SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाल्यव्याख्यासंवलिता [उत्तरतत्रं स्थिताः स्थानान्तरगमनात्, वहिश्चानवस्थितो बहिर्विक्षिप्त- गुणविपरीतमेव स्यादुतान्यत् किमपि कुरुत इत्याह-सेव्यमानेखात् / आहारेच्छा हृदि काला, मुखोपनीतस्याहारस्य रसने- नेत्यादि / १०७॥न्द्रियस्येच्छा रुचिः॥ 103 // पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम् // 10 // सृष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहं लघुम् // 104 // गाङ्गेयनागरोशीरपर्पटोदीच्यचन्दनैः॥ प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् सुलवितम् // | इदानीं शतशीतस्य गुणमाह-पित्तेत्यादि / पित्तमद्यसम्यग्लक्षितलक्षणमाह-सृष्टमारुतविण्मूत्रमित्यादि / सृष्ट- | विषोत्थेषु ज्वरेषु तिक्तकैः शतशीतलं जलं देयं, केवलं वा मारुतविण्मूत्रमिति अधःप्रवृत्तवातपुरीषमूत्रं, क्षुत्पिपासासहमिति | भृतशीतलं जलं देयं, तत्रान्तरवचनात् / तान्येव तिक्तद्रव्यासम्यग्लङ्घनादेकस्मिन्नेव काले ये क्षुत्पिपासे समवेते भवतस्ते ण्याह-गाङ्गेयेत्यादि / गाङ्गेयं मुस्तम् , उदीच्यं वालकं, चन्दनं सोढुमशक्तम् / तथा च तत्रान्तरं,-"वातमूत्रपुरीषाणां विसर्गे रक्तचन्दनम् / कल्पनोच्यते-गाङ्गेयादिसर्वद्रव्यं कर्षमात्रगात्रलाघवे / हृदयोदरकण्ठास्यशुद्धौ तन्द्राक्लमे गते // खेदे जाते मुदकप्रस्थे क्वाथ्याशृतं कृत्वा प्रयोक्तव्यं; वृद्धवैद्यास्तु गारेरुचौ चापि क्षुत्पिपासासहोदये। कृतं लङ्घनमादेश्यं निर्व्यथे यादिसर्वद्रव्यपलमुदकाढके पक्वाऽर्धाढ कमवशेषयन्ति / यद्यचान्तरात्मनि-" इति / लघुम् अङ्गगौरवादिरहितम् / आत्मा | प्यतिक्ता शुण्ठी तथाऽपि पाचनीयलेन यौगिकवादस्मिन् योगे अन्तःकरणम् / क्षामं सर्वाक्षमम् / एवंभूतं सुलचितं प्रक्षेपः / तन्त्रान्तरे तु, "कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थि. विद्यात् // 104 // केऽम्भसि / अर्धशृतं प्रयोकव्यं पाने पेयादिसंविधौ" इति / बलक्षयस्तृषा शोषस्तन्द्रानिद्राभ्रमलमाः॥१०५॥ पञ्जिकाकारस्तु पूर्वार्धमेव पठति नोत्तरार्ध; तितकैस्तिकद्रव्यैः। उपद्रवाश्च श्वासाद्याः संभवन्त्यतिलचनात् // पर्पटादिभिरिति च व्याख्यानयन्ति // 108 // अतिलचनलक्षणमाह-बलक्षय इत्यादि / बलक्षय इति दीपनी पाचनी लध्वी ज्वरार्तानां ज्वरापहा // 10 // कालजयुक्तिजसहजाना बलाना हानिः, अथवा बलक्षय आजः | अन्नकाले हिता पेया यथावं पाचनैः कृता॥ क्षयः / शोषो मुखशोषः / तन्द्रा शारीरोक्कलिङ्गा निद्रामेदः। | दीपनीत्यादि / अन्नकाले खस्थवृत्ताभिधास्यमाने 'विसृष्टे निद्रा प्रसिद्धा / ननु श्लेष्मणा निद्रा उत्पद्यते, अतिलङ्घनात्तु विण्मूत्रे' इत्यादिके, "दिनान्ते' इत्यन्ये / यथाखं पाचनैः कृता श्लेष्मक्षये जाते कथं सा उत्पद्यते? सत्यं निद्रेव निद्रेत्युपमया पञ्चमूलीप्रभृतिभिः संस्कृता / अन्ये तु पाचनैरित्यत्र बहुचेष्टोपरमानिद्रात्वेन विवक्षिता / अन्ये तु तन्द्रानिद्रयोर्मध्ये वचनमाद्यर्थे, तेन दीपनपाचनसंशमनीयादिभिः संस्कृतेति अकारप्रश्लेषं मन्यन्ते, ततश्चानिद्रेति व्याख्यानयन्ति / भ्रमः व्याख्यानयन्ति / पुनः पेयागुणाभिधानमुष्णोदकगुणाभिधानचक्रारूढस्येव भ्रमणं, क्लमः अनायासश्रमः / आदिशब्दात् | वत्, अतो न पुनरुक्तिः // 1.9 // कासखरक्षयच्छर्दिहिक्कादयः / तत्रान्तरोतपर्वमेदादीन्यतिलबनलक्षणानि सुलङ्कनलक्षणोक्तप्रसभात्मेन्द्रियादिवपरीत्यादधि- | बहुदोषस्य मन्दाग्ने सप्तरात्रात् परं ज्वरे // 110 // गन्तव्यानि // 1.5 // लेक्चनाम्बुयवागूभिर्यदा दोषो न पच्यते // दीपनं कफविच्छेदि पित्तवातानुलोमनम् // 106 // तदा तं मुखवैरस्यतृष्णारोचकनाशनैः // 11 // कफवातज्वरातेभ्यो हितमुष्णाम्बु छिदम् // कषायैः पाचनैर्दुबैज्वरः समुपाचरेत् // तद्धि मार्दवकृदोषस्रोतसां कृतलङ्घनादेवरिणो यस्यामवस्थायां पाचनं देयं तामाहअर्धावशिशेदकगुणमाह-दीपनमित्यादि / कफविच्छेदि बहुदोषस्येत्यादि / ननु, तत्रान्तरे खेदतिककरसौ पाचनार्थस्त्यानश्लेष्मणो विच्छेदकम् / कफवातज्वरातेभ्य इति बहुवचन- मुक्ती, तावत्र कस्मान्न निर्दिष्टौ ? सत्यं, उष्णोदकविधानेन निर्देशात् कफज्वरातवातज्वरातकफवातज्वरातेभ्यो हितमि- तावत् कफवातज्वरस्य खेदो लब्धः, षडङ्गकल्पनया पानीयसंत्यर्थः / यद्यपि पानीयवर्गे उष्णोदकगुणा वर्णितास्तथाऽपि तत्रो-स्कारेण च तिक्तकरसो गृहीत इत्यत्र द्वावपि निर्दिष्टौ / मुखवैतगुणेभ्योऽधिकविधानार्थमत्रोक्ताः। यद्येवं तयेते गुणास्तत्रैव रस्यतृष्णारोचकनाशनैरिति वक्ष्यमाणैः मरुत्पित्तकफज्वरपाचनैः, कुतो न निर्दिष्टाः ? स्वस्थातुरयोप्युष्णोदकस्य हितलापादनाथः वातादिलक्षणवाद्वदनवैरस्यादीनाम् / कषायैः क्वाथैः / आमतच्चोष्णोदकं मार्दवकृत् मृदुकारि; दोषस्रोतसां दोषवहस्रोत- दोषपाचनार्थ यवागूः कथमामे प्रयुज्यते ? सत्यं, द्विप्रकारा साम्, अथवा दोषाणां स्रोतसां मृदुखं विदधाति / एवंगुण- ह्यामता प्रभूता अल्पा च, तत्र प्रभूतामतां विहायाल्पामतायो मप्युष्णोदकं ज्वरेऽल्पं देयमित्याहुराचार्योः // 106 // प्रयुज्यत इति न दोषः॥ 110 // 111 // शीतमन्यथा // 107 // पश्चमूलीकषायं तु पाचनं पवनज्वरे॥११२॥ सेव्यमानेन तोयेन ज्वरः शीतेन वर्धते // सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्रयवैः कृतम् // शीतोदकगुणमाह-शीतमन्यथेत्यादि / शीतम् अक्कथितम्। अन्यथा उष्णोदकगुणविपरीतगुणम् / कि शीतोदकमुष्णाम्बु. 1 लानान्ते यवागूमिः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy