SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ 674 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं अश्रुपूर्णनेत्रः। निर्भुमहृदयः कुटिलहृदयः। श्वसन् श्वासं कुर्वन्। सप्तमे दिवसे प्राप्त दशमे द्वादशेऽपिवा॥४५॥ निपतित इव शेते, एतेन विकलाङ्ग उक्तः / प्रलाप एवोपद्रव- | पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा॥ स्तेन आयुतोऽत्यर्थयुक्तः। तं सन्निपातमेदम् // 38-40 // | सन्निपातज्वरस्य मोक्षवधयोरवधिमाह-सप्तमे दिवसे प्राप्ते सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः॥४१॥ | इत्यादि / शीघ्रमध्यमन्दशक्तित्वाद्वातादीनां सप्तमे दिने वातामतभेदेन सन्निपातज्वरस्य कृच्छ्रसाध्यखमसाध्यलं चोच्यते धिकः सन्निपातज्वरः, दशमे दिने पित्ताधिकः, द्वादशे दिने -सन्निपातज्वरमित्यादि / असमस्तलक्षणत्वे कृच्छ्रसाध्यवं, श्लेष्माधिको विमुञ्चति मलपाकात् , हन्ति च धातुपाकात्; यदि समस्तलक्षणत्वे विबद्धदोषत्वेऽनौ च नष्टे सत्यसाध्यवम् // 41 // हि तस्य दीर्घजीवनं(ने) कर्मास्ति तदा मलपाको भवति, अन्यथा धातुपाकः / अन्ये तु सप्ताहेऽभिन्यासो, दशाहे हतौजाः, द्वादनिद्रोपेतमभिन्यासं क्षीणमेनं हतौजसम्॥ शाहे संन्यासः, मलपाकात् प्रशमं याति धातुपाकाद्धन्तीति संन्यस्तगात्रं संन्यासं विद्यात्सवात्मके ज्वरे // 42 // | मन्यन्ते / धातुपाकस्य लक्षणमाह-"संबाध्यमानो हृदि नाभि अभिन्यासस्य भेदमाह-निद्रेत्यादि / तमेव निद्रोपेतमभिः | देशे गात्रेषु वा पाकरुजोज्झितेषु / पक्वेष्विवाचति रुजं ज्वरातः न्यासं विद्यात्, एनं क्षीणं सन्तं हतौजसं विद्यात् , तमेव च | स धातुपाकी कथितो भिषग्भिः " इति / शकुनैररिष्टैा मरणसंन्यस्तगात्रं संन्यासमिति / केचिदममभिन्यासप्रतिपादकं | कारी धातुपाकी(को) ज्ञेय इति वृद्धाः / 'द्वादशेऽपि वा' इत्यवाक्यं न पठन्ति / निद्रोपेतमभिन्यासमित्यादिपाठस्याग्रे 'प्रलि-त्रापिशब्दाद्भालकिप्रोक्तः सन्निपातज्वरस्य मोक्षवधयोरवधिः म्पन्निव गात्राणि पर्वणां गौरवेण च' इत्यादिना 'मन्दज्वरप्रला- प्राप्यते / तेन "सप्तमी द्विगुणा या तु नवम्येकादशी तथा / एषा पस्तु सशीतः स्यात्प्रलेपकः' इत्यन्तेनापरतन्त्रोक्तपाठेन प्रलेपक- त्रिदोषमर्यादा मोक्षाय च वधाय च" इति लब्धम् / पुनर्घोरतर लक्षणं केचित् पठन्ति, तच न पठनीय; 'तथा प्रलेपको ज्ञेय' | इति पुनःशब्दात् पूर्व घोर आसीत् ततः पुनर्घोरतर इति इत्यादिपाठेन खतन्त्रे तस्य पठितखात् / 'नित्यं मन्दज्वर' लभ्यते // 45 ॥इत्यादिना. क्षारपाणिप्रोक्तं वातबलासकलक्षणमपरे पठन्ति, द्विदोषोच्छ्रायलिङ्गास्तु द्वन्द्वजास्त्रिविधाःस्मृताः४६ तदपि न पठनीयं, 'प्रलेपकं वातबलासकं च' इत्यनेन तस्योक्तः / ____ इदानीं प्रकृतिसमवेतास्त्रिविधा द्वन्द्वजज्वरा उच्यन्तेनित्यं मन्दज्वर इत्यादिपाठस्याग्रेऽन्ये तृणपुष्पकलक्षणमधी द्विदोषोच्छ्रायलिङ्गा इत्यादि / द्विदोषोच्छ्रायेत्युच्छायग्रहणं द्वयोयन्ते,-"पुष्पेभ्यो गन्धरजसी तेजखिभ्यो यदाऽनिलः। उपा >षयोः खकारणोच्छ्रितत्वज्ञापनार्थ त्रिविधखमत्र समवृद्धदाय मनुष्यस्य प्राणापानौ नियच्छति // सोक्षम्यादनुसृतो धातून | द्विदोषजापेक्षयेति // 46 // मर्माण्यपि च तेजसा / कर्म चित्तं बलं ज्ञानं तदाऽस्याभ्येति / मारुतः // कर्मादिषु निरुद्धेषु खपितीति सुहृज्जनः / मन्यते | तृष्णा मूर्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा॥ हतचित्तवादोजस्युपरते सति // तस्यादितः शिरोरोगः ससंज्ञ- कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तथा // 47 // स्यैव जायते / विगन्धं च सुगन्धं च दृष्ट्वाऽकस्मात् स मूर्च्छति // | पर्वमेदश्च जृम्भा च वातपित्तज्वराकृतिः॥ तृणपुष्पकमित्येवं ज्वरं विद्याद्विचक्षणः"-इति; तचौषधी- | इदानी विकृति विषमसमवेतान् द्वन्द्वजज्वरानाह-तृष्णेगन्धजे ज्वरे तथौपत्यके चान्तर्भूतलानाध्येयमिति // 42 // | त्यादि / कण्ठास्यशोषः कण्ठशोषो मुखशोषश्च / वमथुः छर्दिः / ओजो विनंसते यस्य पित्तानिलसमुच्छ्रयात्॥ यतोऽयं विकृतिविषमसमवेतः अतो वातपैत्तिके ज्वरे रोमहर्षा रुच्योरभिधानं, कफपैत्तिके तन्द्राभिधानम् ॥४७॥स गात्रस्तम्भशीताभ्यां शेयनेप्सुरचेतनः॥४३॥ अपि जाग्रत् वपन् जन्तुस्तन्द्रालुश्च प्रलापवान् // स्तैमित्यं पर्वणां मेदो निद्रा गौरवमेव च // 48 // संहृष्टरोमा सस्ताको मन्दसन्तापवेदनः॥४४॥ | शिरोग्रहः प्रतिश्यायः कासः खेदप्रवर्तनम् // ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक् // सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः॥४९॥ . केचिदत्र हतौजसलक्षणं पठन्ति; यथा-ओजो विसंसते स्तैमित्यं निश्चललं ज्वरितस्य, पर्वणां मेदो प्रन्थिस्फुटनं, शिरोग्रहः शिरो गृहीतमिव मन्यते, प्रतिश्यायो नासानावः यस्येत्यादि / स ज्वरी गात्रस्तम्भशीताभ्यां कृखा शयनेप्सुः // 48 // 49 // खपितुमिच्छुः, जाप्रदवस्थायां खप्नावस्थायां च चेतनारहितो भवति, तस्य सन्निपातिन एतद्वात्रखम्भादिकमोजोनिरोधजं - मनिानि नामानिमोजोमालिमानिक्कास्यता तन्त कासोऽरुचिस्तृषा। लक्षणं जानीयात् / यद्यपि तत्रान्तरे सभिपातमेदास्त्रयोदश | मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः॥५०॥ प्रोक्काः, तथाऽपि दोषोत्कर्षापकर्षतारतम्येन धालावरणमेदेन | (जृम्भाध्मानमदोत्कम्पपर्वमेदपरिक्षयाः॥ च सनिपातभेदानामानन्त्यानेह प्रदर्शिताः॥४३॥४४॥- | तत्प्रलापाभितापाः स्युज्वरे मारुतपैत्तिके // 1 // शुलकासककोरलेशशीतवेपथुपीनसाः॥ . 1 'धर्मेण' इति पा० / 2 'शयने स्यादचेतनः' इति पा०। गौरवारुचिविष्टम्भावातम्लेष्मसमुद्भवे // 2 // या खकारणोच्छितायेत्युच्छ्रायग्रहणं द्वयो. जस्ता धातून / कर्म चित्तं बलं
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy