________________ अध्यायः 39] सुश्रुतसंहिता / 671 शिष्यास्तं देवमासीनं पप्रच्छुः मुश्रुतादयः॥ नाऽस्माकं ब्रूहीति संबन्धः / सर्वकायचिकित्साखिति सर्वस्मिन् व्रणस्योपद्रवाः प्रोक्ता व्रणिनामप्यतः परम् // 4 // काये चिकित्सा तासु / ये दृष्टा उपद्रवा ज्वरादयः / परमर्षिणा समासाद व्यासतश्चैव ब्रूहि नो भिषजांवर॥ | धन्वन्तरिणा / अत्र चिकित्साशब्देन प्रतिकार उच्यते; अन्ये इदानीं ज्वरप्रतिषेधरूपां धन्वन्तरिस्तुति प्रतिपादयन् ज्वर- खत्र चिकित्साशब्देन चिकित्साशास्त्रमभिधाय मूलतत्राणामौ• प्रतिपादनहेतुकं धन्वन्तरि गुरुं प्रति शिष्याणां प्रश्नमाह- पधेनवौरभ्रादीनां चिकित्साशास्त्राणामवरोधं मन्यन्ते; अपरे येनामृतमपामित्यादि / येन धन्वन्तरिणा / अपा मध्यात् क्षीरा- 'षटूसु कायचिकित्सासु' इति पठन्ति, तेषां मते षदशब्देन र्णवमध्यात् / उद्धृतम् आनीतम् / पूर्वजन्मनि देवत्वे सति / यतो अग्निवेशमेडजातूकर्णहारीतक्षारपाणिपराशरप्रोकाः यस्मात् / त्रिदशेश्वरात् धन्वन्तरेः / अमरखं संप्राप्ताः अमृत- षट् चिकित्सा लभ्यन्ते; अत्र पक्षे 'परमर्षिणा' इत्यत्र 'परमदानेन; त्रिदशा देवा अमृतप्राया अमरखं संप्राप्ताः / तं देवं र्षिभिः' इति पाठः // 5-7 // धन्वन्तरिनामानम् / आसीनम् उपविष्टम् / पप्रच्छुः पृष्टवन्तः। तेषां तद्वचनं श्रुत्वा प्राब्रवीद्विषजांवरः॥ जेजटाचार्यस्तु 'त्रिदशास्त्रिदशेश्वरा' इति पठित्वा यतो ज्वरमादौ प्रवक्ष्यामि स रोगानीकराट् स्मृतः॥८॥ यस्मात् धन्वन्तरेस्त्रिदशा देवा अमृतप्राप्त्या अमरत्वं संप्राप्ताः | रुद्रकोपाग्निसंभूतः सर्वभूतप्रतापनः॥ सन्तः त्रिदशेश्वराः सजाता इति व्याख्यानयन्ति / अत्र येनामृत-तैस्तै मभिरन्येषां सरवाना परिकीत्येते // 9 // मित्यादिश्लोके अमृतामरयो मज्वरप्रतिषेधादी मङ्गलार्थमुक्तम्। सिमानामा भिजाती। यद्यपि प्राक् सुश्रुतस्य प्रश्नकर्तृत्वेन प्राधान्यं, तथाऽप्यत्र सर्वे तथाऽप्यत्र सव- ज्वरमादाविल्यादि / स इति ज्वरः / रोगानीकराविति रोगसषामनुप्रहाय प्रश्नऽधिकारः / कि पप्रच्छुरित्याह-वणस्योपद्रवाजा नामभिः पाकलाभितापखोकमकाइत्यादि / व्रणस्योपदवा वेदनावर्णाघावादयः / प्रोक्ता व्रणास्राव दिभिः / अन्येषां सत्त्वानां गजावादीनाम् // 8 // 9 // विज्ञानीयादिषु / व्रणिनामिति व्रणिनः पुरुषाः, तेषामुपद्रवा जन्मादौ निधने चैव प्रायो विशति देहिनम् // ज्वरातीसारादयः, तान् समासात् संक्षेपतः, व्यासतो विस्तारात्; हे भिषजांवर नोऽस्माकं ब्रूहि / अन्ये तु व्रणस्योपद्रवा अतः सर्वविकाराणामयं राजा प्रकीर्तितः // 10 // वर्णानाववेदनादयः प्रोक्ताः, व्रणिनामपि समासात् प्रोकाः | - इदानीमुक्तमेव रोगसमूहराट्त्वं सहेतुकं कृत्वा प्रतिपादयतितथा च-"विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः। मोहो जन्मेत्यादि / प्रायो विशेषेण // 10 // न्मादौ व्रणरुजा ज्वरस्तृष्णा हनुग्रहः // कासश्छर्दिरतीसारो ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम्॥ . हिका श्वासः सवेपथुः / षोडशोपद्रवाः प्रोक्ता व्रणिनां व्रणचि- कर्मणा लभते यस्माद्देवत्वं मानुषादपि // 11 // न्तकैः"-इति; व्यासतश्चातः परं ब्रहीति व्याख्यानयन्ति पुनश्चैव च्युतः खगोन्मानुष्यमनुवर्तते॥ तस्मात्ते देवभावेन सहन्ते मानुषा ज्वरम् // 12 // उपद्रवेण जुष्टस्य व्रणः कृच्छ्रेण सिध्यति // 5 // | शेषाः सर्वे विपद्यन्ते तैर्यग्योना ज्वरार्दिताः॥ उपद्रवास्तु वणिनः कृच्छ्रसाध्याः प्रकीर्तिताः॥ / तिर्यग्योनयस्तेन पीडिता विपद्यन्त एवेति प्रतिपादयितुं प्रक्षीणबलमांसस्य शेषधातुपरिक्षयात् // 6 // ज्वरप्रभावमाह-ऋते इत्यादि / ऋते विना / नान्यो विषहते तस्मादुपद्रवान् कृत्वान् ब्रू नःसचिकित्सितान्॥ नान्यः सोढुं शक्नोति / देवाः खतपोमाहात्म्यात् सहन्ते सर्षकायचिकित्सासु ये दृष्टाः परमर्षिणा॥७॥ मनुष्याः कथं सोढुं समर्थोः उच्यते-कर्मणेत्यादि; एनं पाठ न पर व्रणितोपद्रवाणामनभिहितखात् तान् प्रति प्रश्नः, | केचिन पठन्ति, इश क्रम निचया नास्ति यत्खगाण्युता किं तर्हि सोपद्रवस्यं कृच्छ्रेण व्रणप्रशान्तिः व्रणितोपद्रवाणां च | मानुष एव भवति // 11 // १२॥कृच्छ्रसाध्यसमिति हेतुद्वयेन पुनः शिष्याणां प्रश्नमाह-उप- खेदावेरोधः सन्तापः सर्वाङ्गग्रहणं तथा // 13 // द्रवेण जुष्टस्येत्यादि / उपद्रवेण वरादिना युक्तस्य पुरुषस्य विकारा युगपद्यस्मिन् ज्वरः स परिकीर्तितः॥ अन्ये तु 'उपद्रवेण जुष्टस्तु' इति व्रणविशेषणं पठन्ति, इदानीं ज्वरस्य खरूपमाह-खेदावरोध इत्यादि / खेदीतन्मते उपद्रवेण वणवेदनादिना, जुष्टो व्याप्तः / कृच्छेण | वरोधः खेदानिर्गमः; एतच्च प्रायिकं लक्षणं, पैत्तिके खेदनिर्गकष्टेन / व्रणिन उपद्रवा ज्वरादिकाः, विसर्पादिका इत्यन्ये / मात् / सन्ताप इति सन्तापयतीति संशब्दान्मानसोऽपि कीहशस्य व्रणिन उपद्रवाः कृच्छ्रसाध्याः इत्याह-प्रक्षीणबलमा- तापोऽभिप्रेतः तथा चोकं,-'सन्तापो देहमानस' इति / सस्येत्यादि / बलम् उत्साहलक्षणं, मांसम् उपचयलक्षणम् / सर्वाङ्गप्रहणं वेदनया। युगपदिति एककाले / खेदावरोध' इत्यत्र शेषधातवो मेदःप्रभृतयः, तेषां परिक्षयात्; रकस्य तु मांसा- 'वेगोपरोधः' इत्यन्ये पठन्ति; वेगोपरोधो वातमूत्रपुरीषादीनाश्रयत्वान्मासप्रहणेनैव ग्रहणम् / तस्मादिति यस्मादुपद्रवजुष्ट-मनिर्गमः ॥१३॥स्थातिकृच्छ्रखं तस्मात् कृत्वान् समस्तानुपद्रवान् सचिकित्सितान्। १'देहिनः' इति 'देहिनाम्' इति च पा० / 2-3-4 1 वर्णवेदनादिना' इति पा०। | 'स्वेदोपरोधा' इति पा०॥