________________ 676 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं 'मुञ्चानुबन्धा' इत्येके पठन्ति; तत्र मुश्चन्ति अनुबध्नन्ति ये ते पादयोः. कदाचिदंसाद्यवयवेषु, नियतकालं, चिरकालमल्पकालं मुश्चानुबन्धाः सततकादयः सविपर्ययाः / केचित् 'मुक्खाऽनु- | चेति / एतेन विषमज्वराणामानन्त्यमुक्तम् // १२॥बन्धान्' इति पठन्ति; तत्र, अनुबन्धान अनुबन्धज्वरानेव स चापि विषमो देहं न कदाचिद्विमुञ्चति // 63 // विषमान् मुक्खा यऽन्य विषमज्वरात द्वन्द्वसमात्यता शव | ग्लानिगौरवकाश्येभ्य: स यस्मान्न प्रमुच्यत॥ अन्ये तु व्याख्यानयन्ति-अनुबन्धानुपद्रवज्वरान्मुक्खा येऽन्ये हो वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते // 64 // मौलाः सततकादयो विषमज्वरत्वेनाभिमतास्ते प्रायेण द्वन्द्वसमुस्थिताः प्रायोप्रहणात् पृथकसमस्तैश्च जन्यन्ते इति // 5 // 50 // विषमज्वराणामुपशान्तवेगानामपि देहावस्थानं दर्शयति स चापीत्यादि / विषमो विषमज्वरः / समाहारलेन कार्यात्वक्स्थौ श्लेष्मानिलौ शीतमादी जनयतो ज्वरे // | दिति सिद्धे यत् कार्येभ्य इति बहुवचनं तेन लक्षणान्तरमपि तयोःप्रशान्तयोः पित्तमन्ते दाहं करोति च // 59 // गृह्यते / तथा च,-"शिरसो गौरवं ग्लानिर्नातिश्रद्धा च करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च // भोजने / माधुर्यमथ वैरस्यं तिकत्वमथवा पुनः / वक्रस्य जायते प्रशान्ते कुरुतस्तस्मिंश्छीतमन्ते च तावपि // 60 // | यस्मात् प्रवेगेऽपि गते सति / तस्मात्तु नियतो लीनः शरीरे द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ // | विषमज्वरः" इति // 63 // 64 // दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यश्च स स्मृतः॥६१॥ धात्वन्तरस्थो लीनत्वान्न सौपम्यादुपलभ्यते // अतः परं सततादीनां शीतदाहपूर्वत्वेन द्वैविध्यमाह-खक- | अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः॥६५॥ स्थावित्यादि / तयोः श्लेष्मानिलयोः, प्रशान्तयोः वकालापग- यदि वेगापगमेऽपि न विमुच्यते तर्हि किमिति नोपलभ्यत मात् प्रत्यनीकप्राप्त्या वा / अन्ते दाहं करोति चेत्यत्र चकारात् इत्याह-धात्वन्तरस्थो लीनलादित्यादि / एकस्माद्धातोरन्यो मोहमूर्छादयः / तस्मिन् पित्ते / तावपि श्लेष्मानिलो अपिश- धातुः धावन्तरं तत्रस्थः, अन्ये तु धावन्तरशब्देन सप्त कलाः ब्दात् वमथुतन्द्रादयः / यद्यप्येतो ज्वरी दोषत्रयजौ तथाऽप्यत्र कथयन्ति / लीनखादेकदेशस्थितत्वात् / सूक्ष्मसात् अणुवात् / दोषद्वयोक्त्या संसर्गजावित्युक्तं, एककार्यकरत्वात्कफवातयोरेकेन अल्पदोषेत्यादि अल्पदोष इव इन्धनलेन क्षीणोऽल्पीभूतो ज्वरः; व्यपदेशाद्वेत्यन्ये / द्वयोः दाहपूर्वशीतपूर्वकयोः / कष्टः कृच्छ्र- 'अल्पदोषा एव इन्धनं यस्य स अल्पदोषेन्धनः' इत्यन्ये // 65 // साध्य इति विशेषणद्वयोपादानादत्यर्थं दुःसाध्यत्वं दर्शित; दोषोऽल्पोऽहितसंभूतो ज्वरोत्सृष्टस्य वा पुनः॥ दाहपूर्वोऽत्यन्तकष्टसाध्यः, शीतपूर्वः सुखसाध्य इति कुतः? धातुमन्यतमं प्राप्य करोति विषमज्वरम् // 66 // रोगशकेरचिन्त्यत्वात् // 59-61 // इदानी भोजभालकिपुष्कलावतप्रभृतीनां शल्यतत्रविप्रसक्तश्चाभिघातोत्थश्चेतनाप्रभवस्तु यः॥ दा मतेन विषमज्वरोत्पत्तिमभिधाय कायचिकित्साविदामग्निवे अभिघातकामादिजयोरप्यत्यन्तकष्टवं दर्शयन्नाह-प्रसक शादीनां मतेन धातुस्थानैर्दोषैर्विषमज्वराणामुत्पत्तिं दर्शयतिइत्यादि / प्रसक्तः प्रकर्षेण सङ्गी, एतच्चाभिघातोत्थचेतनाप्रभव- दोष इत्यादि / अहितसंभूतः अपध्यादृद्धिं गतः। ज्वरोत्सृष्टस्य ज्वरयाविशेषणम् / अभिघातोत्थः काष्ठलोटाद्यभिघातजः / ज्वरमुक्तस्य, वाशब्देन कृशस्येति समुचीयते / कृशानामित्यादिना चेतनाप्रभवः कामादिजः॥ कफस्थान विभागेन प्राक् सततादयो दर्शिताः, अत्र तु धानन्तराज्यह्रोः षट्सु कालेषु कीर्तितेषु यथा पुरा // 2 // रगतभेदेनेति न पुनरुक्तता // 66 // . प्रसह्य विषमोऽभ्येति मानवं बहुधा ज्वरः॥ सततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः॥ मेदोगतस्तृतीयेऽह्नि त्वस्थिमजगतः पुनः // 67 // इदानीं सततादीनां खकालेषूद्मं दर्शयति-राश्यहोरि- कुर्याचातुर्थकं घोरमन्तकं रोगसंकरम् // त्यादि / षदसु कालेषु पूर्वाह्नमध्याह्नापराहप्रदोषार्धरात्रप्रत्यूषेषु, | इदानी रसादीनां धातूनां मध्ये यं यं धातुमाश्रित्य दोषो कीर्तितेषु कथितेषु, यथा पुरा येन प्रकारेण पूर्व व्रणप्रश्नाध्याये। यं यं विषमज्वरमारभते तं तं दर्शयन्नाह-सततं रसरकस्थ तत्र पूर्वाहप्रदोषयोः कफस्य, मध्याह्नार्धरात्रयोः पित्तस्य, अप | इत्यादि / रसरक्तस्थो दोषः सततं ज्वरं करोति, येऽपि 'दोषो राणप्रत्यूषयोर्वातस्य प्रकोप इति; एवं पूर्वोक्तकथितेषु खखदो रकाश्रयः प्रायः करोति सततज्वर' इति पठन्ति तैरपि प्रायोषप्रकोपकालेषु प्रसह्य हठाद्विषमो ज्वरोऽभ्येति अभि सम ग्रहणाद्रसोऽङ्गीकर्तव्यः, यतो रसमादाय दोषा ज्वरमापादन्ततो व्याप्य मानवमागच्छति / बहुति अहोरात्रे कालद्वयं, | यन्ति / अन्ये तु सततमित्यत्रैव संततमिति पठन्ति, तत्र एककालं, एकदिनानन्तरं, द्विदिनानन्तरं; अन्ये तु व्याख्यान- संततमित्येतस्याग्रे सततमिति शब्दो लुप्तो ज्ञेयः; तेन रसस्थः यन्ति-बहुधा कदाचिच्छीतः, कदाचिदुष्णः, कदाचिद्धस्त कदाचिद्धस्त- | संततं, रक्तस्थः सततमिति व्याख्यानयन्ति / केचित्तु सतत१ तस्मिन् प्रशान्ते वितरौ कुरुतः शीतमन्ततः' इति पा०। 1 'यस्माद्गौरक्वैवर्ण्यकाश्येभ्यो न विमुच्यते' इति पा० / २'चेतनाप्रसवः' इति पा०। | 2 'सन्ततं' इति पा० / - - -