Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 776
________________ 679 अध्यायः 39] सुश्रुतसंहिता। * गम्भीर इव गम्भीरोऽन्तर्वेगः, तीक्ष्णोऽतिदुःसहो बहिरन्तश्च अस्नेहनीय इत्यादि / अमेहनीयोऽजीणी तरुणज्वरीत्यादिकः / वेगः, ताभ्यामन्योन्यमात पीडितं; एतेन क्षीणं गम्भीरात अशोध्यो वमनविरेचनायोग्यः / लनादिनेत्यादिग्रहणात् षडविवर्जयेत् , तीक्ष्णवेगात च क्षीणमिति / 'अरोचकनिपीडितं' शादिशृतशीतोष्णोदकादिकं गृह्यते // 99 // इत्यत्र 'दुरात्मानमुपद्रुतं' इति तथा 'उपद्रवनिपीडितं' इति च रूपप्रापयोर्विद्यान्नानात्वं वह्विधूमवत् // केचित् पठन्ति / दुरात्मानं दुःखितान्तःकरणं, उपद्रुतं ज्वरोप | अथ नवज्वरे स्नेहसंशोधनवर्जनात् कथं पूर्वरूपे तदुपदेश द्रवः / 'अपरे दुरात्मभिरुपद्रुतम्' इति पठन्ति, तत्र प्रेतभूतपि इत्याह-रूपप्राऽपयोरित्यादि / रूपप्रापयोः नानावं पृथक्वं शाचरक्षोभिः पीडितम् // 93 // वह्निधूमवत् विद्यात् ; वहिधूमदृष्टान्तेन नानालमनयोर्न घटपटाहीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिकः // 94 // दिवत् , अतोऽनयोर्शाने यत्नो विधेयः।ज्वरवेगो भवेत्तीवो यथापूर्व सुखक्रियः॥ प्रव्यक्तरूपेषु हितमेकान्तेनापतर्पणम् // 10 // अतोऽनन्तर तीक्ष्णवेगस्य सुखक्रियत्वमाह-हीनेत्यादि / पूर्वरूपे चिकित्सितमभिधाय रूपे चिकित्सितमाह-प्रव्यहीनर्दोषैच्यहं सुखक्रियस्तीक्ष्णवेगः, मध्यैः सप्ताहं, अधिकै तरूपेष्वित्यादि / एकान्तेन अतिशयेन / अतर्पणमत्र उपवासः, ादशाहानीति / अत्र हीनमध्यवं वृद्धापेक्षया / यथापूर्व शेषाणामतर्पणभेदानामवस्थाविशेषेण वक्ष्यमाणखात् / तेनामासुखक्रिय इति द्वादशाहिकात्तीक्ष्णवेगात् सप्ताहिकः सुचिकित्स्यः, शयानुपूर्योत्पन्नेषु ज्वरेषूपवासार्हेषु हितमित्यर्थः // 10 // सप्ताहिकात्तीक्ष्णवेगात् व्याहिकः सुचिकित्स्यः / हीनमध्या आमाशयस्थे दोषे तु सोत्लेशे वमनं परम् // धिकर्दोषैत्रिसप्तद्वादशाहिक इति यदुक्तं तदवधिमात्रद्योतकं तेन ___ अवस्थाविशेषेणापतर्पणविशेषमाह-आमाशयस्थे इत्यादि / दोषतारतम्याद्दोषमेदानामानन्त्यादुक्कावधेयूनो न्यूनतरो न्यून. हृल्लासलालाप्रसेकादिना दोषोत्क्लेशो ज्ञेयः॥तमो, अधिकोऽधिकतरोऽधिकतमोऽयवधिर्बोद्धव्यः॥९॥कालो ह्येष यमश्चैव नियतिर्मृत्युरेव च // 95 // आनद्धः स्तिमितैर्दोषैर्यावन्तं कालमातुरः॥ 101 // कुर्यादनशनं तावत्ततः संसर्गमाचरेत् // तस्मिन् व्यपगते देहाजन्मेह पुनरुच्यते // लान कियन्तं कालं कार्यमित्याह-आनद्ध इत्यादि / यावन्तं इति ज्वराः समाख्याताः कर्मेदानीं प्रवक्ष्यते // 16 // कालमातुरः स्तिमितैर्दोषैरप्रचलितरूपैरानद्धो बद्ध इव भवेत्ताइदानीं कालनामभिर्विशेषणैर्मारणात्मकवं ज्वरस्य सूचयन् वन्तं कालं लहुयेदिति संबन्धः / स्तिमितवं च दोषाणामामरतन्मुक्तस्य पुनर्जन्म प्रतिपादयति-काल इत्यादि / इतिशब्दो सावनद्धलात् / तत आनद्धले निवृत्ते, अत्राभिलाषे सति, संसर्ग निदानपरिसमाप्तौ / कर्मेत्यादि / कर्मचिकित्सा // 95 // 16 // पेयादिक्रममाचरेत् / अन्ये श्लोकोत्तरार्धमन्यथा पठन्ति,ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान् // "कालं तावन्तमश्नीयाल्लघ्वनं तु विरिक्तवत्" इति / लध्वन्नमिति पाययेत घृतं स्वच्छं ततः स लभते सुखम् // 17 // अत्रानद्रव्यकृतं लध्वन; विरिक्तवदित्यनेन मात्रालघुत्वम् १०१विधिर्मारुतजेष्वेष, पैत्तिकेषु विरेचनम् // न लङ्घयेन्मारुतजे क्षयजे मानसे तथा // 102 // मृदु, प्रच्छर्दनं तद्वत्कफजेषु विधीयते // 98 // अलवयाश्चापि ये पूर्व द्विवणीये प्रकीर्तिताः॥ ज्वरस्येत्यादि / ज्वरस्येति निरामवातजनितस्य / घृतं पुराणं, उचितस्यापि लङ्घनस्य कचिनिषेधमाह-नलवयेदित्यादि / तस्य कालादिसंस्कारेण विशेषगुणकारित्वात् / स्वच्छं सुष्ठ अच्छं क्षयजे धातुक्षयजे यक्ष्मज्वरे वा, मानसे कामक्रोधादिसंभूते। केवलं, स्वच्छवचनाद्रव्यान्तरयोगो निषिध्यते, न तु संस्कारः अलक्ष्या "गर्भिणीवृद्धबालेंदुर्बलभीरुभिः" इत्यनेनोकाः / अन्ये पाकेन कालेन च / मारुतजेषु श्रमक्षयादिकुपितवातज्वरपूर्व- तु व्याख्यानयन्ति-मारुतजे ज्वरे न लङ्घयेत् ; किंभूते ? रूपेषु, नखामाशयानुपूर्पोत्पनेषु सामवातज्वरपूर्वरूपेषु / अत | क्षयजे / एतेन धातुक्षयप्रकुपितवातज इत्युक्तं; अथवा क्षयजे न एव बुद्धिमान् पाययेदित्युक्तम् / एष सर्पिःपानविधिः / सुख• लङ्घयेत् ; किंभूते ? मारुतजे / एतेन यक्ष्मज्वरे मारुतसंभूते न मिति तावदच्छं केवलं घृतं पातव्यं यावत् सुखं प्राप्नोति, तद- लङ्घयेत् / (यः सामावस्थायां मारुतज्वरो यक्ष्मज्वरश्च स लङ्घनन्तरं लघुभोजनादि / पैत्तिकेषु पित्तज्वरपूर्वरूपेषु / मृदु अती- | य एव, निरामे मारुतजे ज्वरे न लङ्घयेत् ) ॥१०२॥क्ष्णम् / तद्वन्मृदु / कफजेषु कफज्वरपूर्वरूपेषु // १७॥९८॥अनवस्थितदोषाग्नेर्लबन्नं दोषपाचनम् // 103 // सर्वद्विदोषजेषूक्तं यथादोषं विकल्पयेत् // ज्वरनं दीपनं कासारुचिलाघवकारकम् // सर्वेत्यादि / सर्वेषु सन्निपातज्वरपूर्वरूपेषु, द्विदोषजेषु अतो लडनवर्णनमाह-अनवस्थितदोषामेरित्यादि / अनवद्वन्द्वज्वरपूर्वरूपेषु; उक्तं यथादोषं सर्पिःपानादिकं, विकल्पयेत् स्थितदोषामेरिति 'पुरुषस्य' इति शेषः / तत्र दोषा अनवअवधारयेत् // 1 तच्चामाशयानुपर्योत्पन्नेषु' इति पा० / 2 अयं पाठो हस्तअस्नेहनीयोऽशोध्यश्च संयोज्यो लखनादिना // 99 // लिखितपुस्तके कत्विन्नोपलभ्यते / 3 अयं पाठो हस्तलिखितपुस्तके इदानीं घृताधनहस्य ज्वरपूर्वरूपे कि विधेयमित्याह-नोपलभ्यते /

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922