________________ 670 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतन्त्रं पौदकांसवातघ्नद्रव्यक्वाथपूर्णा कुम्भी कृला भूमौ निखन्य तदु- दितानि / मूढगर्भस्येति स्थानानीत्यत्रापि संबध्यते, तेन मूढगपरि शय्या संस्थाप्यानिसन्तप्तलौहपाषाणगुडकान् क्वाथे निक्षिप्य भस्य स्थानानि कारणानि, विधिरेव च क्रिया चेत्यर्थः / एततदुत्थितैर्बाष्पखेदोनिप्रदेशमात्रगामिभिरुपचरेत्; अन्ये तु इयं मूढगर्भनिदाने तचिकित्सिते चोक्तम् / गर्भिणीप्रतिरोगेकुम्भी वातहरद्रव्यानूपौदकमांसपूर्णा सजलां कृत्वा प्रवृत्तोष्माणं | विति गर्भिणीप्रतिरोगेषु गर्भिण्या मासानुमासं प्रतिरोगेषु रक्तगृह्णीयादिति व्याख्यानयन्ति / उपनाहविशेषमाह-मधुरेत्यादि। सावादिषु चिकित्सोक्ता / चिकित्सा चेति चकाराद्गर्भिण्याः मधुराणि काकोल्यादीनि कल्कीकृतानि, तैर्युतान् वेशवारान् खस्थाया अपि चिकित्सा उदाहृता गर्भिणीव्याकरणशारीरे / कृतान्नवर्गोक्तान् योनिषु निक्षिपेत्, पिचुतैलं पिचुना तुलकेन केचित् 'गर्भिणीप्रतिरोगेषु' इत्यत्र 'गर्भिणीप्रतिमासेषु' इति / तैलं वातघ्नद्रव्यक्काथसिद्धं योनिषु धारयेत् / अतन्द्रितो निरन्तर- पठन्ति / तां चिकित्सां योनिव्यापत्खपि सर्वथा प्रयुञ्जीतेत्यर्थः / कारीत्यर्थः / पिचुतैलं बलाशतमित्यन्ये / धावनानि प्रक्षाल- अपप्रजाता अकालप्रसूता, तस्या रोगान् ज्वरादिकान् / तानुत्तनानि / पथ्यानि वातहरौषधसिद्धानीत्यर्थः॥ 22 // 23 // - रादुत्तरतन्त्रोक्तज्वरादिचिकित्सितात् / रोगांश्चेति चकार उत्तरओषचोषान्वितासूक्तं कुर्याच्छीतं विधि भिषक् 24 तन्त्रादित्यत्र योजनीयः / तेनापप्रजातारोगानुत्तरादुत्तरतन्त्रोक्ताशीतं विधि रक्तपित्तहरम् // 24 // चिकित्सेत्, चकारादपतानकादीन् संहितोक्तेन विधिना चिकिदुर्गन्धां पिच्छिलां चापि चूर्णैः पञ्चकषायजैः॥ त्सेदित्यर्थः / अन्ये तु 'उत्तरान्' इति पठन्ति, उत्तरकालभावि नोऽपतानकादीन् भिषक् चिकित्सेत्, 'खैश्चिकित्सितैः' इति पूरयेद्राजवृक्षादिकषायैश्चापि धावनम् // 25 // "दुर्गन्धा पित्तेन, पिच्छिलां कफेन / पञ्च कषाया न्यग्रो शेषः // 31 // 32 // घोदुम्बरप्लशाश्वत्थगर्दभाण्डाः। तचूर्णेन योनि पूरयेत् / राज इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां वृक्षादिः आरग्वधादिः // 25 // सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते कौमारभृत्यतन्त्रे योन्यां तु पूयस्राविण्यां शोधनद्रव्यसंभृतैः॥ योनिव्यापत्प्रतिषेधाध्यायोऽष्टत्रिंशत्तमः // 30 // सगोमूत्रैः सलवणैः शोधनं हितमिष्यते // 26 // | उत्तरतन्ने द्वितीयं कौमारतत्रं समाप्तम् // 2 // .. शोधनद्रव्याणि मिश्रकोक्तानि // 26 // वृहतीफलकल्कस्य विहरिद्रायुतस्य च // एकोनचत्वारिंशत्तमोऽध्यायः। कण्डूमतीमल्पस्पर्शी पूरयेबूपयेत्तथा // 27 // वति प्रदद्यात् कर्णिन्यां शोधनद्रव्यसंभृताम् // अथातो ज्वरप्रतिषेधं व्याख्यास्यामः॥१॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ प्रलंसिनीं घृताभ्यक्तां क्षीरविन्नां प्रवेशयेत् // 28 // पिधाय वेशवारेण ततो बन्धं समाचरेत् // कुमारतन्त्रानन्तरं कायचिकित्सारम्भः, यतः कुमारतत्राप्रतिदोषं विदध्याच्च सुरारिष्टासवान् भिषक // 29 // वसाने 'अपप्रजातारोगांश्च चिकित्सेदुत्तराद्भिषक्' इति वाक्ये प्रातःप्रातर्निषेवेत रसोनादुद्भुतं रसम्॥ उत्तरादित्यनेन कायचिकित्सितस्य सूचितत्वात् , अथवा कुमाक्षीरमांसरसप्रायमाहारं विदधीत च // 30 // राणामपि ज्वराद्युत्पत्ती सत्या कायचिकित्सितस्योपयोगिलात् / तथाशब्दापनमपि बृहतीफलादिभिरेव // 27-30 // अत्र कायशब्देन दोषधातुमलसंघात उच्यते, तेन कायस्थितानां ज्वरादीनां चिकित्सा कायचिकित्सा, मश्चाः क्रोशन्तीतिवत् / शुक्रातवादयो दोषाः स्तनरोगाश्च कीर्तिताः॥ अन्ये कायशब्देन कायाग्निं वदन्ति, येतोऽग्निं व्याप्य वै ज्वराक्लैब्यस्थानानि मूढस्य गर्भस्य विधिरेव च // 31 // दयो भवन्ति / अपरे दुष्टकायः कायः तस्य चिकित्सा कायगर्भिणीप्रतिरोगेषु चिकित्सा चाप्युदाहृता॥ चिकित्सेत्याहुः / तस्यामपि कायचिकित्सायां बहुधूपद्रवेषु रुद्रसर्वथा तां प्रयुजीत योनिव्यापत्सु बुद्धिमान् // कोपसंभवतया ज्वरस्य गरीयस्त्वात् पूर्व ज्वरप्रतिषेधारम्भ अपप्रजातारोगांश्च चिकित्सेदुत्तराद्भिषक् // 32 // इत्याह-अथात इत्यादि / अथशब्दोऽनन्तरार्थः / कुतोऽनन्तरइति सुश्रुतसंहितायामुत्तरतम्प्रान्तर्गते कुमारतन्त्रे मित्याह-अत इति; अस्मात् पूर्वाध्यायादित्यर्थः; अतःशब्दो योनिव्यापत्प्रतिषेधो नाम (द्वादशोऽध्यायः, हतौ वा. यतोऽयं ज्वरो रुद्रकोपसंभवतया गरीयानतो हेतोमादितोऽ)पत्रिंशत्तमोऽध्यायः // 38 // रित्यर्थः / प्रतिषेधः चिकित्सा / विः विशेषे विविधप्रकारे च; शुक्रेत्यादि / शुक्रातवादयो दोषाः शुक्रशोणितशुद्धिशारीरे। आङ अभिव्याप्ती, आभिमुख्ये वा; व्याख्यास्यामः प्रकर्षण सलक्षणचिकित्सिता उक्ताः; आदिशब्दाद्धात्रीस्तन्यदोषाश्च / कथयिष्यामः // 1 // 2 // स्तनरोगा विसर्पनाडीस्तनरोगनिदाने, तचिकित्सिते तचिकित्सा उक्का / क्लैब्यस्थानानि क्लैन्यकारणानि क्षीणबलीयवाजीकरणो. येनामृतमपा मध्यादुद्भुतं पूर्वजन्मनि // १.निस्तन्द्र इत्यर्थः' इति पा०। 2 "पिण्डैरापूरणं हितम्' इति यतोऽमरत्वं संप्राप्तास्त्रिदशास्त्रिदिवेश्वरात् // 3 // पा०।१-४म्योत्थानानि' इति पा० / १'तत्र स्थितानां' इति पा०। २'यतोऽग्निध्यात्यैव' इति पा०।