Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 772
________________ अध्यायः 39] सुश्रुतसंहिता / 675 शीतदाहारुचिस्तम्भखेदमोहमदभ्रमाः॥ मुक्त्वा समस्ताहोरात्रं भवतीति / एवं त्रिषु कफस्थानेषु कण्ठोकासाङ्गसादहल्लासा भवन्ति कफपैत्तिके // 3 // ) / रआमाशयेषु तिष्ठन् दोषस्तृतीयकविपर्ययं करोति, यस्तृतीयलिप्तेत्यादि / लिप्तास्यता तितास्यता च / जेजटाचार्यस्तु दिने विमुञ्चति / चतुर्पु कफस्थानेषु शिरःकण्ठोरआमाशयेषु द्वन्द्वजज्वरपाठमेकमेव पठति-जृम्मेत्यादिना / अयं वा पठ तिष्ठन् दोषश्चतुर्थकविपर्ययं करोति, स चतुर्थेऽहि मुञ्चतीति / सततस्य तु विपर्ययो न भवति, एकस्मिन्नेव कफस्थाने स्थितेन नीयः पूर्वो वा, न तु द्वयम् // 50 // दोषेण तत्करणाद् व्याधिखभावाद्वा / कफस्थानेषु वा दोष केशानां ज्वरमुक्तानां मिथ्याहारविहारिणाम् // इत्यत्र दोषशब्दः पृथगद्वन्द्वसमस्तदोषप्रतिपादकः // 55 // दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः॥५१॥ परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः॥ सततान्येधुष्कञ्याख्यचातुर्थान् सप्रलेपकान् // आगन्तुश्चानुबन्धो हि प्रायशो विषमज्वरे // 56 // कफस्थानविभागेन यथासंख्यं करोति हि // 52 // विषमज्वराणां नियतैककालागमने एकीयमतेन हेतुमाहसन्ततज्वरमभिधायेदानीं विषमज्वरान् सततादीनाह | पर इत्यादि / परो भूतादिः, हेतुः कारणं, खभावो वेति विषमकृशानामित्यादि / कृशानां मिथ्याहारविहारिणां ज्वरमुकानां च | | ज्वरे हेतुरित्यर्थः / अन्ये तु विषमज्वरे खभावो वा पर उत्कृष्टो मिथ्याहारविहारिणां दोषः खल्पोऽपि 'अपथ्यैः कृत' इति शेषः / पुनर्मिथ्याहारविहाराभ्यामभिसंवृद्धो वातप्रेरितः सन् सततादीन् हेतुः कैश्चिदाचार्यैरीरित इति व्याख्यानयन्ति / विषमज्वरे यथासंख्यं कफस्थानविभागेन करोतीति सम्बन्धः / कफस्था भूतादिहेतुरुतस्तस्य समर्थनमाह-आगन्तुरित्यादि / प्रायशो नानि आमाशयोरःकण्ठशिरःसन्धयो यथासंख्यं कथ्यन्ते / तत्र बाहुल्येन, आगन्तुः भूतादिः, अनुबन्धः कारणं, हीति यस्साआमाशयस्थः सततं करोति, स च प्रतिदिनं कालद्वयानुवर्तनात् / दर्थे // 56 // किश्चिच्यूनः, उरःस्थो अन्येधुष्कं, कण्ठस्थः तृतीयकं, शिरस्थः वाताधिकत्वात् प्रवदन्ति तज्क्षाचतुर्थकं, सन्धिस्थः प्रलेपकं, सर्वेषु कफस्थानेषु व्यवस्थितो दोषः स्तृतीयकं चापि चतुर्थकं च // सन्ततं करोतीति ज्ञातव्यम् / दोषशब्दोऽत्र पृथग्द्वन्द्वसमस्त औपत्यके मद्यसमुद्भवे च रूपो वातादिर्ग्राह्यः / अनिलेरितत्वं च वातस्यापि स्थितस्य बाह्य हेतुं ज्वरे पित्तकृतं वदन्ति // 57 // हेतुप्रचुरीभूतेनापरेण वातेन संभवति // 51 // 52 // प्रलेपकं वातबलासकं च कफाधिकत्वेन वदन्ति तज्ज्ञाः॥ अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते॥ मूर्छानुबन्धा विषमज्वरा ये ततश्चामाशयं प्राप्य दोषैः कुर्याजवरं नृणाम् // 53 // प्रायेण ते द्वन्द्वसमुत्थितास्तु // 58 // यथा उरआदिस्थितो दोषोऽन्येधुष्कादीन् करोति तथाऽऽह इदानीमुक्तानामन्येषां चारम्भकदोषकथनायाह-वातेत्यादि। -अहोरात्रादित्यादि / अहोरात्रादुरःस्थो दोष आमाशयं प्राप्य यद्यपि तत्रान्तरे 'कफपित्तात्रिकमाही' इत्यादिना तृतीयचतुअन्येशुष्कं करोति अन्यस्मिन् दिवसे, कण्ठस्थितो द्वाभ्यामहो थैकयोर्द्वन्द्वदोषसमुद्भवलं प्रतिपादितं. तथाऽपि खतरे पित्तरात्राभ्यां तृतीयकं तृतीयदिवसे, शिरःस्थितः स्थानत्रयमति |श्लेष्मलिजत्वेऽपि तयोर्वाताधिकत्वं ज्ञेयम् / औपत्यके पर्वतासक्रम्य चतुर्थकं चतुर्थदिवसे, सन्धिषु स्थितो नित्यमेव प्रलेपर्क नभूमिसमुद्भवे ज्वरे / पित्तकृतमिति तत्र औपत्यकमद्यसमुद्भकरोति, स च राजयक्ष्मिणामेव // 53 // वयोः पित्तं कारणं हेतुं वदन्ति; तत्र औपत्यके ज्वरे पर्वतासतथा प्रलेपको शेयः शोषिणां प्राणनाशनः॥ नभूमिस्थितानां तीक्ष्णोष्णवीर्याणामुपगन्धानामौषधीनां पित्तकादुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत् // 54 // | रिलं, मद्यसमुद्भवे तु मद्यमेव पित्तकारी हेतुः / अन्ये तु 'औप प्रलेपकलक्षणमाह तथा प्रलेपको ज्ञेय इत्यादि / दुश्चिकि- | त्यपानात्ययसंप्रभूते हेतुं ज्वरे पित्तमुदाहरन्ति' इति पठन्ति / त्स्यतम इति हेतुभावेन सन्निपातात्मकलात् / मन्दो मन्दवेगः।। प्रलेपके यद्यपि वायुरेव प्रेरयिता, तथाऽपि सन्धीनां श्लेष्मस्थासुकष्ट इति हेतुफलभावेन मारणात्मकत्वात् // 54 // नवाच्छ्रेष्मोत्कटोऽयं, अन्यशास्त्रोपपन्नाश्चार्थास्तद्विद्येभ्य एव ज्ञातव्या इति प्रमाणात्तत्रान्तराद्वा वातबलासको ज्ञेयः। तथा च,कफस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुषु वा // | "नित्यं मन्दज्वरो रुक्षः शूनः कृच्छ्रेण सिध्यति / स्तब्धाङ्गः विपर्ययाख्यान कुरुते विषमान् कृच्छ्रसाधनान् 55 श्लेष्मभूयिष्ठो नरो वातबलासकी"-इति / मूर्छानुबन्धा विषमज्वरानभिधाय तद्विपर्ययज्वरानाह-कफस्थानेष्वि इत्यादि / मूर्छानुबन्धाः सततमूर्छा ये विषमज्वरास्ते प्रायेण त्यादि / कफस्थानयोयोरुरआमाशययोस्तिष्ठन् दोषोऽन्येशुष्क द्वन्द्वसमुच्छ्रिताः; एवंविधास्ते विषमा दुश्चिकित्स्याश्च भवन्ति / विपर्ययं करोति; कस्तद्विपर्ययः? अहोरात्रे पूर्वाह्लादीनामेककालं 1 समस्ताहोरात्रभवनं' इति पा० / 2 'तथाऽपि स्वतन्त्रे वायुना १क्षामाणा' इति पा०। 2 किञ्चिन्मूलः' इति पा० / जन्येते, परतत्रे पित्तश्चेष्मभ्या, तस्माद्दाहशैत्यपित्तश्लेष्मलिङ्गत्वेऽपि' 3 'घोर' इति पा० / 4 'प्रलेपकस्त्वविषमः' इति मधुकोशे पाठः।। इति पा० / 3 'सर्वाणष्मभूयिष्ठो भवेद्वातवलासकः' इति पा० / छोनुबन्धाः स द्वन्द्वसम पूवोलादीनामे

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922