________________ 679 अध्यायः 39] सुश्रुतसंहिता। * गम्भीर इव गम्भीरोऽन्तर्वेगः, तीक्ष्णोऽतिदुःसहो बहिरन्तश्च अस्नेहनीय इत्यादि / अमेहनीयोऽजीणी तरुणज्वरीत्यादिकः / वेगः, ताभ्यामन्योन्यमात पीडितं; एतेन क्षीणं गम्भीरात अशोध्यो वमनविरेचनायोग्यः / लनादिनेत्यादिग्रहणात् षडविवर्जयेत् , तीक्ष्णवेगात च क्षीणमिति / 'अरोचकनिपीडितं' शादिशृतशीतोष्णोदकादिकं गृह्यते // 99 // इत्यत्र 'दुरात्मानमुपद्रुतं' इति तथा 'उपद्रवनिपीडितं' इति च रूपप्रापयोर्विद्यान्नानात्वं वह्विधूमवत् // केचित् पठन्ति / दुरात्मानं दुःखितान्तःकरणं, उपद्रुतं ज्वरोप | अथ नवज्वरे स्नेहसंशोधनवर्जनात् कथं पूर्वरूपे तदुपदेश द्रवः / 'अपरे दुरात्मभिरुपद्रुतम्' इति पठन्ति, तत्र प्रेतभूतपि इत्याह-रूपप्राऽपयोरित्यादि / रूपप्रापयोः नानावं पृथक्वं शाचरक्षोभिः पीडितम् // 93 // वह्निधूमवत् विद्यात् ; वहिधूमदृष्टान्तेन नानालमनयोर्न घटपटाहीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिकः // 94 // दिवत् , अतोऽनयोर्शाने यत्नो विधेयः।ज्वरवेगो भवेत्तीवो यथापूर्व सुखक्रियः॥ प्रव्यक्तरूपेषु हितमेकान्तेनापतर्पणम् // 10 // अतोऽनन्तर तीक्ष्णवेगस्य सुखक्रियत्वमाह-हीनेत्यादि / पूर्वरूपे चिकित्सितमभिधाय रूपे चिकित्सितमाह-प्रव्यहीनर्दोषैच्यहं सुखक्रियस्तीक्ष्णवेगः, मध्यैः सप्ताहं, अधिकै तरूपेष्वित्यादि / एकान्तेन अतिशयेन / अतर्पणमत्र उपवासः, ादशाहानीति / अत्र हीनमध्यवं वृद्धापेक्षया / यथापूर्व शेषाणामतर्पणभेदानामवस्थाविशेषेण वक्ष्यमाणखात् / तेनामासुखक्रिय इति द्वादशाहिकात्तीक्ष्णवेगात् सप्ताहिकः सुचिकित्स्यः, शयानुपूर्योत्पन्नेषु ज्वरेषूपवासार्हेषु हितमित्यर्थः // 10 // सप्ताहिकात्तीक्ष्णवेगात् व्याहिकः सुचिकित्स्यः / हीनमध्या आमाशयस्थे दोषे तु सोत्लेशे वमनं परम् // धिकर्दोषैत्रिसप्तद्वादशाहिक इति यदुक्तं तदवधिमात्रद्योतकं तेन ___ अवस्थाविशेषेणापतर्पणविशेषमाह-आमाशयस्थे इत्यादि / दोषतारतम्याद्दोषमेदानामानन्त्यादुक्कावधेयूनो न्यूनतरो न्यून. हृल्लासलालाप्रसेकादिना दोषोत्क्लेशो ज्ञेयः॥तमो, अधिकोऽधिकतरोऽधिकतमोऽयवधिर्बोद्धव्यः॥९॥कालो ह्येष यमश्चैव नियतिर्मृत्युरेव च // 95 // आनद्धः स्तिमितैर्दोषैर्यावन्तं कालमातुरः॥ 101 // कुर्यादनशनं तावत्ततः संसर्गमाचरेत् // तस्मिन् व्यपगते देहाजन्मेह पुनरुच्यते // लान कियन्तं कालं कार्यमित्याह-आनद्ध इत्यादि / यावन्तं इति ज्वराः समाख्याताः कर्मेदानीं प्रवक्ष्यते // 16 // कालमातुरः स्तिमितैर्दोषैरप्रचलितरूपैरानद्धो बद्ध इव भवेत्ताइदानीं कालनामभिर्विशेषणैर्मारणात्मकवं ज्वरस्य सूचयन् वन्तं कालं लहुयेदिति संबन्धः / स्तिमितवं च दोषाणामामरतन्मुक्तस्य पुनर्जन्म प्रतिपादयति-काल इत्यादि / इतिशब्दो सावनद्धलात् / तत आनद्धले निवृत्ते, अत्राभिलाषे सति, संसर्ग निदानपरिसमाप्तौ / कर्मेत्यादि / कर्मचिकित्सा // 95 // 16 // पेयादिक्रममाचरेत् / अन्ये श्लोकोत्तरार्धमन्यथा पठन्ति,ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान् // "कालं तावन्तमश्नीयाल्लघ्वनं तु विरिक्तवत्" इति / लध्वन्नमिति पाययेत घृतं स्वच्छं ततः स लभते सुखम् // 17 // अत्रानद्रव्यकृतं लध्वन; विरिक्तवदित्यनेन मात्रालघुत्वम् १०१विधिर्मारुतजेष्वेष, पैत्तिकेषु विरेचनम् // न लङ्घयेन्मारुतजे क्षयजे मानसे तथा // 102 // मृदु, प्रच्छर्दनं तद्वत्कफजेषु विधीयते // 98 // अलवयाश्चापि ये पूर्व द्विवणीये प्रकीर्तिताः॥ ज्वरस्येत्यादि / ज्वरस्येति निरामवातजनितस्य / घृतं पुराणं, उचितस्यापि लङ्घनस्य कचिनिषेधमाह-नलवयेदित्यादि / तस्य कालादिसंस्कारेण विशेषगुणकारित्वात् / स्वच्छं सुष्ठ अच्छं क्षयजे धातुक्षयजे यक्ष्मज्वरे वा, मानसे कामक्रोधादिसंभूते। केवलं, स्वच्छवचनाद्रव्यान्तरयोगो निषिध्यते, न तु संस्कारः अलक्ष्या "गर्भिणीवृद्धबालेंदुर्बलभीरुभिः" इत्यनेनोकाः / अन्ये पाकेन कालेन च / मारुतजेषु श्रमक्षयादिकुपितवातज्वरपूर्व- तु व्याख्यानयन्ति-मारुतजे ज्वरे न लङ्घयेत् ; किंभूते ? रूपेषु, नखामाशयानुपूर्पोत्पनेषु सामवातज्वरपूर्वरूपेषु / अत | क्षयजे / एतेन धातुक्षयप्रकुपितवातज इत्युक्तं; अथवा क्षयजे न एव बुद्धिमान् पाययेदित्युक्तम् / एष सर्पिःपानविधिः / सुख• लङ्घयेत् ; किंभूते ? मारुतजे / एतेन यक्ष्मज्वरे मारुतसंभूते न मिति तावदच्छं केवलं घृतं पातव्यं यावत् सुखं प्राप्नोति, तद- लङ्घयेत् / (यः सामावस्थायां मारुतज्वरो यक्ष्मज्वरश्च स लङ्घनन्तरं लघुभोजनादि / पैत्तिकेषु पित्तज्वरपूर्वरूपेषु / मृदु अती- | य एव, निरामे मारुतजे ज्वरे न लङ्घयेत् ) ॥१०२॥क्ष्णम् / तद्वन्मृदु / कफजेषु कफज्वरपूर्वरूपेषु // १७॥९८॥अनवस्थितदोषाग्नेर्लबन्नं दोषपाचनम् // 103 // सर्वद्विदोषजेषूक्तं यथादोषं विकल्पयेत् // ज्वरनं दीपनं कासारुचिलाघवकारकम् // सर्वेत्यादि / सर्वेषु सन्निपातज्वरपूर्वरूपेषु, द्विदोषजेषु अतो लडनवर्णनमाह-अनवस्थितदोषामेरित्यादि / अनवद्वन्द्वज्वरपूर्वरूपेषु; उक्तं यथादोषं सर्पिःपानादिकं, विकल्पयेत् स्थितदोषामेरिति 'पुरुषस्य' इति शेषः / तत्र दोषा अनवअवधारयेत् // 1 तच्चामाशयानुपर्योत्पन्नेषु' इति पा० / 2 अयं पाठो हस्तअस्नेहनीयोऽशोध्यश्च संयोज्यो लखनादिना // 99 // लिखितपुस्तके कत्विन्नोपलभ्यते / 3 अयं पाठो हस्तलिखितपुस्तके इदानीं घृताधनहस्य ज्वरपूर्वरूपे कि विधेयमित्याह-नोपलभ्यते /