________________ 682 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं AAAAAAAAAAAAAAAAVA प्राकर्म वमनं चास्य कार्यमास्थापनं तथा // शुद्धस्योभयतो यस्य ज्वरः शान्ति न गच्छति // विरेचनं तथा कुर्याच्छिरसश्च विरेचनम् // 126 // | सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत् // 133 // क्रमशः सशेषदोषवाक्षसाच ज्वरेऽप्रशाम्यति सति रूक्षस्य शुद्धस्य इदानीं क्रमशो वमनादिपरिपाटीमाह-प्रागित्यादि। यद्यपि | प्रतीकारमाह-शुद्धस्येत्यादि // 133 // प्रथमं लक्षमस्योपदेशः, तथाऽप्यवस्थाप्राप्तवाद्वमनस्यापि प्राकर्म- | कृशं चैवाल्पदोषं च शमनीयैरुपाचरेत् // खम् / क्रमश इति क्रमेण, न युगपत् ; अथवा लङ्घनपाचना- उपवासैर्बलस्थं तु ज्वरे सन्तर्पणोत्थिते // 134 // नन्तरं स्नेहादिना कोष्ठप्राप्तेषु दोषेषु मध्यमावस्थायां ज्वरस्येति शोधनविधिमभिधाय संशमन विधिमाह-कृशमित्यादि / क्रमशो देयम् / प्राकर्म वमनं चास्येत्यत्र चकारादप्रेऽनुवासन उपवासैरिति भोजनपरित्यागैः / जेजटाचार्यस्तु-उपवामित्यपि // 126 // सस्यापि संशमनीयवाद्विशिष्टविषये तन्नियोगमाह-उपवासैबलिने देयं वमनं श्लैष्मिके ज्वरे॥ रित्यादि / उपवासैरिति बहुवचनाद्दश विधमपि लङ्घनं पित्तप्राय विरकस्तु कायः प्रशिथिलाशय // 127 // यथावस्थं योज्यम् / तथा च,-"चतुष्प्रकारा संशुद्धिः सरुजेऽनिलजे कार्य सोदावर्ते निरूहणम् // पिपासामारुतातपौ / पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्" कटीपृष्ठग्रहार्तस्य दीप्ताग्नेरनुवासनम् // 128 // -इति / ईदृशे च व्याख्याने संशमनप्रस्तावेऽपि पुनः शोधशिरोगौरवशूलघ्नमिन्द्रियप्रतिबोधनम् // | नमभिहितं भवति // 134 // कफाभिपने शिरसि कार्य मूर्धविरेचनम् // 129 // | किन यवागं मन्दानि तषात पाययेत्ररमा यारशस्य पुंसो यदात्मके ज्वरे वमनादिकं प्रयुज्यते संशमनेष्वाहारस्य वरखात्तदभिधानमाह-क्लिषामित्यादि / तदाह-बलिने इत्यादि / बलिने पुरुषाय श्लैष्मिके ज्वरे क्लिन्नाम् अल्पसिक्थलेन; 'क्लिन्ना' इत्यत्र 'तन्वीं' इति केचित् . वमनं देयम्, 'आमाशयस्थे दोषे तु सोक्लेशे' इत्यादिना या पूर्व | पठन्ति, तत्रापि स एवार्थः // - . वमनावस्था कथिता तस्यां जातायामित्यर्थः / पित्तप्राये पित्त-तार्टिटाइयर्मात मद्यपं लाजतर्पणम // 135 // बाहुल्ये, प्रशिथिलाशये अस्तब्धपक्काशये / तुशब्दाद्वमनमपि ए सक्षौद्रमम्भसा पश्चाजीर्णे यूपरसौदनम् // पित्ते देयम् / तथा च,-"उपस्थिते श्लेष्मपित्ते व्याधावामा उपवासश्रमकृते क्षीणं(णे) वाताधिके ज्वरे // 136 // शयाश्रये / वमनार्थ प्रयुजीत भिषग्देहमदूषयन्" इति / दीप्लानिं भोजयेत प्राझो नरं मांसरसौदनम् // सरुजे कोष्ठरुग्युक्त / सोदावर्ते सविबन्धे / शिरोगौरवशूलन-मदयषौदनश्चापि हितः कफसमुत्थिते॥१३७॥ मित्यादिकं मधेविरेचन मिति / जीर्णज्वरे मूर्धविरेचनं न तु सपवसितया यक्का शीतः पित्तज्वरे हितः॥ तरुणज्वरे परं सान्निपातकं विहाय, सानिपातके पुनः संज्ञाप्रबो यवाग्वनहंस्य तर्पणमाह-तुडित्यादि / हित इति 'अन्नधनार्थ तरुणेऽपि प्रयुज्यते / पञ्जिकाकारस्तु क्रमेण बलिने | काले' इति शेषः / स इत्यादि / स एव मुद्यूष एव देयं वमनं श्लैष्मिके ज्वरे' इत्यत्र 'आमाशयस्थे दोषे तु सोत्क्लेशे वमने परम्' इत्यादि पूर्वोक्तमेव पाठं पठति // 127-129 // // 135-137 ॥दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत् // दाडिमामलमुद्ानां यूषश्वानिलपैत्तिके // 138 // . दारुहैमवतीकुष्ठशताहाहिङ्गुसैन्धवैः // 130 // हैखमूलकयषस्तु वातंश्लेष्माधिके हितः॥ अम्लपिष्टैः सुखोष्णैश्च पटोलनिम्बयूषस्तु पथ्यः पित्तकफात्मके // 139 // दाहच्छर्दियुतं क्षामं निरनं तृष्णयाऽदितम् // अतः परं दुर्बलस्योदरलेपमाह-दुर्बलस्येत्यादि / दारु सिताक्षौद्रयतं लाजतर्पणं पाययेत च // 140 // देवदारु, हैमवती वचा, अम्लं कालिकम् // 13 // द्वन्द्वज्वराणां पथ्यमाह-दाडिमेत्यादि / हस्खमूलको लघुपवने तूप्रमागते॥ मूलकः / लाजतर्पणं पाययेत चेत्यत्र द्रवानुक्तेः शीतोदकेन रुद्धमूत्रपूरीषाय गुदे वर्ति निधापयेत् // 131 // लाजतर्पणपानं; केचिच्छतशीन पानमिच्छन्ति, अन्ये तु वर्तिविषयमाह-पवने इत्यादि / वर्तिरत्र दारुहैमवत्या- | ज्वरापहैः फलरसः पानं लाजतर्पणस्य पैथ्यमाहुः॥१३८-१४०॥ दिभिः कृता, अन्ये तु मदनफलसैन्धवपिप्पल्यादिभियौगिकैर्दव्यैः कफपित्तपरीतस्य ग्रीष्मेऽसपित्तिनस्तथा // कृता इति व्याख्यानयन्तिं // 131 // मद्यनित्यस्य न हिता यवागूस्तमुपाचरेत् // 141 // पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम् // यूषैरम्लैरनम्लैर्वा जागलैश्च रसैहितैः॥ पाययेत यवागू वा मारुताद्यनुलोमिनीम् // 132 // ऊर्ध्वगतपवने रुद्धमूत्रपुरीषस्यान्यत् किं कुर्यादित्याह- 1 'हस्खमूलकयूषेण भोजयेत् कफवातिके' इति पाए / पिप्पलीत्यादि // 132 // | 2 'ब्रुवते' इति पा०। ण पाययेत च // 140 द्वन्दज्वराणां प