SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ अध्यायः 39] सुश्रुतसंहिता। 685 ___ इदानीं संक्षेपतः सर्वज्वरचिकित्सामाह-चिकित्सेदित्यादि / कुस्तुम्बुरूणि नलदं मुस्तं चैवाप्सु साधयेत् // निमित्तानां कारणानां, विपर्ययैः विपरीतैः; यथा-संतर्पणो- | क्षौद्रेण सितया चापि युक्तः काथोऽनिलाधिके 172 स्थेऽपतर्पणम् , अपतर्पणजे संतर्पणमिति / श्रमक्षयाभिघातोत्थे / शतपुष्पेत्यादि / हरेणुका रेणुका, कुस्तुम्बुरु धान्यक इत्यादि / मूलव्याधिमित्यत्र व्याधिशब्दो दोषे प्रवर्तते, कारणे नलदम् उशीरम् / शर्कराक्षौद्रप्रमाणं पूर्ववत् / शतपुष्पादिहरेणुकार्योपचारात्; तेन मूलदोषं वायु, श्रमादिभिर्वातकोपादि-कान्तैरेको योगः परं शर्कराहीनः; कुसुम्बुरुप्रभृतिभिश्च त्यर्थः। श्रीणामित्यादि / अपप्रजाताः पतितग H त्रियः, तासां | द्वितीयः॥ 171 // 172 // यो ज्वरः, तथा स्तन्यावतरणे च स्त्रीणां यो ज्वरः, तत्र संश- द्राक्षागुडूचीकाश्मयंत्रायमाणाः ससारिवाः॥ मनं कुर्यादिति पिण्डार्थः / यथादोषमिति यस्य दोषस्य तत्र | निष्क्वाथ्य सगुडं काथं पिबेद्वातकृते ज्वरे // 173 // प्रकोपो भवेत्तस्य प्रत्यनीकं संशमनं कुर्यादित्यर्थः / संश गुडूच्याः खरसो ग्राह्यः शतावर्याश्च तत्समः॥ मनशब्देन पाचनमपि गृहीतम् / केचिदमुं पाठं न पठन्ति; निहन्यात्सगुडः पीतः सद्योऽनिलकृतं ज्वरम् 174 श्रीजेजटाचार्यपठितवादस्माभिः पठितः॥ 166 // 167 // | द्राक्षागुडूचीत्यादि / काश्मर्य गम्भारीफलम् / सगुडमिति अतः संशमनीयानि कषायाणि निबोध मे॥ काथोपरि कर्षप्रमाणस्य गुडस्य पश्चानिक्षेपः // 173 // 14 // सर्वज्वरेषु देयानि यानि वैधेन जानता // 168 // | घृताभ्यङ्गखेदलेपानवस्थासु च योजयेत् // घृतेत्यादि / ननु, यथाप्रतिशं कषायेषु वाच्येषु स्नेहनाएवं संक्षेपेण चिकित्सामुपदिश्य, अधुना संशमनकषायान् | धुपदेशः कुतोऽभिधीयते ? उच्यते-वातज्वरप्रतीकारप्रस्ताविवक्षुराह-अत इत्यादि / निबोध जानीहि / मे मत्सका वात् / अवस्थासु चीतोदमादिषु / तत्र जीर्णज्वरे लग्गते शात् // 168 // .. - घृताभ्यङ्गः, शीतोद्गमे च खेदलेपाविति ॥पिप्पलीसारिवाद्राक्षाशतपुष्पाहरेणुभिः // श्रीपर्णीचन्दनोशीरपरूषकमधूकजः॥ 175 // कृतः कषायः सगुडो हन्याच्सनजं ज्वरम् // 169 // शर्करामधुरो हन्ति कषायः पैत्तिकं ज्वरम् // ... इदानीं प्रथमं वातज्वरे संशमनमाह-पिप्पलीत्यादि / पैत्तिकज्वरसंशमनमाह-श्रीपर्णीत्यादि / श्रीपर्णीशब्देन सारिवा उत्पलसारिवा, हरेणुः रेणुका / श्वसनजं वातजम् / पिप्प- गम्भारीफलं, चन्दनं रक्तचन्दनं, परूषकं . खनामप्रसिद्धं, ल्यादिद्रव्यपलमुदकस्य षोडशभिः पलैरुत्क्वाथ्य, चतुर्भागावशिष्टं मधूको गुंडपुष्पः, तस्यापि फलं प्राह्यम् / यावत्प्रमाणया शर्करया पलचतुष्टयं गृहीला, गुडकर्षसंयुक्तं पाययेत् / तथा चोक्तम्, मधुरः काथो भवति तावत्येव शर्करा प्रक्षेप्तव्या. वृद्धवैद्या "भेषजात् षोडशगुणं जलं; काथ्यं पलं मतम् / चतुर्भागावशेष आदिद्वव्यसमा शर्करामाहुः // १७५॥तु पेयमेवं सुखार्थिना"-इति / क्वाथ्यद्रव्यस्य यत् पलं प्रमाणं तदुत्तमानां; तथा चोकम्,-"उत्तमस्य पलं मानं पीतं पित्तज्वरं हन्यात्सारिवाद्यं सशर्करम् // 17 // त्रिभिः कश्च मध्यमे / जघन्यस्य पलाधं च स्नेहक्काथोषधेषु | पीतं पित्तज्वरमित्यादि / सारिवाद्यं सारिवादिद्रव्यगणजातं च" इति / वृद्धवैद्याश्च मध्यमप्रमाणेनाष्टौ शरावानुदकस्य कषायकल्पनया निष्क्वाध्य कर्षप्रमाणशर्करायुतं पीतं सत् पित्तप्रक्षिप्याष्टभागावशेषितं शरावमेकं गृह्णन्ति, शेष सममेव | | ज्वरं हन्यादिति संबन्धः // 176 // व्याख्यानयन्ति; गुडावापमपि वृद्धवद्या न मन्यन्ते // 169 // सयष्टीमधुकं हन्यात्तथैवोत्पलपूर्वकम् // शृतं शीतकषायं वा गुडूच्या पेयमेव तु॥ __सयष्ठीमधुकमित्यादि / उत्पलादिगणोर्क द्रव्यजातं सयष्टी. शृतमित्यादि / शृतम् अनन्तरोक्तकल्पनया काथीकृतम् / मधुकं निष्क्वाध्य पीतं सत् पित्तज्वरं हन्यादिति संवन्धः / उष्णोदकपाचिताव्याद्वात्रिपर्युषितायो रसोऽभिनिर्याति स | यद्यपि उत्पलादिगणेनैव यधीमधुकं प्राप्तं तथाऽपि पुनः शीतकषायशब्दवाच्यः / तथा चोतं-"द्रव्यादापोत्थितात्तोये सयष्टीमधुकमिति यत्कृतं तयष्टीमधुकस्य भागद्वयप्रतिपादप्रतप्ते संस्थितानिशि। कषायो योऽभिनियोति स शीतः समु नार्थम् ॥दाहृतः-" इति / शृतकषायपानं कफानुबन्धवातज्वरे, पित्तानु- शृतं शीतकषायं वा सोत्पलं शर्करायुतम् // 177 // बन्धे तु शीतकषायपानमिति // शृतमित्यादि / शृतं शीतकषायं वेति विकल्पो दाहादितारबलादर्भश्वदंष्ट्राणां कषायं पादशेषितम् // 170 // / तम्याद्यपेक्षया / सोत्पलमित्यत्र आदिशब्दो लुप्तो द्रष्टव्यः वेन, शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम् // उत्पलादिगणसहितम् , उत्पलादिगणकृतमित्यर्थः॥ 177 // बलादर्भश्वदंष्ट्राणामित्यादि / श्वदंष्ट्रा गोक्षुरकः, कषायः पूर्वो- | गुडूचीपनरोधाणां सारिवोत्पलयोस्तथा // ककल्पनया क्वथितः / शर्कराघृतयोःप्रमाणं कर्षम् // 17 // - शकेरामधुरः क्वाथ: शीतः पित्तज्वरापहः॥१७८॥ शतपुष्पावचाकुष्ठदेवदारुहरेणुका // 17 // 1 मांसी' इति पा० / 2 यष्टीमधु' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy