SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ अध्यायः 17] सुश्रुतसंहिता। 629 M wwwwwwwwwwwwwwwcom ..पित्ततिमिरेऽपरमपि प्रत्यजनमाह-भिल्लोटेत्यादि भिल्लो- मनःशिलाज्यूषणशङ्कमाक्षिकैः टको हिमवदासन्नभूमिजः ककुभानुकारिफलो वृक्षविशेषः, | ससिन्धुकोसीसरसाजनैः क्रियाः // 43 // गन्धा एलादिगणोक्ताः, उदकमत्र कषायः, तत्सेकसेचितं ___कफतिमिरे रसक्रियाजनमाह-मनःशिलेत्यादि / मनःशितुत्थकं प्रत्यजने हितम् / अन्ये भिल्लोटकस्वाभाविकगन्धोद- लादिभिः कासीसरसाजनान्तश्चूर्णीकृतैः सलिलचतुर्थाशनिकसेकसेचितमाहुः / केचिदमुं प्रत्यजनं न पठन्ति // - क्षिप्तरमिपाकात् फाणिताकृतीकृतै रसक्रिया / माक्षिकं समेषशृङ्गाञ्जनभागसंमितं मधु // 43 // जलोद्भवं काचमलं व्यपोहति // 40 // | हितेच कासीसरसाञ्जने तथा पित्तजे तिमिरे रागप्राप्ते चिकित्सामाह-समेषेत्यादि / वदन्ति पथ्ये गुडनागरैर्युते // मेषरशः पुत्रजीवानकारी वृक्षः, अजनं सौवीराजनं, एतयो- कफतिमिरेऽपरमपि रसक्रियाजनमाह-हिते इत्यादि / र्भागेन अंशेन संमितं तुल्यभागं जलोद्भवं स्रोतोजनं, अजनेन तथेति रसक्रियाजनप्रकारेणेत्यर्थः / पथ्ये इति पथोऽनपेत काचमलं पित्तकाचं व्यपोहति / अन्ये जलोद्भवं शङ्ख बदन्ति इत्यर्थः / कफकाचस्य शलाकाकर्मसाध्यत्वात्तत्राजनादिकं न // 40 // निर्दिष्टम् ॥पलाशरोहीतमधूकजा रसाः यदञ्जनं वा बहुशो निषेचितं क्षौद्रेण युक्ता मदिराग्रमिश्रिताः॥ . समूत्रवर्गे त्रिफलोदके शृते // 44 // पैत्तिके काचे रसक्रियाजनमाह-पलाशरोहीतेत्यादि / निशाचरास्थिस्थितमेतदञ्जनं पलाशः किंशुकः, रोहितो दाडिमपुष्पतुल्यपुष्पः, मधूकः खना- क्षिपेञ्च मासं सलिलेऽस्थिरे पुनः // मप्रसिद्धो वृक्षविशेषः, एतेषां रसाः; मदिराग्रं मदिराया उपर्य- मेषस्य पुष्पैर्मधुकेन संयुतं च्छो भागः / किंशुकादिरसक्षौद्रमदिरामाणि समभागानि आहृत्य तदञ्जनं सर्वकृते प्रयोजयेत् // 45 // रसक्रिया कार्या, सा चालनात्पित्तकाचमलं व्यपोहति // - सर्वजकाचचिकित्सामाह-यदजनमित्यादि / अञ्जनं स्रोतोउशीरलोध्रत्रिफलाप्रियङ्गुभिः / जनम् / बहुशो बहून वारान् निषेचितमित्यत्र 'ध्मातं सत्' इत्यपचेत्तु नस्यं कफरोगशान्तये // 41 // ध्याहार्यम् / मूत्रवर्गे अष्टस्वपि मूत्रेषु / शृते क्वाथीकृते / निशाचइदानीं कफतिमिरे नस्यमाह-उशीरलोध्रेत्यादि / उशी रास्थिस्थितमित्यादि / निशाचराणां गृध्रादीनां नलके विगतमजनि रादिभिर्द्रव्यैः कल्कीकृतैः सामान्यस्नेहपाकपरिभाषयाऽनुक्तमपि मूत्रवर्गादिसेचितं तदञ्जनं निक्षिप्य पश्चान्नलकमुखं पिधाय तिलतैलं पाचनीयं, विदेहदर्शनात् // 41 // वहति सरिजले निखातकीलकोपरि सूत्रेण बद्धा मासं यावत् विडङ्गपाठाकिणिहीङ्गुदीत्वचः स्थापयेत् , ततस्तदुदृत्य शोषयित्वा मेषरशपुष्पयष्टीमधुकचूर्णप्रयोजयेद्धममुशीरसंयुताः॥ समाशं तदजनं सर्वकृते रागितिमिरे प्रयोजयेत् / 'मेषस्य पुष्पैकफतिमिरे धूममाह-विडनेत्यादि / किणिही अपामार्गः। मेधकेन संयत' इत्यत्र केचिद 'युतं तु पुष्पैर्मधुशिकोद्भवैः' ननु तिमिरे धूमो निषिद्धः, कथमत्रोच्यते ? सत्यं, पित्ततिमिरे इति पठन्ति / तत्र मधुर्मधूका तस्य सारः, शिग्रुः शोभाजनकएव धूमो निषिद्धो न कफजे, अतो न दोषः // स्वस्य पुष्पाणि // 44 // 45 // वनस्पतिक्वाथविपाचितं घृतं ___क्रियाश्च सर्वाः, क्षतजोद्भवे हितः हितं हरिद्रानलदे च तर्पणम् // 42 // क्रमः परिम्लायिनि चापि पित्तहत् // कफतिमिरे तर्पणमाह-वनस्पतिक्काथेत्यादि / वनस्पतयः | यः। सान्निपातिकरागितिमिरस्य चिकित्सामाह-क्रियाश्चेत्यादि / क्षीरवृक्षाः, तत्कृतकाये चतुर्गुणे हरिद्रानलदकल्कचतुर्थाशं घृतं क्रिया अत्र तर्पणपुटपाकादिकाः, सर्वा वातपित्तकफतिमिरोकाः, पक्वं कफतिमिरे तर्पणे अक्षिपूरणापरपर्याये हितम् / नलदम् अन्ये तु क्रियाश्च सर्वा वातपित्तकफतिमिरोका रसक्रिया उशीरम् // 42 // इत्याहुः / रक्ततिमिरे तथा परिम्लायिनि तिमिरे चकः क्रम समागधो माक्षिकसैन्धवाढ्यः इत्याह-क्षतजोद्भव इत्यादि / पित्तहृत् क्रमः पित्ततिमिरापहसजाङ्गलः स्यात् पुटपाक एव च // नस्यतर्पणादिक्रम इत्यर्थः / एष एव कमोऽरागिणि रकविमिरे, कफतिमिरे पुटपाकमाह-समागध इत्यादि / मागधी | रागिणि पुनः पित्तकाचापहो विधिः।पिप्पली। आन्य उत्कटः। सजाङ्गलः जाङ्गलमृगपक्षिमांसकृतः। क्रमो हितः स्यन्दहरःप्रयोजितः केचित् 'आन्यः' इत्यत्र 'आज्य' इति पठन्ति / तत्राज्यं | समीक्ष्य दोषेषु यथाखमेव च // 46 // घृतम् / केचिदमुं पुटपाकं रागिणि कफतिमिरे वदन्ति, तन्ने- इदानीं वातादिजेषु तिमिरेषु रागारागप्राप्तेषु वातादिजनिताच्छति गयी। भिष्यन्दचिकित्सितमतिदिशन्नाह-क्रम इत्यादि / यथाखमिति 1 'मदिराप्रपेषिताः' इति पा० / १'रोगे च' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy