SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ 630 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतन्त्रं यो यस्यात्मीय इत्यर्थः / तेन वाततिमिरे वाताभिष्यन्दक्रमः, आहारोपयोगिचक्षुष्यशाकानाह-जीवन्तिशाकमित्यादि / पित्ततिमिरे पित्ताभिष्यन्दोक्तः, एवं शेषेषु // 46 // जीवन्ती डोडिका, सुनिषण्णकं चतुष्पत्री, अन्ये शिरवालिकादोषोदये नैव च विप्लतिंगते माहुः, वरवास्तुकं, टङ्कवास्तुकं, चिल्ली क्षेत्रवास्तुकः, मूलकद्रव्याणि नस्यादिषु योजयेद्बुधः॥ | पोतिका बालमूलकं, शाकुनं लावादिकं, जाङ्गलम् एणादिजातं, स एव वाताभिष्यन्दादिक्रमो वातादितिमिरेषु कदा कर्तव्य तर्कारी अरणिका, करीरो गूढपत्रः, शिग्रुः शोभाजनकः, इति दर्शयन्नाह-दोषोदय इत्यादि / दोषोदय इति दोषोदय- आर्तगलो नीलसहचरः // 50 // 51 // मात्रे तावद्वातस्यन्दाद्युक्तक्रमो न कर्तव्यः / तथा वितिंगते; विवर्जयेत्सिरामोक्षं तिमिरे रागमागते // कोऽर्थः? समस्तनयनव्याप्तिपरे स्यन्दोक्तक्रमो न कर्तव्यः / यन्त्रेणोत्पीडितो दोषो निहन्यादाशु दर्शनम् // 52 // एतेन लङ्घनविरेचननिरूहानुवासनशिरोविरेचनादिना व्यहम- सेव्यमुद्दिश्य परिहार्यमाह-विवर्जयेदित्यादि // 52 // तिक्रम्य पश्चाद्वातस्यन्दाद्युक्तनस्यादिद्रव्याणि वातादिजनिततिमि- अरागि तिमिरं साध्यमाद्यं पटलमाश्रितम् // रेषु (नस्यतर्पणादिषु ) योजयेदित्यर्थः / अन्ये 'विष्ठतिंगते' | कृच्छं द्वितीये रागि स्यात्ततीये याप्यमुच्यते॥५३॥ इत्यत्र 'विप्लुते गदे' इति पठन्ति; तत्र विशब्दो विविधार्थः, इदानीं मन्दधियां सुखस्मरणाय साध्यादिभेदमाह-अरा. तेन विविधतां गते गद इत्यर्थः। गीत्यादि // 53 // पुनश्च कल्पेऽञ्जनविस्तरः शुभः रागप्राप्तेष्वपि हितास्तिमिरेषु तथा क्रियाः // प्रवक्ष्यतेऽन्यस्तमपीह योजयेत् // 47 // / यापनार्थ यथोद्दिष्टाः सेव्याश्चापि जलौकसः॥५४॥ इदानी क्रियाकल्पे वक्ष्यमाणमञ्जन विस्तरमत्रोपदिशन्नाह- रायप्राप्तेषु विध्यन्तरं यापनार्थ पूर्वमुक्तमप्यनुवदन्नाहपुनश्चेत्यादि / कल्पे क्रियाकल्पे इत्यर्थः / अन्यः अपरः। रागप्राप्तेष्वित्यादि / तृतीयपटलप्राप्तरागितिमिरेषु यापनार्थ तमिति अञ्जनविस्तरमित्यर्थः॥४७॥ तथा क्रिया हिता यथोद्दिष्टा इत्यर्थः / तत्र सिरामोक्षस्य घृतं पुराणं त्रिफलां शतावरी . निषिद्धवादवश्याकर्षणीयशोणिते उपायान्तरमाह-सेव्या पटोलमुद्रामलकं यवानपि // इत्यादि // 54 // निषेवमाणस्य नरस्य यत्नतो श्लैष्मिके लिङ्गनाशे तु कर्म वक्ष्यामि सिद्धये // भयं सुघोरात्तिमिरान्न विद्यते // 48 // न चेदर्धेन्दुधर्माम्बुबिन्दुमुक्ताकृतिः स्थिरः॥५५॥ इदानीं बहिराश्रयं चिकित्सितं प्रतिपाद्यान्तराश्रयं प्रति- विषमो वा तनुर्मध्ये राजिमान् वा बहुप्रभः॥ पादयनाह-घृतमित्यादि // 48 // दृष्टिस्थो लक्ष्यते दोषः सरुजो वा सलोहितः॥५६॥ शतावरीपायस एव केवल ____ अनौषधसाध्ये श्लैष्मिके लिङ्गनाशेऽर्धेन्द्राद्याकतिविशिष्टो दृष्टिस्तथा कृतो वाऽऽमलकेषु पायसः॥ स्थो दोषो न चेल्लक्ष्यते तदा साधनार्थ शस्त्रकर्म वक्ष्यामीति प्रभूतसर्पित्रिफलोदकोत्तरो निर्दिशनाह-श्लैष्मिक इत्यादि / लिङ्गनाशो दृष्टिनाशः / कर्म यवौदनो वा तिमिरं व्यपोहति // 49 // शस्त्रकर्म / धर्माम्बुधिन्दुः प्रखेदबिन्दुः / / आकृतिशब्दोऽर्धे. आहारविशेषमाह-शतावरीत्यादि / शतावरीपायस इति न्द्रादिभिः प्रत्येकं संबन्धनीयः / स्थिरः कठिनः / विषमो वा शतावरीमूलशृतेन पयसा कृतः शतावरीपायसः, आमलकेषु तनमध्ये इति यतो मध्ये तनरत एव विषमो निनोन्नत पायस इति आमलकशतपयसा कृतः पायस इत्यर्थः / अन्ये | इत्यर्थः // 55 // 56 // तु शतावरीखरससिद्धा यवागूः शतावरीपायसः, आमलकखर-सिग्धविन्नस्य तस्याथ काले नात्यष्णशीतले॥ ससिद्धा यवागूश्चामलकपायसः / प्रभूतसपिरित्यादि प्रचुरधृतो यत्रितस्योपविष्टस्य स्वां नासां पश्यतःसमम् // 57 // यवौदनो वाट्यसंज्ञकः गृञ्जासंज्ञको वा, त्रिफलोदके प्रचुरे मतिमान् शुक्लभागौ द्वौ कृष्णान्मुक्त्वा ह्यपाङ्गतः॥ साधित इत्यर्थः // 49 // उन्मील्य नयने सम्यक् सिराजालविवर्जिते // 58 // जीवन्तिशाकं सुनिषण्णकं च | नाधो नो न पार्धाभ्यां छिद्रे दैवकृते ततः॥ __सतण्डुलीयं वरवास्तुकं च // शलाकया प्रयत्नेन विश्वस्तं यववक्रया // 59 // चिल्ली तथा मूलकपोतिका च मध्यप्रदेशिन्यङ्गुष्ठस्थिरहस्तगृहीतया // दृष्टेर्हितं शाकुनजाङ्गलं च // 50 // दक्षिणेन भिषक् सव्यं विध्येत् सव्येन चेतरत् 60 पटोलकर्कोटककारवेल्ल वारिबिन्द्वागमः सम्यग् भवेच्छब्दस्तथा व्यधे॥ वार्ताकुतर्कारिकरीरजानि // तदेव शस्त्रकर्म निर्दिशन्नाह-निग्धखिन्नस्येत्यादि / नात्युशाकानि शिश्वार्तगलानि चैव ष्णशीते साधारणे मार्गशीर्षे चैत्रे वा। शुक्लभागौ द्वावपि द्वौ हितानि दृष्टेघृतसाधितानि // 51 // शुक्लतारकांशावित्यर्थः / कृष्णात् कृष्णतारकान्तात् , मुक्ता 1 वाढीसंशकः' इति पा० / | परित्यज्य, अपाजतः अपाङ्गसमीपे, विध्येदित्यर्थः / सम्यगिति
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy