SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ 684 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं लावानित्यादि / कपिजलो गौरतित्तिरिः, एणः कृष्णमृगः | दिभिः सन्धुक्षितो वृद्धो ज्वरो गम्भीरादिवेगिलं यातीति पृषतः चित्रमृगः 'चीतल' इति लोके, शरभः अष्टपादुष्ट्रप्रमाणो पिण्डार्थः / अनवस्थितदोषा विमार्गगाः, वहिरनवस्थितो बहिमहाः , कालपुच्छः स च प्रसिद्धः, कुरशः चतुःशृक्षः | र्गमनात् // 159 ॥'मेदुली' इति लोके / मांसार्थे मांसप्रयोगे; केचिन्मांसाथै शीततोयदिवाखमक्रोधव्यायामयोषितः॥ बृंहणार्थे इति व्याख्यानयन्ति, 'मांसं मांसेन वर्धते' इत्युक्त- न सेवेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत्॥१६०॥ खात् // 153 // मुक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैज्वरः॥ सारसक्रौञ्चशिखिनः कुक्कुटांस्तित्तिरा(रों)स्तथा // प्रत्यापन्नो दहेद्देहं शुष्कं वृक्षमिवानलः // 161 // गुरूष्णत्वान्न शंसन्ति ज्वरे केचिचिकित्सकाः॥ तस्मात्कार्यः परीहारो ज्वरमुक्तैर्विरिक्तवत् // अतः परं सारसादीनामप्रशस्तवं परमतेन दर्शयन्नाह-यावन्न प्रकृतिस्थ: स्याहोषतःप्राणतस्तथा // 162 // सारसक्रौञ्चशिखिन इत्यादि / सारसो रक्तचनुकः पक्षिविशेषः, इदानीं ज्वरमुक्तस्य शीततोयादिनिषेधार्थमाह-शीवेत्यादि। क्रौश्चः 'कौच्चि' इति प्रसिद्धः, शिखी मयूरः, तित्तिरः कृष्णति- ज्वरोत्सृष्टो ज्वरविमुक्तः / इदानीं ज्वरमुक्तस्य शीततोयादित्तिरिः, तित्तिरिशब्द अकारान्तोऽप्यस्ति / यद्यपि मांसवर्गे सेवनात् किं स्यादित्याह-मुक्तस्येत्यादि / अहितैः शीततोयाकुक्कुटतित्तिरी परमुष्णो दर्शितौ न सारसादयस्तथाऽप्यत एव | दिभिः / प्रत्यापन्नः पुनरागतः / दहेत् विनाशयेत् / यस्माविधानात् 'उष्णौ मयूरतित्तिरौ' इति दर्शनात् सारसादयोऽ- दहितसेवनात् पुनरागतो. ज्वरो देहं दहेत, तस्मादहितानां प्युष्णा श्रेयाः // 154 // परिहारो ज्वरमुतन पुरुषेण कार्य इति पिण्डार्थः / प्रकृतिस्थः ज्वरितानां प्रकोपं तु यदा याति समीरणः॥१५५॥ स्याद्दोषतः प्राणतस्तथेति दोषाणामविकृतकार्यकारित्वेन दोषतः तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः। प्रकृतिस्थत्वं ज्ञेयं, व्यायामादिसेवनसामर्थेन च प्राणतः प्रकृति स्थत्वं ज्ञेयम् // 160-162 // निषिद्धानामपि सारसादीनामवस्थायां ज्वरे प्रयोगमाहज्वरितानामित्यादि // 155 // ज्वरे प्रमोहो भवति खल्पैरप्यवचेष्टितैः॥ परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च // 15 // निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत्॥१६३ / ज्वरे आयासनिषेधार्थमाह-ज्वरे इत्यादि / ज्वरे ज्वरक(स्मानाभ्यङ्गदिवास्वमशीतव्यायामयोषितः)॥ | कषायगुरुरुक्षाणि क्रोधादीनि तथैव च // 157 // ! शिते पुरुषे / प्रमोहोऽत्र मूर्छा / अवचेष्टितैः उत्थानचक्रमणा दिभिः / निषण्णं शय्यायामेव आसीनमुपविष्टमिति यावत्, सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी॥ मूत्रोच्चारौ च कारयेदित्यत्रापि निषण्णमिति संबन्धनीयम् तथैव नवधान्यादि वर्जयेञ्च समासतः // 158 // उच्चारो विष्ठा // 163 // - इदानीं नवज्वरै यानि वर्जनीयानि तान्याह-परिषेकानि अरोचके गात्रसादे वैवण्येऽगमलादिषु // त्यादि / परिषेको धाराप्रसेकः / अवगाहः जलपूर्णकटाहादौ शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयानरः 164 निमजनम् / स्नेहान् स्नेहपानम् / संशोधनानि वमनादीनि / / अतः परं ज्वरोपशमेऽरोचकादिप्रतिषेधार्थमाह-रोचके कषायः कषायद्रव्यकृतः काथः / क्रोधादीनीत्यत्र आदिशब्दाच्छोकादीनि / सारवन्ति स्निग्धान्यभिष्यन्दीनि च / नवधान्या | इत्यादि / गात्रसादः अङ्गग्लानिः / शान्त इव शान्तो लीनज्वर दिवर्गस्तकान्तो व्रणितोपासनीयोक्तः / समासतः संक्षेपतः / | इत्यर्थः, नतु सर्वथोपशान्तज्वरः, यस्मादुपशान्तज्वरेऽरोचकायद्यपि परिषेकादिवर्जनमामज्वरलक्षणानन्तरं पठितुमुचितं स्यात् , दीनामभाव एव / शोध्यः शोधनीयः / अनुबन्धभयात् पुतरुतथाऽपि नवज्वरे मेषजस्यात्यन्तनिषेधज्ञापनार्थ तत्र नोक्तम् / द्भवशडया // 164 // केचिदमुमेव पाठमीदृशं पठन्ति-'परिषेकान् प्रदेहांश्च स्नेहान् न जातु नापयेत् प्राक्षः सहसा ज्वरकर्शितम् // संशोधनानि च / सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी // संदूषितो ह्यस्य पुनरेव भवेज्वरः॥ 165 // तथैव नवधान्यानि क्रोधादीनि च वर्जयेत्' इति व्याख्यान- | अतः परं ज्वरकर्शितस्य नाननिषेधमाह- जातु सापयेयन्ति च-खाननिषेधादवगाहनिषेधो बोद्धव्यः, अभ्यानिषे-दित्यादि / जातु कथश्चन / प्राज्ञो वैद्यः / सहसा शीघ्रं, यावधव हनिषेधात्, क्रोधादीनि चेत्यत्र चकारात् कषायो गृही- द्वलं न प्राप्नोतीत्यर्थः / तेन मानेन // 165 // तव्यः // 156-158 // चिकित्सेच्च ज्वरान् सर्वानिमित्तानां विपर्ययैः॥ अनवस्थितदोषाग्नेरेभिः सन्धक्षितो ज्वरः॥ श्रमक्षयाभिघातोत्थे मूलव्याधिमुपाचरेत् // 166 // गम्भीरतीक्ष्णबेगत्वं यात्यसाध्यत्वमेव च // 159 // स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः॥ इदानी नबज्वरे परिषेकादिसेवनात्किं स्यादित्याह-अनव तत्र संशमनं कुर्याद्यथादोषं विधानवित् // 167 // स्थितेत्यादि / अनवस्थितदोषामः नवज्वरिणः, एभिः परिषेका- १'तर्पयेत्' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy