SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ 628 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं तैलं स्थिरादौ मधुरे च यद्गणे स्थितं दशाहत्रयमेतदञ्जनं तथाऽणुतैलं पवनासृगुत्थयोः॥ 33 // कृष्णोरगास्ये कुशसंप्रवेष्टिते // 36 // वातरक्तजयोस्तिमिरयोर्नस्यमाह-तैलमित्यादि / स्थिरादौ तन्मालतीकोरकसैन्धवायुतं विदारिगन्धादी, सिद्धमिति शेषः। तथा मधुरे गणे काको- सदाऽअनं स्यात्तिमिरेऽथ रागिणि // ल्यादिके यत् सिद्धं, तथाऽणुतैलं वातव्याधिचिकित्सितो. सुभावितं वा पयसा दिनत्रयं कम् // 33 // काचापहं शास्त्रविदः प्रचक्षते // 37 // सहाश्वगन्धातिबलावरीशृतं अरागितिमिरचिकित्सितं प्रतिपाद्य वातजरागितिमिरचिकिहितं च नस्ये त्रिवृतं यदीरितम् // त्सितं प्रतिपादयन्नाह-स्थितमित्यादि / दशाहत्रयं मासमेकजलोद्भवानूपजमांससंस्कृता मित्यर्थः / एतदञ्जनं स्रोतोञ्जनं, सौवीराजनमित्यन्ये / ततः द्धृतं विधेयं पयसो यदुत्थितम् // 34 // स्रोतोजनं कृष्णसर्पमुखे यथोदितप्रकारेण निवासितं पश्चाकेवलवातजे तिमिरे नस्यमाह-सहेत्यादि / सहा मुद्ग न्मालतीकोरकसैन्धवेन समुदायसमभागेन युतमजनं कार्य; पर्णी, माषपर्णीत्यन्ये / वरी शतावरी / एतैर्विपक्कं तैलं वाता मालतीकोरकाः जातीकुसुमानि / तिमिरेऽथ रागिणि वातकाचे रब्धे तिमिरे नस्य हितम् / त्रिवृतं यदीरितमिति महावात- | | इत्यर्थः / वातकाचेऽपरमप्यञ्जनमाह-सुभावितमित्यादि / व्याधिचिकित्सिते त्रिभिः सर्विसामजभिवृतं त्रिवृतं तैलं | अन्ये तु जातीकोरकयुक्तखात् वातपित्तकाचापहं वदन्ति, यदीरितं तदत्र हितः केचिदेतैरेव मद्रपर्णादिभिव्यखिवतं | तन्नेच्छति गयी // 36 // 37 // तैलं सिद्धं वातारब्धतिमिरे नस्य हितमिति वदन्ति / वाता ____ हविर्हितं क्षीरभवं तु पैत्तिके रब्धतिमिरे द्वितीयं नस्यमाह-जलोद्भवेत्यादि / जलोद्भवा वदन्ति नस्ये मधुरौषधैः कृतम् // मत्स्यादयः, आनूपाः कूलचराः, तेषां मांसेन क्षीरपाककल्पेन तत्तपणे चैव हितं प्रयोजितं. संस्कृताद्दुग्धान्मथ्यमानाद् यद्धृतमुद्धृतं तत् सहाश्वगन्धादिभि. सजाङ्गलस्तेषु च यः पुटाह्वयः॥ 38 // . रनन्तरोक्तैर्विपक्कं वातारब्धतिमिरे नस्यं विधेयम् / केचि पित्ततिमिररोगचिकित्सितमाह-हविरित्यादि / हविः 'घृतं, जलोद्भवशब्देन पद्मादीनि गृह्णन्ति, तन्नेच्छन्ति निबन्ध क्षीरभवं क्षीरमथनोद्भूतं, पैत्तिके 'तिमिरे' इति शेषः / मधुरौकाराः॥ 34 // षधैः काकोल्यादिभिः, कृतं संस्कृतं; अन्ये तु क्षीरमपि काकोल्यादिभिः साधितं मन्यन्ते, तेन काकोल्यादिसाधितात् ससैन्धवः व्यभुगेणमांसयो क्षीरान्मथ्यमानादुत्थितं घृतं काकोल्यादिभिरेव साधितं र्हितः ससर्पिः समधुः पुटाह्वयः॥ पित्तजतिमिरे हितमिति वदन्ति / केचिदिह कृतमित्यस्य नस्यमभिधाय पुटपाकमाह-ससैन्धव इत्यादि / कव्यभुजो थाने शतमिति पठन्ति. तत्र शतं पक्वम् / तत्तपेण इत्यादि / गृध्रादयः, एणः कृष्णसारः / पुटाढयः पुटपाकः / तस्य न केवलं तद्भुतं नस्ये हितं, किं तर्हि तर्पणेऽक्षिपूरणपर्याये विधानं क्रियाकल्पे वक्ष्यति // प्रयोजितं हितम् / तथा तेषु मधुरौषधेषु यो जाङ्गलमांसयुतः वसाऽथ गृधोरगताम्रचूडजा पुटपाकः स पित्ततिमिरे स्नेहाथ हितः // 38 // सदा प्रशस्ता मधुकान्विताऽञ्जने // 35 // रसाजनक्षौद्रसितामनःशिलाः वातजतिमिरे पुटपाकमभिधायाञ्जनमाह-वसेत्यादि / क्षुद्राञ्जनं तन्मधुकेन संयुतम् // उरगः कृष्णसर्पः, ताम्रचूडः कुकटः, मधुकान्विता यष्टीमधु- पित्ततिमिरे रसक्रियाजनमाह-रसाजनमित्यादि / रसा कसंयुता; एता गृध्रादिजास्तिस्रो वसा यष्टीमधुकचूर्णान्विता अनादिकृतं क्षुद्राञ्जनं फाणिताकृति पित्ततिमिरे हितम् / एकशो द्विशः समस्ता वाऽनने हिताः // 35 // क्षुद्राजनमित्यत्र केचिद्रसाजनमिति पठन्ति, तत्रापि स प्रत्यञ्जनं स्रोतसि यत्समुत्थितं / एवार्थः॥क्रमाद्रसक्षीरघृतेषु भावितम् // समाञ्जनं वा कनकाकरोद्भवं इदानीं वातजतिमिरे स्नेहाञ्जनेन जडीभूतस्य चक्षुष उपका- सुचूर्णितं श्रेष्ठमुशन्ति तद्विदः // 39 // रार्थ प्रत्यजनमाह-प्रत्यञ्जनमित्यादि / यत् अञ्जनस्यानु प्रयुज्यते / इदानीं पित्ततिमिरे प्रत्यजनमाह-समाजनमित्यादि / सतत् प्रत्यञ्जनम् / तत्र तीक्ष्णाजनस्य मृद्वजनमनु प्रयुज्यते, माजनं तुल्यसौवीराजनं, कनकाकरोद्भवं तुत्थक, श्रेष्ठम् उत्तम, मृञ्जनस्य तीक्ष्णाजनम् / स्रोतसि यत् समुत्थितं सिन्धु- उशन्ति इच्छन्ति, प्रत्यजनमित्यध्याहार्यम् / तद्विदः शालास्रोतसि वर्णसार्पणसयोः स्रोतसि वा यत् समुत्थितं स्रोतोञ्जनं, किनः / केचित् समाअनमित्यत्र रसाजनमिति पठन्ति // 39 // . सौवीराजनमित्यन्ये / रसश्च चक्षुष्यमृगपक्षिमांसरसः / पृथक भिल्लोटगन्धोदकसेकसेचितं पृथक् सप्ताहं रसक्षीरघृतेषु भावितं चूर्णाजनं प्रयोज्यम् // प्रत्यञ्जने चात्र हितं तु तुत्थकम्॥ . 1 'तैलमाह-' इति पा०। / 1 'सात्यक्युक्तत्वात्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy