SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ अध्यायः 17] सुश्रुतसाहेता। 631 नातिप्रसारितं नातिसङ्कुचितं यथा स्यादित्यर्थः / दैवकृते छिद्रे किं कर्तव्यमित्याह-वायोर्भयादित्यादि / पूर्ववदिति महतो इति छिद्रमिव छिदं न परमार्थतश्छिद्रमस्ति / विश्वस्तं असंत्रस्तं | मृदु खेदयेदित्यर्थः॥ 69 // यथा स्यात् / सव्यं वामनेत्रं, सव्येन वामहस्तेन, इतरत् दक्षि- दशाहमेवं संयम्य हितं दृष्टिप्रसादनम् // णनयनम् / सम्यग्विद्धलक्षणमाह-वारिबिन्द्वागम इत्यादि / पश्चात्कर्म च सेवेत लध्वन्नं चापि मात्रया॥७०॥ सम्यगिति पदं व्यध इत्यत्र संबध्यते / असम्यग्व्यधे च रक्तनिर्गमनमशब्दता च // 57-60 / - दशाहमेवमित्यादि / एवमुत्तानशयनादिना दशाहं नियम्य तदनन्तरं पश्चात्कर्म नस्यतर्पणशिरोबस्त्यादिकं यदृष्टिप्रसादनं संसिच्य विद्धमात्रं तु योषित्स्तन्येन कोविदः॥६१॥ | दृष्टे मल्यजननं तत् सेवेतेति पिण्डार्थः // 70 // स्थिरे दोषे चले वाऽपि स्वेदयेदक्षि बाह्यतः॥ सम्यक् शलाका संस्थाप्य भङ्गैरनिलनाशनैः // 62 // सिराव्यधविधौ पूर्व नरा ये च विवर्जिताः॥ शलाकाग्रेण तु ततो निर्लिखेदृष्टिमण्डलम् // न तेषां नीलिकां विध्येदन्यत्राभिहिताद्भिषक् // 7 // विध्यतो योऽन्यपाघेऽणस्तं रुवा नासिकापुटम् // इदानीं श्लैष्मिकेऽपि लिङ्गनाशे केषांचित् पुरुषाणां शस्त्रउच्छिङ्गनेन हर्तव्यो दृष्टिमण्डलगः कफः॥ | निषेधं दर्शयन्सह-सिराव्यधविधी पूर्वमित्यादि / नरा ये च सम्यग्विद्ध नेत्रे सति किं कार्यमित्याह-संसिच्येत्यादि / विवाजता इति सिराव्यधावध मा विवर्जिता इति सिराव्यधविधौ ये नरा बालस्थविरादयो विव. योषितस्तन्येन नारीक्षीरेण / कोविदो धीमान् वैद्यः / स्थिरे कोविटोपीमा र्जितातेषां नीलिकां लिङ्गनाशापरपर्यायां न विध्येत् / अन्यअचले / शलाका संस्थाप्य निश्चलीकृत्य / भौः पालवैः / त्राभिहितादिति तथाऽभिहितात् कथिताहेवकृतच्छिद्रादन्यत्र न खेदानन्तरं किं कर्तव्यमित्याह-शलाकाग्रेणेत्यादि / ततः | विध्येत् / चकारस्तु सिराविद्धः पुरुषैर्ये क्रोधादयो विवर्जनीयाखेदानन्तरं; दृष्टिमण्डलं निर्लिखेत् श्लेष्मसंहति विश्लेषर्थम् / / स्तेऽपि नीलिकायां वर्जनीया इति ज्ञापयति // 1 // शलाकाग्रविनिलेखनाद्विश्लिष्टकफस्य निर्हरणोपायमाह-विध्यत णितेनाक्षि सिरावेधाद्विसर्पता // इत्यादि / विध्यतोऽक्ष्णोऽन्यपार्श्व यो नासापुटस्तं नासापुटं तत्र स्त्रीस्तन्ययष्ट्याह्वपक्वं सेके हितं घृतम् // 72 // रुद्धा दृष्टिमण्डलगः कफ उच्छिङ्घनेन हर्तव्य इति पिण्डाः देवकृतच्छिदादन्यत्र कस्मान्न नीलिवं विध्येदित्याह-पूर्यत इत्यादि / विसर्पता शोणितेनाक्षि पूर्यत इत्यर्थः / प्रमादानिरभ्र इव धर्माशुर्यदा दृष्टिः प्रकाशते // 64 // वकृतच्छिद्रादन्यत्रापि विद्धे सति व्यापदुपशमनार्थ चिकित्सितदाऽसौ लिखिता सम्यर शेया या चापि निर्व्यथा तमाह-तत्रेत्यादि // 72 // (एवं त्वशक्ये निहतु दोषे प्रत्यागतेऽपि वा // 65 // अपाङ्गासन्नविद्धे तु शोफशूला रक्तताः॥ स्नेहाद्यैरुपपन्नस्य व्यधो भूयो विधीयते // ). | तत्रोपनाहं भ्रूमध्ये कुर्याच्चोष्णाज्यसेचनम् // 73 // ततो दृष्टेषु रूपेषु शलाकामाहरेच्छनैः // 66 // व्यधेनासन्नकृष्णेन रागः कृष्णं च पीड्यते॥ घृतेनाभ्यज्य नयनं वस्नपट्टेन वेष्टयेत् // तत्राधःशोधनं सेकः सर्पिषा रक्तमोक्षणम् // 74 // ततो गृहे निराबाधे शयीतोत्तान एव च // 67 // अथाप्युपरि विद्धे तु कष्टा रुक् संप्रवर्तते // उद्गारकासक्षवथुष्ठीवनोत्कम्पनानि च // तत्र कोष्णेन हविषा परिषेकः प्रशस्यते // 75 // तत्कालं नाचरेदूर्ध्वं यन्त्रणा स्नेहपीतवत् // 68 // शूलाश्रुरागास्त्वत्यर्थमधोवेधेन पिच्छिलः॥ ___ सम्यग्लिखितलक्षणमाह-निरभ्र इत्यादि / निरभ्रो शलाकामनु चास्रावस्तत्र पूर्वचिकित्सितम् // 76 // निर्मघः, धर्माशुः आदित्यः / ततो दृष्टेष्वित्यादि / शलाकामाहृत्य | रागाश्रवेदनास्तम्भहर्षाश्चातिविघड़िते // किं कुयोदित्याह-घृतेनाभ्यज्येत्यादि / निराबाधे धूलि-स्नेहखेदो हितौ तत्र हितं चाप्यनवासनम // 77 // धूमवातातपादिरहिते / उत्तानशयनमजूकरणार्थ / उद्गारे- दोषस्त्वधोऽपकृष्टोऽपि तरुणः पुनरूवंगः॥ स्यादि / क्षवथुः छिक्का / तत्कालमिति यावच्छलाका नेत्रे कुर्याच्छुक्लारुणं नेत्रं तीव्ररुङ्गष्टदर्शनम् // 78 // तिष्ठति / तत ऊर्ध्व यन्त्रणा आहारादीनां नियमः, स्नेहपीतवत् | मधुरैस्तत्र सिद्धेन घृतेनाक्ष्णः प्रसेचनम् // स्नेहपानोकः कार्यः॥ 64-68 // शिरोवस्तिं च तेनैव दद्यान्मांसैश्च भोजनम् // 79 // व्यहात् व्यहाच्च धावेत कषायैर निलापहैः॥ ____ इदानीमस्थानवेधात् संक्षेपेण व्यापदमभिधाय विस्तरेणापि वायोर्भयात् त्र्यहादूर्ध्व खेदयेदक्षि पूर्ववत् // 69 // व्यापदो निर्दिशन्नाह-अपाङ्गेत्यादि / तत्र चिकित्सामाह यहादित्यादि / धावेत प्रक्षालयेत् / अनिलापहैः एरण्डमू- | | तत्रोपनाहमित्यादि / चिकित्सामाह-तत्राध इत्यादि / अधःलादिवातापहचक्षुष्यद्रव्यैः क्षीराम्बुसाधितैः / प्रक्षालनानन्तरं १'अधोबिद्धे भवन्ति हि' इति पा०। 2 'विदधीत भिषक 1 'ठीवनोज्जृम्भणानि' इति पा०। | तत्र' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy