SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ अध्यायः 39] सुश्रुतसंहिता। इदानी प्रशस्ताया यवाग्वा विशिष्टविषयेऽहितलं दर्शय- | ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् // 146 // माह-कफपित्तपरीतस्येत्यादि / कफपित्तपरीतस्य कफपि- | अन्नकाले ह्यभुजानःक्षीयते म्रियतेऽथवा // ताभ्यां मिलिताभ्यां व्याप्तस्य / यद्यपि रक्तपित्तप्रतिषेधे घृतमि- स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च 147 भाया यवाग्वा हितसमभिधास्यति, तथाऽप्यत्र ज्वरे सति तस्माद्रक्षेद्वलं पुंसां बले सति हि जीवितम् // रकपित्ते यवागूरहिता, संयोगे पुनस्तथेति तस्य यवागूरहिता / गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात् कथञ्चन 148 तस्य पथ्यमाह-तमुपाचरेदित्यादि / यूषैः अम्लैरनम्लेर्वेति न तु तस्याहितं भुक्तमायुषे वा सुखाय वा // विकल्पः सात्म्यापेक्षया अभ्यपेक्षया च / यूषजागलरसोपदे. इदानीं जीर्णज्वरितस्यारुचावपि हितभोजनोपदेशमाहशोऽपि सात्म्यापेक्षया अवस्थापेक्षया च / यूषो मुद्रादियूषः / ज्वरित इत्यादि / अस्य जीर्णज्वरिणो यदि हितभोजने कथञ्चिकफपित्तपरीतादीनां दाहाद्यभिभूतानां यूषरसोपदेशस्तत्र दरुचिस्तदा हितमेवानेकप्रकाराभिः कल्पनाभिर्मुखप्रियं कृत्वाऽकालिको मन्तव्यः // 141 // रुचिनिवृत्त्यर्थे ज्वरितोऽश्नीयात् / तथा च तत्रान्तरं,-"सात. मधं पुराणं मन्दाग्नेर्यवानोपहितं हितम् // 142 // | त्यात् खाद्वभावाच्च पथ्यं द्वेष्यत्वमागतम् / कल्पनाविधिभि इदानीं शमनखान्मद्यतऽवस्थावशेन द्रव्यान्तरोपहिते स्तैस्तैः प्रियवं गमयेत् पुनः"-इति / कस्मादेवंविधमपि हिततया दर्शयचाह-मद्यमित्यादि / मयं पुराणं सम्यक पक्कं कृत्वा ज्वरितोऽश्नीयादित्याह-अन्नकाले ह्यभुजान इत्यादि / दीपनीयलात् कफेनलाच // 142 // अन्ये तु यद्यस्य जीर्णज्वरिणोऽरुचिः स्यात्तदा अहितमप्यश्नीयासव्योषं वितरेत्तकं कफारोचकपीडिते॥ दिति व्याख्यानयन्ति / ननु, यद्यरुचौ सत्यामहितभोजनं क्रियते तदा 'गुभिष्यन्धकाले च' इत्याद्युत्तरोक्तश्लोकेन सह तक्रप्रयोगमाह-सव्योषमित्यादि / सव्योषं त्रिकटुकसं | कथं न विरोधः? सत्यं, अहितस्य सातत्यसेवननिराकरणार्थ स्कृतं, वितरेत् दद्यात् // - . गुर्वभिष्यन्धकाले चेत्यादिश्लोकः / गुर्वित्यादि अभिष्यन्दि कृशोऽल्पदोषो दीनश्च नरो जीर्णज्वरार्दितः॥१४३॥ दोषधातुमलस्रोतसां क्लेदप्राप्तिजननम् / कथश्चन सकृदपि / विबद्धः सृष्टदोषश्च रूक्षः पित्तानिलज्वरी॥ तुशब्दो यस्मादर्थे, तेन यस्मादहितं भुक्तं भोजनं ज्वरितस्य न पिपासातः सदाहो वा पयसा स सुखी भवेत् 144 आयुषोऽर्थे सुखार्थे वा भवति, तस्मादूर्वादि न भक्षयेत् / यद्यपि क्षीरावस्थामाह-कृश इत्यादि / दीनः क्लिष्टचित्तः। विबद्ध- कैश्चिनिबन्धकारैरेष पाठो न पठितस्तथाऽपि सर्वनिवन्धोपजीदोषः अप्रवृत्तदोषः, सृष्टदोषः च्युतदोषः। ननु, यदि विबद्धदोषे | बिना मया पञ्जिकाकारपठिलात् पठितः॥१४६-१४८॥क्षीरं प्रयुज्यते तत्कथं प्रच्युतेऽपि प्रयुज्यते ? सत्यं, उभयश- संततं विषम वाऽपि क्षीणस्य सुचिरोत्थितम् 149 क्तिकत्वात् प्रच्युतेऽपि प्रयुज्यते; अथवा प्रच्युतो दोषः स्तोक-ज्वरं संभोजनैः पथ्यैर्लघुभिः समुपाचरेत् // स्त्रोकेन यस्य प्रवर्तते, अत्र सोऽभिप्रेतः, ततः सम्यग्दोषप्रव | इदानीं दुर्बलस्य चिरोत्थिते ज्वरे पथ्यसंभोजनैबृंहणविधितनार्थ मेदनं क्षीरं च्युतदोषेऽपि प्रयुज्यते इत्यर्थः / एष पाठो माह-संततमित्यादि / संततं नित्यलमं, विषमं सततान्येधुनिबन्धकारैः कियन्मात्रः पठितः कियन्मात्रश्च परित्यकः, कादिकम् / संभोजनः यथेष्टभोजनैः // १४९॥अस्माभिर्वृद्धपठितत्वात् सर्वोऽपि लिखितः // 143 // 144 // वैदेव तरुणे पीतं विषवद्धन्ति मानवम् // मुद्दान्मसूरांश्चणकान् कुलत्थान समकुष्ठकान 150 तरुणज्वरे पयः पीतं सत् किं कुर्यादित्याह-तदेवेत्यादि / आहारकाले यूषार्थ ज्वरिताय प्रदापयेत् // तदेवेति पयः। तरुणे तरुणज्वरे / मुद्दान् मसूरांश्चणकानित्यादि / पूर्व दोषप्रत्यनीकलदर्शनार्थ मुद्रादियूषाणामुपादानं, अत्र तु विकारप्रत्यनीकलदर्शनार्थम् , सर्वज्वरेषु सुलघु मात्रावद्भोजनं हितम् // 145 // अतो न पुनरुक्तिः // 150 ॥वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्धनम् // इदानीं सर्वज्वरोचितस्याहारस्य यथाकालमुपयोगमाह पटोलपत्रं वार्ताकं कठिलं पापचैलिकम् // 151 // सर्वज्वरेष्वित्यादि / सलय पुराणरक्तशाल्यादि.मात्रावत अल्पं. | ककादक पपटक गीजिह्वा बालमूलकम्॥ वेगापाये ज्वरवेगहानी, अन्यथा उत्तप्रकारवैपरीत्येन, तत् पत्रं गुडूच्या शाकाथै ज्वरितानां प्रदापयेत् // 152 // भोजनं, हि यस्मादर्थे / केचित् 'वेगापाये इत्यत्र 'दिनापाये पटोलपत्रमित्यादि / कठिलं पुनर्नवाशाक, पापलिकं पाठाइति पहन्ति दिनान्ये इति च व्याख्यानयन्ति / 'सर्वज्वरेषु | शाकं, गोजिह्वां गोजीशाकम् // 151 // 152 // सप्ताहं मात्रावालधु भोजयेत्' इतीहशं पूर्वाध केचित् पठन्ति, लावान् कपिञ्जलानेणान् पृषताछरभाग्छशान्। स च निबन्धेषु न दृश्यते // 145 // कालपुच्छान् कुरङ्गांश्च तथैव मृगमातृकान् // 153 // 1 'यूपरसोपदेशस्तात्कालिकः' इति पा०। 2 'कासन्नत्वाच्च' मांसार्थे मांससात्स्यानां ज्वरितानां प्रदापयेत् // इति पा०।३ 'तदेव तु पयः पीतं तरुणे हन्ति मानवम्' इति पा०। 1 हितानीति प्रकरुपयेत्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy