Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 773
________________ 676 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं 'मुञ्चानुबन्धा' इत्येके पठन्ति; तत्र मुश्चन्ति अनुबध्नन्ति ये ते पादयोः. कदाचिदंसाद्यवयवेषु, नियतकालं, चिरकालमल्पकालं मुश्चानुबन्धाः सततकादयः सविपर्ययाः / केचित् 'मुक्खाऽनु- | चेति / एतेन विषमज्वराणामानन्त्यमुक्तम् // १२॥बन्धान्' इति पठन्ति; तत्र, अनुबन्धान अनुबन्धज्वरानेव स चापि विषमो देहं न कदाचिद्विमुञ्चति // 63 // विषमान् मुक्खा यऽन्य विषमज्वरात द्वन्द्वसमात्यता शव | ग्लानिगौरवकाश्येभ्य: स यस्मान्न प्रमुच्यत॥ अन्ये तु व्याख्यानयन्ति-अनुबन्धानुपद्रवज्वरान्मुक्खा येऽन्ये हो वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते // 64 // मौलाः सततकादयो विषमज्वरत्वेनाभिमतास्ते प्रायेण द्वन्द्वसमुस्थिताः प्रायोप्रहणात् पृथकसमस्तैश्च जन्यन्ते इति // 5 // 50 // विषमज्वराणामुपशान्तवेगानामपि देहावस्थानं दर्शयति स चापीत्यादि / विषमो विषमज्वरः / समाहारलेन कार्यात्वक्स्थौ श्लेष्मानिलौ शीतमादी जनयतो ज्वरे // | दिति सिद्धे यत् कार्येभ्य इति बहुवचनं तेन लक्षणान्तरमपि तयोःप्रशान्तयोः पित्तमन्ते दाहं करोति च // 59 // गृह्यते / तथा च,-"शिरसो गौरवं ग्लानिर्नातिश्रद्धा च करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च // भोजने / माधुर्यमथ वैरस्यं तिकत्वमथवा पुनः / वक्रस्य जायते प्रशान्ते कुरुतस्तस्मिंश्छीतमन्ते च तावपि // 60 // | यस्मात् प्रवेगेऽपि गते सति / तस्मात्तु नियतो लीनः शरीरे द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ // | विषमज्वरः" इति // 63 // 64 // दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यश्च स स्मृतः॥६१॥ धात्वन्तरस्थो लीनत्वान्न सौपम्यादुपलभ्यते // अतः परं सततादीनां शीतदाहपूर्वत्वेन द्वैविध्यमाह-खक- | अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः॥६५॥ स्थावित्यादि / तयोः श्लेष्मानिलयोः, प्रशान्तयोः वकालापग- यदि वेगापगमेऽपि न विमुच्यते तर्हि किमिति नोपलभ्यत मात् प्रत्यनीकप्राप्त्या वा / अन्ते दाहं करोति चेत्यत्र चकारात् इत्याह-धात्वन्तरस्थो लीनलादित्यादि / एकस्माद्धातोरन्यो मोहमूर्छादयः / तस्मिन् पित्ते / तावपि श्लेष्मानिलो अपिश- धातुः धावन्तरं तत्रस्थः, अन्ये तु धावन्तरशब्देन सप्त कलाः ब्दात् वमथुतन्द्रादयः / यद्यप्येतो ज्वरी दोषत्रयजौ तथाऽप्यत्र कथयन्ति / लीनखादेकदेशस्थितत्वात् / सूक्ष्मसात् अणुवात् / दोषद्वयोक्त्या संसर्गजावित्युक्तं, एककार्यकरत्वात्कफवातयोरेकेन अल्पदोषेत्यादि अल्पदोष इव इन्धनलेन क्षीणोऽल्पीभूतो ज्वरः; व्यपदेशाद्वेत्यन्ये / द्वयोः दाहपूर्वशीतपूर्वकयोः / कष्टः कृच्छ्र- 'अल्पदोषा एव इन्धनं यस्य स अल्पदोषेन्धनः' इत्यन्ये // 65 // साध्य इति विशेषणद्वयोपादानादत्यर्थं दुःसाध्यत्वं दर्शित; दोषोऽल्पोऽहितसंभूतो ज्वरोत्सृष्टस्य वा पुनः॥ दाहपूर्वोऽत्यन्तकष्टसाध्यः, शीतपूर्वः सुखसाध्य इति कुतः? धातुमन्यतमं प्राप्य करोति विषमज्वरम् // 66 // रोगशकेरचिन्त्यत्वात् // 59-61 // इदानी भोजभालकिपुष्कलावतप्रभृतीनां शल्यतत्रविप्रसक्तश्चाभिघातोत्थश्चेतनाप्रभवस्तु यः॥ दा मतेन विषमज्वरोत्पत्तिमभिधाय कायचिकित्साविदामग्निवे अभिघातकामादिजयोरप्यत्यन्तकष्टवं दर्शयन्नाह-प्रसक शादीनां मतेन धातुस्थानैर्दोषैर्विषमज्वराणामुत्पत्तिं दर्शयतिइत्यादि / प्रसक्तः प्रकर्षेण सङ्गी, एतच्चाभिघातोत्थचेतनाप्रभव- दोष इत्यादि / अहितसंभूतः अपध्यादृद्धिं गतः। ज्वरोत्सृष्टस्य ज्वरयाविशेषणम् / अभिघातोत्थः काष्ठलोटाद्यभिघातजः / ज्वरमुक्तस्य, वाशब्देन कृशस्येति समुचीयते / कृशानामित्यादिना चेतनाप्रभवः कामादिजः॥ कफस्थान विभागेन प्राक् सततादयो दर्शिताः, अत्र तु धानन्तराज्यह्रोः षट्सु कालेषु कीर्तितेषु यथा पुरा // 2 // रगतभेदेनेति न पुनरुक्तता // 66 // . प्रसह्य विषमोऽभ्येति मानवं बहुधा ज्वरः॥ सततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः॥ मेदोगतस्तृतीयेऽह्नि त्वस्थिमजगतः पुनः // 67 // इदानीं सततादीनां खकालेषूद्मं दर्शयति-राश्यहोरि- कुर्याचातुर्थकं घोरमन्तकं रोगसंकरम् // त्यादि / षदसु कालेषु पूर्वाह्नमध्याह्नापराहप्रदोषार्धरात्रप्रत्यूषेषु, | इदानी रसादीनां धातूनां मध्ये यं यं धातुमाश्रित्य दोषो कीर्तितेषु कथितेषु, यथा पुरा येन प्रकारेण पूर्व व्रणप्रश्नाध्याये। यं यं विषमज्वरमारभते तं तं दर्शयन्नाह-सततं रसरकस्थ तत्र पूर्वाहप्रदोषयोः कफस्य, मध्याह्नार्धरात्रयोः पित्तस्य, अप | इत्यादि / रसरक्तस्थो दोषः सततं ज्वरं करोति, येऽपि 'दोषो राणप्रत्यूषयोर्वातस्य प्रकोप इति; एवं पूर्वोक्तकथितेषु खखदो रकाश्रयः प्रायः करोति सततज्वर' इति पठन्ति तैरपि प्रायोषप्रकोपकालेषु प्रसह्य हठाद्विषमो ज्वरोऽभ्येति अभि सम ग्रहणाद्रसोऽङ्गीकर्तव्यः, यतो रसमादाय दोषा ज्वरमापादन्ततो व्याप्य मानवमागच्छति / बहुति अहोरात्रे कालद्वयं, | यन्ति / अन्ये तु सततमित्यत्रैव संततमिति पठन्ति, तत्र एककालं, एकदिनानन्तरं, द्विदिनानन्तरं; अन्ये तु व्याख्यान- संततमित्येतस्याग्रे सततमिति शब्दो लुप्तो ज्ञेयः; तेन रसस्थः यन्ति-बहुधा कदाचिच्छीतः, कदाचिदुष्णः, कदाचिद्धस्त कदाचिद्धस्त- | संततं, रक्तस्थः सततमिति व्याख्यानयन्ति / केचित्तु सतत१ तस्मिन् प्रशान्ते वितरौ कुरुतः शीतमन्ततः' इति पा०। 1 'यस्माद्गौरक्वैवर्ण्यकाश्येभ्यो न विमुच्यते' इति पा० / २'चेतनाप्रसवः' इति पा०। | 2 'सन्ततं' इति पा० / - - -

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922