Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 728
________________ अध्यायः 17] सुश्रुतसाहेता। 631 नातिप्रसारितं नातिसङ्कुचितं यथा स्यादित्यर्थः / दैवकृते छिद्रे किं कर्तव्यमित्याह-वायोर्भयादित्यादि / पूर्ववदिति महतो इति छिद्रमिव छिदं न परमार्थतश्छिद्रमस्ति / विश्वस्तं असंत्रस्तं | मृदु खेदयेदित्यर्थः॥ 69 // यथा स्यात् / सव्यं वामनेत्रं, सव्येन वामहस्तेन, इतरत् दक्षि- दशाहमेवं संयम्य हितं दृष्टिप्रसादनम् // णनयनम् / सम्यग्विद्धलक्षणमाह-वारिबिन्द्वागम इत्यादि / पश्चात्कर्म च सेवेत लध्वन्नं चापि मात्रया॥७०॥ सम्यगिति पदं व्यध इत्यत्र संबध्यते / असम्यग्व्यधे च रक्तनिर्गमनमशब्दता च // 57-60 / - दशाहमेवमित्यादि / एवमुत्तानशयनादिना दशाहं नियम्य तदनन्तरं पश्चात्कर्म नस्यतर्पणशिरोबस्त्यादिकं यदृष्टिप्रसादनं संसिच्य विद्धमात्रं तु योषित्स्तन्येन कोविदः॥६१॥ | दृष्टे मल्यजननं तत् सेवेतेति पिण्डार्थः // 70 // स्थिरे दोषे चले वाऽपि स्वेदयेदक्षि बाह्यतः॥ सम्यक् शलाका संस्थाप्य भङ्गैरनिलनाशनैः // 62 // सिराव्यधविधौ पूर्व नरा ये च विवर्जिताः॥ शलाकाग्रेण तु ततो निर्लिखेदृष्टिमण्डलम् // न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक् // 7 // विध्यतो योऽन्यपाघेऽणस्तं रुवा नासिकापुटम् // इदानीं श्लैष्मिकेऽपि लिङ्गनाशे केषांचित् पुरुषाणां शस्त्रउच्छिङ्गनेन हर्तव्यो दृष्टिमण्डलगः कफः॥ | निषेधं दर्शयन्सह-सिराव्यधविधी पूर्वमित्यादि / नरा ये च सम्यग्विद्ध नेत्रे सति किं कार्यमित्याह-संसिच्येत्यादि / विवाजता इति सिराव्यधावध मा विवर्जिता इति सिराव्यधविधौ ये नरा बालस्थविरादयो विव. योषितस्तन्येन नारीक्षीरेण / कोविदो धीमान् वैद्यः / स्थिरे कोविटोपीमा र्जितातेषां नीलिकां लिङ्गनाशापरपर्यायां न विध्येत् / अन्यअचले / शलाका संस्थाप्य निश्चलीकृत्य / भौः पालवैः / त्राभिहितादिति तथाऽभिहितात् कथिताहेवकृतच्छिद्रादन्यत्र न खेदानन्तरं किं कर्तव्यमित्याह-शलाकाग्रेणेत्यादि / ततः | विध्येत् / चकारस्तु सिराविद्धः पुरुषैर्ये क्रोधादयो विवर्जनीयाखेदानन्तरं; दृष्टिमण्डलं निर्लिखेत् श्लेष्मसंहति विश्लेषर्थम् / / स्तेऽपि नीलिकायां वर्जनीया इति ज्ञापयति // 1 // शलाकाग्रविनिलेखनाद्विश्लिष्टकफस्य निर्हरणोपायमाह-विध्यत णितेनाक्षि सिरावेधाद्विसर्पता // इत्यादि / विध्यतोऽक्ष्णोऽन्यपार्श्व यो नासापुटस्तं नासापुटं तत्र स्त्रीस्तन्ययष्ट्याह्वपक्वं सेके हितं घृतम् // 72 // रुद्धा दृष्टिमण्डलगः कफ उच्छिङ्घनेन हर्तव्य इति पिण्डाः देवकृतच्छिदादन्यत्र कस्मान्न नीलिवं विध्येदित्याह-पूर्यत इत्यादि / विसर्पता शोणितेनाक्षि पूर्यत इत्यर्थः / प्रमादानिरभ्र इव धर्माशुर्यदा दृष्टिः प्रकाशते // 64 // वकृतच्छिद्रादन्यत्रापि विद्धे सति व्यापदुपशमनार्थ चिकित्सितदाऽसौ लिखिता सम्यर शेया या चापि निर्व्यथा तमाह-तत्रेत्यादि // 72 // (एवं त्वशक्ये निहतु दोषे प्रत्यागतेऽपि वा // 65 // अपाङ्गासन्नविद्धे तु शोफशूला रक्तताः॥ स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते // ). | तत्रोपनाहं भ्रूमध्ये कुर्याच्चोष्णाज्यसेचनम् // 73 // ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः // 66 // व्यधेनासन्नकृष्णेन रागः कृष्णं च पीड्यते॥ घृतेनाभ्यज्य नयनं वस्नपट्टेन वेष्टयेत् // तत्राधःशोधनं सेकः सर्पिषा रक्तमोक्षणम् // 74 // ततो गृहे निराबाधे शयीतोत्तान एव च // 67 // अथाप्युपरि विद्धे तु कष्टा रुक् संप्रवर्तते // उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च // तत्र कोष्णेन हविषा परिषेकः प्रशस्यते // 75 // तत्कालं नाचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत् // 68 // शूलाश्रुरागास्त्वत्यर्थमधोवेधेन पिच्छिलः॥ ___ सम्यग्लिखितलक्षणमाह-निरभ्र इत्यादि / निरभ्रो शलाकामनु चास्रावस्तत्र पूर्वचिकित्सितम् // 76 // निर्मघः, धर्माशुः आदित्यः / ततो दृष्टेष्वित्यादि / शलाकामाहृत्य | रागाश्रवेदनास्तम्भहर्षाश्चातिविघड़िते // किं कुयोदित्याह-घृतेनाभ्यज्येत्यादि / निराबाधे धूलि-स्नेहखेदो हितौ तत्र हितं चाप्यनवासनम // 77 // धूमवातातपादिरहिते / उत्तानशयनमजूकरणार्थ / उद्गारे- दोषस्त्वधोऽपकृष्टोऽपि तरुणः पुनरूवंगः॥ स्यादि / क्षवथुः छिक्का / तत्कालमिति यावच्छलाका नेत्रे कुर्याच्छुक्लारुणं नेत्रं तीव्ररुङ्गष्टदर्शनम् // 78 // तिष्ठति / तत ऊर्ध्व यन्त्रणा आहारादीनां नियमः, स्नेहपीतवत् | मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम् // स्नेहपानोकः कार्यः॥ 64-68 // शिरोवस्तिं च तेनैव दद्यान्मांसैश्च भोजनम् // 79 // व्यहात् व्यहाच्च धावेत कषायैर निलापहैः॥ ____ इदानीमस्थानवेधात् संक्षेपेण व्यापदमभिधाय विस्तरेणापि वायोर्भयात् त्र्यहादूर्ध्व खेदयेदक्षि पूर्ववत् // 69 // व्यापदो निर्दिशन्नाह-अपाङ्गेत्यादि / तत्र चिकित्सामाह यहादित्यादि / धावेत प्रक्षालयेत् / अनिलापहैः एरण्डमू- | | तत्रोपनाहमित्यादि / चिकित्सामाह-तत्राध इत्यादि / अधःलादिवातापहचक्षुष्यद्रव्यैः क्षीराम्बुसाधितैः / प्रक्षालनानन्तरं १'अधोबिद्धे भवन्ति हि' इति पा०। 2 'विदधीत भिषक 1 'ठीवनोज्जृम्भणानि' इति पा०। | तत्र' इति पा०।

Loading...

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922