SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ अध्यायः 39] सुश्रुतसंहिता / 675 शीतदाहारुचिस्तम्भखेदमोहमदभ्रमाः॥ मुक्त्वा समस्ताहोरात्रं भवतीति / एवं त्रिषु कफस्थानेषु कण्ठोकासाङ्गसादहल्लासा भवन्ति कफपैत्तिके // 3 // ) / रआमाशयेषु तिष्ठन् दोषस्तृतीयकविपर्ययं करोति, यस्तृतीयलिप्तेत्यादि / लिप्तास्यता तितास्यता च / जेजटाचार्यस्तु दिने विमुञ्चति / चतुर्पु कफस्थानेषु शिरःकण्ठोरआमाशयेषु द्वन्द्वजज्वरपाठमेकमेव पठति-जृम्मेत्यादिना / अयं वा पठ तिष्ठन् दोषश्चतुर्थकविपर्ययं करोति, स चतुर्थेऽहि मुञ्चतीति / सततस्य तु विपर्ययो न भवति, एकस्मिन्नेव कफस्थाने स्थितेन नीयः पूर्वो वा, न तु द्वयम् // 50 // दोषेण तत्करणाद् व्याधिखभावाद्वा / कफस्थानेषु वा दोष केशानां ज्वरमुक्तानां मिथ्याहारविहारिणाम् // इत्यत्र दोषशब्दः पृथगद्वन्द्वसमस्तदोषप्रतिपादकः // 55 // दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः॥५१॥ परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः॥ सततान्येधुष्कञ्याख्यचातुर्थान् सप्रलेपकान् // आगन्तुश्चानुबन्धो हि प्रायशो विषमज्वरे // 56 // कफस्थानविभागेन यथासंख्यं करोति हि // 52 // विषमज्वराणां नियतैककालागमने एकीयमतेन हेतुमाहसन्ततज्वरमभिधायेदानीं विषमज्वरान् सततादीनाह | पर इत्यादि / परो भूतादिः, हेतुः कारणं, खभावो वेति विषमकृशानामित्यादि / कृशानां मिथ्याहारविहारिणां ज्वरमुकानां च | | ज्वरे हेतुरित्यर्थः / अन्ये तु विषमज्वरे खभावो वा पर उत्कृष्टो मिथ्याहारविहारिणां दोषः खल्पोऽपि 'अपथ्यैः कृत' इति शेषः / पुनर्मिथ्याहारविहाराभ्यामभिसंवृद्धो वातप्रेरितः सन् सततादीन् हेतुः कैश्चिदाचार्यैरीरित इति व्याख्यानयन्ति / विषमज्वरे यथासंख्यं कफस्थानविभागेन करोतीति सम्बन्धः / कफस्था भूतादिहेतुरुतस्तस्य समर्थनमाह-आगन्तुरित्यादि / प्रायशो नानि आमाशयोरःकण्ठशिरःसन्धयो यथासंख्यं कथ्यन्ते / तत्र बाहुल्येन, आगन्तुः भूतादिः, अनुबन्धः कारणं, हीति यस्साआमाशयस्थः सततं करोति, स च प्रतिदिनं कालद्वयानुवर्तनात् / दर्थे // 56 // किश्चिच्यूनः, उरःस्थो अन्येधुष्कं, कण्ठस्थः तृतीयकं, शिरस्थः वाताधिकत्वात् प्रवदन्ति तज्क्षाचतुर्थकं, सन्धिस्थः प्रलेपकं, सर्वेषु कफस्थानेषु व्यवस्थितो दोषः स्तृतीयकं चापि चतुर्थकं च // सन्ततं करोतीति ज्ञातव्यम् / दोषशब्दोऽत्र पृथग्द्वन्द्वसमस्त औपत्यके मद्यसमुद्भवे च रूपो वातादिर्ग्राह्यः / अनिलेरितत्वं च वातस्यापि स्थितस्य बाह्य हेतुं ज्वरे पित्तकृतं वदन्ति // 57 // हेतुप्रचुरीभूतेनापरेण वातेन संभवति // 51 // 52 // प्रलेपकं वातबलासकं च कफाधिकत्वेन वदन्ति तज्ज्ञाः॥ अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते॥ मूर्छानुबन्धा विषमज्वरा ये ततश्चामाशयं प्राप्य दोषैः कुर्याजवरं नृणाम् // 53 // प्रायेण ते द्वन्द्वसमुत्थितास्तु // 58 // यथा उरआदिस्थितो दोषोऽन्येधुष्कादीन् करोति तथाऽऽह इदानीमुक्तानामन्येषां चारम्भकदोषकथनायाह-वातेत्यादि। -अहोरात्रादित्यादि / अहोरात्रादुरःस्थो दोष आमाशयं प्राप्य यद्यपि तत्रान्तरे 'कफपित्तात्रिकमाही' इत्यादिना तृतीयचतुअन्येशुष्कं करोति अन्यस्मिन् दिवसे, कण्ठस्थितो द्वाभ्यामहो थैकयोर्द्वन्द्वदोषसमुद्भवलं प्रतिपादितं. तथाऽपि खतरे पित्तरात्राभ्यां तृतीयकं तृतीयदिवसे, शिरःस्थितः स्थानत्रयमति |श्लेष्मलिजत्वेऽपि तयोर्वाताधिकत्वं ज्ञेयम् / औपत्यके पर्वतासक्रम्य चतुर्थकं चतुर्थदिवसे, सन्धिषु स्थितो नित्यमेव प्रलेपर्क नभूमिसमुद्भवे ज्वरे / पित्तकृतमिति तत्र औपत्यकमद्यसमुद्भकरोति, स च राजयक्ष्मिणामेव // 53 // वयोः पित्तं कारणं हेतुं वदन्ति; तत्र औपत्यके ज्वरे पर्वतासतथा प्रलेपको शेयः शोषिणां प्राणनाशनः॥ नभूमिस्थितानां तीक्ष्णोष्णवीर्याणामुपगन्धानामौषधीनां पित्तकादुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत् // 54 // | रिलं, मद्यसमुद्भवे तु मद्यमेव पित्तकारी हेतुः / अन्ये तु 'औप प्रलेपकलक्षणमाह तथा प्रलेपको ज्ञेय इत्यादि / दुश्चिकि- | त्यपानात्ययसंप्रभूते हेतुं ज्वरे पित्तमुदाहरन्ति' इति पठन्ति / त्स्यतम इति हेतुभावेन सन्निपातात्मकलात् / मन्दो मन्दवेगः।। प्रलेपके यद्यपि वायुरेव प्रेरयिता, तथाऽपि सन्धीनां श्लेष्मस्थासुकष्ट इति हेतुफलभावेन मारणात्मकत्वात् // 54 // नवाच्छ्रेष्मोत्कटोऽयं, अन्यशास्त्रोपपन्नाश्चार्थास्तद्विद्येभ्य एव ज्ञातव्या इति प्रमाणात्तत्रान्तराद्वा वातबलासको ज्ञेयः। तथा च,कफस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुषु वा // | "नित्यं मन्दज्वरो रुक्षः शूनः कृच्छ्रेण सिध्यति / स्तब्धाङ्गः विपर्ययाख्यान कुरुते विषमान् कृच्छ्रसाधनान् 55 श्लेष्मभूयिष्ठो नरो वातबलासकी"-इति / मूर्छानुबन्धा विषमज्वरानभिधाय तद्विपर्ययज्वरानाह-कफस्थानेष्वि इत्यादि / मूर्छानुबन्धाः सततमूर्छा ये विषमज्वरास्ते प्रायेण त्यादि / कफस्थानयोयोरुरआमाशययोस्तिष्ठन् दोषोऽन्येशुष्क द्वन्द्वसमुच्छ्रिताः; एवंविधास्ते विषमा दुश्चिकित्स्याश्च भवन्ति / विपर्ययं करोति; कस्तद्विपर्ययः? अहोरात्रे पूर्वाह्लादीनामेककालं 1 समस्ताहोरात्रभवनं' इति पा० / 2 'तथाऽपि स्वतन्त्रे वायुना १क्षामाणा' इति पा०। 2 किञ्चिन्मूलः' इति पा० / जन्येते, परतत्रे पित्तश्चेष्मभ्या, तस्माद्दाहशैत्यपित्तश्लेष्मलिङ्गत्वेऽपि' 3 'घोर' इति पा० / 4 'प्रलेपकस्त्वविषमः' इति मधुकोशे पाठः।। इति पा० / 3 'सर्वाणष्मभूयिष्ठो भवेद्वातवलासकः' इति पा० / छोनुबन्धाः स द्वन्द्वसम पूवोलादीनामे
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy