SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ 672 निबन्धसंग्रहांख्यव्याख्यासंवलिता [उत्तरतत्रं दोपैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च // 14 // ओषधीपुष्पगन्धाच्च शोकानक्षत्रपीडया // अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः॥ अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया // 21 // स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः॥ अतः परं हेतुभेदाज्वरस्यानेकखमाह-दोषैरित्यादि / पृथक् / / पृथक | स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्तते // 22 // त्रयः, समस्तैषिरेकः, द्वन्द्वजास्त्रयः, आगन्तुरेकः, एवमनेककारणोत्पन्नोऽपि ज्वरोऽष्टविधत्वं न त्यजति // 14 // न केवलमेवं खप्रकोपणैर्वणप्रश्नोत्तैः प्रकुपिता दोषा ज्वरमा पादयन्ति, अपि तु तेऽन्यैरपि कारणैरित्यत आह-मिथ्यादोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपणैः // 15 // तियुक्तैरित्यादि / मिथ्यातियुक्तः अयथाविधियुक्तैरतियुक्तैश्च / व्याप्य देहमशेषेण ज्वरमापादयन्ति हि // स्नेहायैः स्नेहखेदवमनविरेचनादिकैः / नृणां ज्वरो दोषैः प्रवर्तते दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा // 16 // इति संबन्धः; 'प्रवर्तत' इत्यत्र 'प्रकुप्यति' इति केचित् / सहिता रसमागत्य रसवेदप्रवाहिणाम् // विविधादभिघातात् शस्त्रलोष्ट्रकाष्ठादिप्रहारात् / रोगोत्थानात् रोगा स्रोतसां मार्गमावृत्य मन्दीकृत्य हुताशनम् // 17 // विद्रध्यादयस्तेषामुत्थानात् / श्रमात् अतिव्यायामात् / प्रपाक स्तेषामेव / आमात् अजीर्णात् / क्षयात् राजयक्ष्मणः / सात्म्यनिरस्य बहिरूष्माणं पक्तिस्थानाच केवलम् // तुपर्ययात् सात्म्यविपर्ययातुविपर्ययाच्च / ओषधीशब्दस्यादी शरीरं समभिव्याप्य वकालेषु ज्वरागमम् // 18 // विषशब्दो लुप्तो द्रष्टव्यः, तेन विषौषधीपुष्पगन्धात् / नक्षत्र जनयन्त्यथ वृद्धिं वा स्ववर्ण च त्वगादिषु॥ जन्मनक्षत्रं, तस्य पीडा तथा क्रूरपहाणी बाधा तया। अभिचारो ज्वरस्य संप्राप्तिमाह-दोषाः प्रकुपिता इत्यादि / दोषाः | यन्त्रमन्त्राद्यभिपीडनम् , अभिशापो द्विजगुरुसिद्धानामभिशपनं, प्रकुपिताश्चयानुपूर्व्या; खेषु कालेषु प्रावृटशरद्वसन्तेषु अहोरात्रि ताभ्याम् / मनोभूताभ्यामभिशङ्काशब्दः संबध्यते, अभिशङ्काकेषु च; एतेन प्राकृतो ज्वर उक्तः / खैः प्रकोपणैरिति बलवद्वि शब्देन अभिषङ्गलं कथ्यते; तेन मनोऽभिषङ्गेण कामाद्यभिषङ्गेग्रहादिक्रोधादिदिवाखापादिभिर्वणप्रश्नोक्तैः / अनेन च वैकृतः / / णेत्यर्थः, भूतशब्देन देवादिग्रहा उच्यन्ते, तेन देवादिप्रहाभिषब्रह्मदेवस्तु सन्निपातप्रकोपस्य हेतूनत्र पृथगाह; यथा,- लेणेत्यर्थः / अपप्रजातानाम् असम्यक्प्रसूतानां, प्रजाताना "विषमाध्यशनात्यशनं लकुचामफलं शिलोचये सलिलम् / सम्यक्प्रसूतानाम्, अहितैः कृता / स्तन्यस्य पिण्याकमाममूलकसर्षपशाकं यवैः कृता च सुरा // कृशशुष्का- | अवतरणे प्रथममुन्मुखीभवने // 19-22 // मिषशाकं यावकमशनं च पर्वते वासः। व्यापन्नाम्बुसुरादधिकन्दं तैवेगवद्भिर्बहुधा समुद्भान्तैर्विमार्गगैः॥ पिडकोच्छ्रितिदेहे // मृद्विषगरादिभक्षणमनातवं दुर्दिनं पुरोवातः। विक्षिप्यमाणोऽन्तरनिर्भवत्याशु बहिश्वरः // 23 // अन्नपरिवर्तभूतावेशी पीडा प्रहर्क्षसंभूता // अनुचितभेषज- रुणद्धि चाप्यपांधातुं यस्मात्तस्माजवरातुरः॥ : गन्धाघ्राणं पापस्य कर्मणोऽभ्यासः / स्नेहखेदादीनां मिथ्यायोगः | भवत्यत्युष्णगात्रश्च ज्वरितस्तेन चोच्यते॥२४॥ पुराकृतं कर्म // स्त्रीणां विषमप्रसवो मिथ्यायोगः प्रसूतानाम् / ___ एवं ज्वरहेतूनुदाहृत्य यथोष्णगात्रत्वं स्यात्तथा दर्शयतिस्नेहखेदादीनां रसायनस्यापि च व्यापत् // एते हेतव उक्ताः तैवेगवद्भिर्बहुधेत्यादि / तैः दोषैः / वेगवद्भिः प्रसरणशीलैः / प्रकोपणे सन्निपातस्य"-इति / अशेषेण सामस्त्येन / आपा समुद्रान्तः इतश्चेतश्च विक्षिप्तः / विमार्गगैः तिर्यग्गतैः / विक्षिदयन्ति जनयन्ति / अन्ये 'दोषाः प्रकुपिता गाढमपथ्याहार प्यमाणः प्रेर्यमाणः / अन्तरनिर्बहिश्चरो भवति 'रोमकूपैः' इति सेवनः' इति पठन्ति / अत्र गाढशब्देन प्राकृतः, अपथ्याहार | शेषः / अपांधातुं खेदं, रुणद्धि / स एव बहिनिःसृतोऽन्तरमिर्यसेविन इत्यनेन वैकृतः / अन्ये ज्वरसंप्राप्तिमनेन पाठेन पठन्ति, स्मादपांधातुं रुणद्धि तस्मादत्युष्णसर्वानो भवति, यतोऽत्युष्णतद्यथा-दुष्टाः खहेतुभिरित्यादि / दुष्टाः प्रकुपिताश्चयादि सर्वाङ्गः स्यात्तेन कारणेन ज्वरित इत्युच्यते / अन्ये तु 'ज्वरिरूपेण, खेषु कालेषु प्राकृतं ज्वर, खहेतुभिराद्यसंप्राप्तिश्लोकव्या तस्तेन चोच्यते' इत्यत्र 'न च खिद्यति सर्वशः' इति पठन्ति ख्यातेर्बलवद्विग्रहादिभिर्वैकृतम् / ऊष्मणा वह्नयूष्मणा सहिता | (व्याख्यानयन्ति च सर्वत्र न खिद्यति, च क्वचित् खिद्यती. धातूष्मणा दोषोष्मणा वा सहिता दोषा रस हृदयस्थमागत्य, त्यर्थः) // 23 // 24 // हुताशनं जठराग्निं मन्दीकृत्य, ऊष्माणममेरेव, पक्तिस्थानात् / अग्निस्थानात् , बहिः निरस्य निक्षिप्य, केवलं सर्व, खकालेषु 't as श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः॥ आर्तवेषु अहोरात्रिकेषु च ज्वरागमं जनयन्ति, अथवा वृद्धिमा- | इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु // 25 // . गतस्य; स्ववर्ण नखखड्यनादिषु जनयन्ति // 15-18 // - जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः॥ मिथ्यातियुक्तैरपि च स्नेहाथैः कर्मभिर्नृणाम् // 19 // अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे // 26 // विविधादभिघाताच रोगोत्थानात् प्रपाकतः॥ 1 'कोपान्नक्षत्रपीडनात्' इति पा० / 2 'न , स्विधति श्रमात् क्षयादजीर्णाच्च विषात्सात्म्यर्तुपर्ययात् // 20 // | सर्वतः' इति पा० / 3 अयं पाठः कचित्पुस्तके नोपलभ्यते /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy