________________ अध्यायः 39] सुश्रुतसंहिता। पर्यायं सन्ततं मन्यन्ते / संततज्वरस्य विषमज्वरलं नास्ति, इदानीं धातुस्थदोषारब्धानां विषमज्वराणामुमकालं पूर्वोतत्सनिधौ पाठान्तरेण व्याख्यानान्तरेण च यद्हणं तत् संत-कमेवाह-वातेनेत्यादि / तस्मिन् पूर्वे, उदिते कथिते विषमतापेक्षया सततादीनां विषमलाद् विषमलप्रतिपादनार्थ; अन्यथा | ज्वराणां संबन्धिन्यहनि दिने, मानुषाणामेकद्विदोषाः / पृथग्द्धकिमपेक्ष्यैषां विषमखं भवेत् / स दोषः पिशिताश्रितोऽन्येशुष्कं न्द्वभावेन स्थिता वातेनोत्कटीक्रियमाणा ह्रीयमाणा आकृष्यमाकुर्यादिति संबन्धः / मेदोगतो दोषस्तृतीयेऽह्नि कुर्यात् तृतीयकं णाश्च सर्वतः, तामेव पूर्वाह्नादिकां वेलो ज्वरवेगविषये मुहुर्मुहुः ज्वरमिति बोद्धव्यम् / घोरं कष्टकारिणम् / अन्तकं यमसदृशं, कुर्वन्ति / 'ज्वरवेगात्' इति केचित् तत्र ज्वरवेगाद्धतोस्तां मारणात्मकलाच्चिर क्लेशनलाच // 6 // वेलां कुर्वन्ति / केचिदत्र 'वातेनोद्धयमानास्तु' इत्यादिकं साभिषङ्गोत्थं ब्रवते विषमज्वरम् // 68 // यावत् 'प्राप्ते प्राप्ते प्रवर्तते' इत्यन्तं प्रन्थपाठं पठन्ति; स च और कीमतेन | उक्तार्थः, अतः सर्वैरपि निबन्धकारैः परिहृतः, तस्मान्न भूताभिषचं हेतुमाह-केचिदित्यादि / भूताभिषङ्गो ग्रहावेशः / पठनीयः // 71-74 ॥पूर्व दोषप्रस्तावे दोषोत्थिता एव परं विषमज्वरा भूतादिजा / |विविधेनाभिघातेन ज्वरो यः संप्रवर्तते // 75 // अपि भवन्तीति प्रतिपादनार्थ 'परो हेतुः खभावो वा' इत्यादि यथादोषप्रकोपं तु तथा मन्येत तं ज्वरम॥ पठितं; इह तु धालाश्रितप्रकरणत्वादिति न पौनरुक्त्यम् // 6 // इदानीं वातादिकृतान् सप्तज्वरानभिधाय आगन्तुज्वरमनेसप्ताहं वा दशाहं वा द्वादशाहमथापि वा // कमेदभिन्नं दर्शयनाह-विविधेनाभिघातेनेत्यादि / विविधेनेति सन्तत्या योऽविसर्गी स्यात्सन्ततः स निगद्यते 69/ शस्त्रलोष्टकाष्ठादिना, दोषप्रकोपजत्वेऽपि आयनिमित्तेन व्यपदे सभिपातारब्धस्य संततज्वरस्य 'सप्तमे दिवसे प्राप्ते' इत्यादिना | शादभिघातज इत्युच्यते // ७५॥मोक्षवधयोरैवधिमभिधायेदानीमेकदोषजद्विदोषजस्य विसर्ग- | श्यावास्यता विषकृते दाहातीसारहब्रहाः // 76 // .. कालावधिद्वारेण लक्षणमाह-सप्ताहमित्यादि / सन्तत्या नैरन्त- | अभक्तरुक् पिपासा च तोदो मूर्छा बलक्षयः॥ र्येण, अविसर्गी अविसर्जनशीलः / अयं च सुखसाध्यः; यदुक्तं,- ओषधीगन्धजे मूर्छा शिरोरुक् वमथुः क्षवः 77 "सन्ततज्वर एवान्यः खल्पदुर्बलकारणः / एकदोषो द्विदोषो | कामजे चित्तविभ्रंशस्तन्द्राऽऽलस्यमरोचकः॥ वा सुखसाध्यः प्रकीर्तितः" इति // 69 // हृदये वेदना चास्य गात्रं च परिशुष्यति // 78 // अहोरात्रे सततको द्वौ कालावनुवर्तते // | भयात् प्रलापः शोकाच्च भवेत् कोपाच वेपथुः॥ अन्येषुष्कस्त्वहोरात्रादेककालं प्रवर्तते // 7 // | अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते // 79 // तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः॥ भूताभिषङ्गादुद्वेगहास्यकम्पनरोदनम् // - सततादीनां लक्षणमाह-अहोरात्र इत्यादि / पूर्वाह्लादीनां केषुचिद्विशिष्टेषु निमित्तेषु वैशेषिकं लक्षणमाह-श्यावाकालानां मध्ये कालद्वयमनुवर्तते / एककालमिति अन्येधुष्को स्यवेत्यादि / विषस्य त्रिदोषकरतेऽप्यत्यन्तपित्तकरवात ज्वरः अहोरात्रादन्यस्मिन्नहोरात्रे एककालमागच्छतीत्यर्थः / श्यावास्यता स्यात् / अभक्तरुक् अरोचकः / औषधिगन्धजे तृतीयकस्तृतीयेऽहीत्यत्रैककालमिति संबध्यते / चतुर्थकश्चतु- मूछेत्यादि / वमथुः छर्दिः, क्षवः छिका / कामजे इत्यादि / थेऽहीत्यत्रापि एककालमिति योज्यम् / अत्र दोषोत्कर्षा- चित्तविभ्रंशः किंकर्तव्यतामूढलम् / भयादित्यादि / प्रलापः पकर्षाभ्यामधिककालवं हीनकाललमपि च ज्ञातव्यं, नतु असंबद्धभाषणं; यद्यपि प्रलाप इति सामान्य लक्षणं तथाऽपि नियमः // 7 // निदानादिभिः कृला विशेषो ज्ञातव्य इति / वेपथुः कम्पः / बातेनोदीर्यमाणाश्च हीयमाणाश्च सर्वतः॥ अभिचारेत्यादि / अभिचारो मन्त्रादिभिर्मारणप्रयोगः, अभिएकद्विदोषा मानां तस्मिन्नेवोदितेऽहनि // 71 // | शापो ब्रह्मपिं सिद्धानामाकोशः / भूताभिषङ्गादित्यादि / भेलां तामेव कुर्वन्ति ज्वरवेगे मुहुर्मुहुः॥ भूतानां देवादिग्रहाणामभि समन्ततो भावेन सङ्गो भूताभिषाः। (वातेनोद्भूयमानस्तु यथा पूर्येत सागरः // 72 // उद्वेग उद्विग्नचित्तता // 76-79 ॥वातेनोदीरितास्तद्वदोषाः कुर्वन्ति वै ज्वरान् // | श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः // 8 // यथा वेगागमे वेलां छादयित्वा महोदधेः॥७३॥ पूरयित्वाऽखिलं देहं ज्वरमापादयेदृशम् // वेगहानौ तदेवाम्भस्तत्रैवान्तर्निलीयते // श्रमादिजानां ज्वराणां संप्राप्तिद्वारेण लक्षणमाह-श्रमेदोषवेगोदये तद्वदुदीर्येत ज्वरोऽस्य वै // 74 // त्यादि / पूरयित्वा व्याप्य // ८०॥वेगहानी प्रशाम्येत यथाऽम्भः सागरे तथा // ) | रोगाणां तु समुत्थानाद्विदाहागन्तुतस्तथा // 81 // 1 अस्याग्रे 'चिरकालं रोगोत्पादकं' इत्यधिक पठ्यते क्वचित्पुस्तके। ज्वरोऽपरः संभवति तैस्तैरन्यैश्च हेतुभिः॥ 2 'क्वचित् कालावधिद्वारेण' इति पा० / 3 अयं पाठः क्वचित्पुस्तके दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्तते // 82 // नोपलभ्यते। 1 दाहातीसारदाः ' इति पा० /