित्युकं तथाऽपि काश्मरीफलमज्जा गृह्यते, अत्यन्तपित्तहरस्वात् / निदध्यात् धारयेत् / अप्सु चालोब्येति अर्धकथिता हरिद्रां चित्रकं निम्बमुशीरातिविषे वचाम् // 18 // म्बुनि प्रतप्ते आलोख्येत्यर्थः, अथवा अनुष्णमपि वार्योषधा- कुष्ठमिन्द्रयवान् मूळ पटोलं चापि साधितम॥ वितं पर्यषितं शीतकषायम. अविशेषात / ज्वरदाही प्रशाम्यत | पिबन्मरिचसयुक्त सक्षाद्र कफजे ज्वर // 189 // इति ज्वरश्च दाहश्च, तौ प्रशाम्यतः; एतेन ज्वरसंयुक्तो दाहः हरिद्रामित्यादि / मूर्वा चोरस्नायुः, 'सक्षौद्रं' इत्यत्र 'सगुडं' शाम्यति, तथा ज्वरं विनाऽपि यो दाहः सोऽपि शाम्यती- | इत्यन्ये पठन्ति // 188 // 189 // त्यर्थः / अन्ये तु 'ज्वरो दाहश्च शाम्यति' इति पठन्ति / तत्र | सारिवातिविषाकुष्ठपुराख्यैः सदुरालभैः। पाठे ज्वरोऽपि शाम्यतीति लभ्यते / अनेन शीतकषायविधा- मुस्तेन व कृतः काथा पीतो हन्यात् कफज्वरम् 190 मेमान्यान्यपि बीतकषायाणि कार्याणि / केचित् 'पद्मकं सारिवादिविषाइछेनादि / पुरोगुएsex
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy