SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ अध्यायः 39] सुश्रुतसंहिता / 673 सामान्यतो, विशेषात्तु जृम्भाऽत्यर्थे समीरणात् // | प्रसेको लालानावः, अङ्गसादः अङ्गग्लानिः / अन्ये त्वेवं पित्तात्रयनयोर्दाहः, कफानान्नाभिनन्दनम् // 27 // पठन्ति-स्तै मित्यं स्तिमितो वेग आलस्यं मधुरास्यता / शुक्लसर्वलिङ्गसमवायः सर्वदोषप्रकोपजे // मूत्रपुरीषवं स्तम्भस्तृप्तिरथापि च // गौरवं शीतमुत्क्लेशो द्वयोईयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः॥ 28 // | रोमहर्षोऽतिनिद्रता / प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च इदानीं पूर्वरूपमाह-श्रम इत्यादि / अरतिः शयनास शुक्लता' इति / स्तमित्यं निश्चलत्वं ज्वरितस्य, वेगोऽपि स्तिमितः नादौ सर्वत्रापि सुखाभावः / नयनप्लवो नयनयोरश्रुपूर्णता / / सततस्थितो निश्चला, अन्ये तु स्तिमितो वेगो मन्द उद्गमः आतपादिष्वित्यादिशब्दप्रहणाच्छय्यासनग्रहणम् / तमः अन्ध // 33 // 34 // कारदर्शनम् / अप्रहर्ष आनन्दाभावः / उत्पत्स्यति भाविनि निद्रानाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽरुचिः॥ ज्वरे / सामान्यतः सर्वस्मिन्नेव ज्वरे / प्रत्येकदोषजज्वरे पर्व-तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा 35 रूपमाह-विशेषात्तु जृम्भाऽत्यर्थमित्यादि / न अन्नाभिनन्दनम | पक्तिश्चिरेण दोषाणामुन्माद:श्यावदन्तता॥ अमानभिलाषः // 25-28 // रसना परुषा कृष्णा सन्धिमूर्धास्थिजा रुजः॥३६॥ निर्भुग्ने कलुषे नेत्रे कौँ शब्दरुगन्वितौ // वेपथुर्विषमो वेगः कण्ठोष्ठपरिशोषणम् // प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः॥३७॥ निद्रानाशःक्षुतः स्तम्भो गात्राणां राक्ष्यमेव च 29 खेदमत्रपुरीषाणामल्पशः सुचिरात् सुतिः // शिरोहगात्ररुग्वक्रवरस्यं बद्धविट्कता // जम्भाऽऽध्मानं तथा शूलं भवत्यनिलजे ज्वरे॥३० इत्यादि / भ्रमश्चक्रारूढस्येव भ्रमणम् / तन्द्रालक्षणमुच्यते | एकैकदोषजं ज्वरमभिधाय सान्निपातिकमाह-निद्रानाश वातादिजत्वेन ज्वरस्य लक्षणान्याह-वेपथुरित्यादि / वेपथुः | "इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः / निद्रातस्येव यस्येहा / विषमो वेग इति कदाचिदतिशयितः कदाचि-| तस्य तन्द्रा विनिर्दिशेत्" इति / सुप्ताजता गात्राणां स्पर्शाज्ञता, न्मन्दश्च वेगः / क्षुतः स्तम्भः क्षुत् छिक्का तस्याः स्तम्भोऽनिर्ग- मोहोऽत्र मूर्छा, मदः पूगफलेनेव मत्तता, स्तम्भः स्तब्धता / मन; 'क्षुत' इत्यत्र अन्ये 'क्षव' इति पठन्ति; तेन्मते क्षवः उन्मादो मानसो विकारः। रसना जिह्वा, परुषा कर्कशा / छिका, स्तम्भो गात्रस्य / ननु, वातज्वरमोक्षेऽपि छिक्का स्यात्, | सन्धिमूर्धास्थिजा रुज इति सन्धिरुजा मूर्धरुजा अस्थिरुजा तत् कथं ज्वरागममोक्षयोर्ज्ञानम् ? उच्यते-अपरवेपथ्वादिवा च; अन्ये सन्ध्यादिस्थाने 'लोठनं शिरसो रुजा' इति पठन्ति, तज्वरलक्षणानामभावाज्वरमोक्षो बोद्धव्यः / रोक्ष्यमेव चेति | लोठनं शिरसो विधुननम् / निर्भने कुटिले, कलुषे मैलिने / गात्राणां ( रूक्षेप्रहणेनैव कृष्णारुणवर्णयुक्तमिति ज्ञेयं); चकारात् शब्दरुगन्वितौ शब्दान्वितौ रुगन्वितौ र कर्णौ भवतः / प्रलापः कृष्णविण्मत्रत्वं समुच्चीयते; अन्ये तु 'गात्राणां रोक्ष्यमेव च' असंबद्धभाषणम् / स्रोतसां मुखनासादिरन्ध्राणाम् / कूजनम् इत्यत्र 'श्यावाङ्गमलनेत्रता' इति पठन्ति / शिरसः पृथगुपादान- अव्यक्तशब्दोत्थानं कण्ठे / चेतनाच्युतिः चित्तनाशः / अल्पशः मत्यर्थ विरोरुग्भवतीति ज्ञापनार्थम् ; अन्यथा गात्ररुगित्यनेनैव सुचिरात् तिरिति अल्पमल्पं कृखा चिरकालेन निःसरतस्प्राप्तेः / 'जुम्भाध्माने भ्रमः शूलं' इत्यन्ये पठन्ति // 29 // 30 // तीत्यर्थः // ३५-३७॥वेगस्तीक्ष्णोऽतिसारश्च निद्राल्पत्वं तथा वमिः॥ सर्वजे सर्वलिङ्गानि कण्ठोष्ठमुखनासानां पाकः खेदश्च जायते // 31 // निद्रानाश इत्यादिपाठेन विकृतिविषमसमवेतस्य सनिपातस्य प्रलापः कटुता वक्रे मूर्छा दाहो मदस्तृषा॥ लक्षणमभिधाय प्रकृतिसमसमवेतस्य लक्षणमाह-सर्वजे पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च // 32 // इत्यादि / सर्वदोषजे सर्वलिझानि प्रत्येकवातादिज्वरोक्तवेग इत्यादि / 'प्रलापः कटुता वके' इत्यत्र 'प्रलापस्तिक्त लक्षणानि ॥वफलं' इति केचित् पठन्ति / मदः पूगफलेनेव मत्तता . विशेषं चात्र मे शृणु // 38 // // 31 // 32 // नात्युष्णशीतोऽल्पसंशो भ्रान्तप्रेक्षी हतखरः॥ गौरवं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्रता // खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः // 39 // सास्रो निर्भुग्नहृदयो भक्तद्वेषी हतप्रभः॥ स्रोतोरोधो रुगैल्पत्वं प्रसेको मधुरास्यता // 33 // | श्वसन्निपतितः शेते प्रलापोपद्रवायुतः॥४०॥ नात्युष्णगात्रता छरिङ्गसादोऽविपाकता // प्रतिश्यायोऽरुचिः कासाकफजेऽक्षणोश्च शुक्लता३४ तमभिन्यासमित्याहुर्हतौजसमथापरे // इदानीमभिन्यासादिसंज्ञाभिः सन्निपातमेदमाह-विशेषमिगौरवमित्यादि / गौरवं गात्राणां, उल्लेशः श्लेष्मनिष्ठीवनं, त्यादि / विशेष मेदम् / अत्र सन्निपातज्वरे / नात्युष्णशीतः 1 विषमो वेगः हीनाधिकभावेन' इति पा०।२'तन्मते वात- | साधारणास्पर्शः / भ्रान्तप्रेक्षी सर्वपदार्थायथार्थदर्शी / सास्रः ज्वरे छिक्का संभवत्ति' इति पा० / 3 अयं पाठः क्वचिन्नोपलभ्यते।। 1 'समले' इति पा० / 2 'सास्रनिर्भुननयनः' इति पा० / 4 'विडस्पत्वं' इति पा० / 5 'कफजेऽक्ष्यादिशुकृता' इति पा० / / 3 'इदानीमन्वभिः संशामिः' इति पा० / सु० सं० 85
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy