________________ अध्यायः 17] सुश्रुतसंहिता / 627 wwwwwwwwwwwwwwwwwsiawwwwwwwwwwwwwwwwwwwwwwwm www नक्तान्ध्येऽपरमपि प्रयोगमाह तथा यकृच्छागभवमि- त्रिवृद्विरेकः कफजे प्रशस्यते त्यादि / प्रयोजितं पूर्ववदिति यकृद्भक्षण विधिना प्रयोजितं, त्रिदोषजे तैलमुशन्ति तत्कृतम् // पिप्पली पुनरञ्जन विधिनेत्यर्थः // 25 // सर्वतिमिराणां सामान्यं शोधनमभिधाय विशेषशोधनप्लीहा यकृच्चाप्युपमैक्षिते उभे माह-पयोविमिश्रमित्यादि / पञ्चाङ्गुलतैलम् एरण्डतैलम् / विशेप्रकल्प्य शूल्ये घृततैलसंयुते // षतः शोणितपित्तरोगयोरिति त्रैफलं घृतं सर्वतिमिरेषु हितं, ते सार्षपस्नेहसमायुतेऽञ्जनं | अनयोर्विशेषत इत्यर्थः / त्रिवृद्विरेक इति त्रिवृता सिद्धघृतेन नक्तान्ध्यमाश्वेव हतः प्रयोजिते // 26 // विरेक इत्यर्थः / तत्कृतमिति त्रिवृता संस्कृतमित्यर्थः; अन्ये तु अपरमपि नक्तान्ध्ययोगमाह-प्लीहेत्यादि / प्लीहा उदर- तैर्वातपित्तकफन्नद्रव्यैः संस्कृतं तत्कृतं वदन्ति / द्वन्द्वजेषु तिमिवामपार्श्वस्थं मांसखण्डं, यकृत् दक्षिणपार्श्वस्थं कालखण्डापर- रेषु खनुकमपि संशोधनं व्यामिश्रं कर्तव्यम् // २९॥पर्यायं, ते उमे अपि प्रस्तुतलादु गोधाच्छागयोरेव ग्राह्ये / पुराणसर्पिस्तिमिरेषु सर्वशो प्रकल्प्य खण्डशः कल्पयित्वा / शल्ये शूलपाकपक्के // 26 // हितं भवेदायसभाजनस्थितम् // 30 // नदीजशिंम्बीत्रिकटून्यथाअनं हितं च विद्यात्रिफलाघृतं सदा मनःशिला द्वे च निशे य(श)कृद्वाम् // कृतं च यन्मेषविषाणनामभिः॥ सचन्दनेयं गुटिकाऽथवाऽअनं संशोधनमभिधाय सामान्यं संशमनमाह-पुराणसपिरिप्रशंस्यते वै दिवसेष्वपश्यताम् // 27 // त्यादि / सर्वत इति पानाभ्यजननस्यादिषु, सर्वेष्वेव वातादिइदानी दिवान्ध्ये पित्तविदग्धदृष्ट्यपरपर्यायेऽजनमाह-नदी-| जन्यनयनविकारेष्वित्यन्ये / त्रिफलाघृतं त्रिफलाक्वाथकल्कपक्वं जेत्यादि / नदीजं सैन्धवं; शिम्बीशब्देनात्र हरितमुद्गाः, पदति शेषः / मेषविपणन चक्षुष्यत्वात् ; अन्ये शिम्बीस्थाने शिम्बेति पठम्ति, तत्रापि स एवार्थः; अञ्जनं सौवीराजनम् / गवां छागादीनाम् / चन्दनं रक्तचन्दनम् / गुटिका वटीकृत्याजनं; अथवाऽजनमिति चूर्णाज सदाऽवलियात्रिफलां सुचूर्णितां नमथवेत्यर्थः / विपाच्य गोधायकृदर्धपाटितमित्यादिकं सचन्द घृतप्रगाढा तिमिरेऽथ पित्तजे॥३१॥ नेयं गुटिकाऽथवाऽजनमिति पर्यन्तं योगचतुष्टयं निबन्धकारै समीरजे तैलयुतां कफात्मके रनाषीकृतं, तैरेव सुभाषितसादुपयोगार्हखाच्च व्याख्यातं; तस्मा मधुप्रगाढां विदधीत युक्तितः॥ न्मयाऽपि पठितं व्याख्यातं च // 27 // सामान्यं संशमनमभिधाय विशेषसंशमनमाह-सदेभवन्ति याप्याः खलु ये षडामया त्यादि / सदेति नित्यगे आवस्थिके च काले इत्यर्थः / पित्तजे हरेदसूक्तेषु सिराविमोक्षणैः॥ इत्यत्रानुक्तमपि रक्त तिमिरं बोद्धव्यं, तत्रापि घृतेन विरेचयेच्चापि पुराणसर्पिषा त्रिफलाप्रयोगः / केचित् "सदाऽवलिह्यात्रिफलां सुर्णितां विरेचनाङ्गोपहितेन सर्वदा // 28 // घृतप्रगाढा तिमिरातुरो नरः / कफाभिभूतः खलु तेलसंयुतां इदानीं साध्यानां चिकित्सितमभिधाय याप्यानां चिकि मधुप्रगाढामपि वा प्रयोजयेत्" ईदृशं पाठं पठन्ति; स च | जेजटाचार्येण दूषितः तस्मात् पूर्वपाठ एव न्याय्यः॥३१॥त्सितमाह-भवन्तीत्यादि / भवन्ति याप्या इति अत्र 'उपे-ज क्ष्यमाणा' इति शेषः, एतेन तेषां प्रागवस्थायां साध्यत्वम् / / गवां शकृत्वाथविपक्वमुत्तमं याप्याः षडामया इति / ननु श्लैष्मिककाचस्य साध्यलात् कथं हितं तु तैलं तिमिरेषु नावनम् // 32 // षड् याप्याः ? सत्यं, याप्यबाहुल्यादेतद्यपदेशः / तेष्विति इदानीं श्लेष्मतिमिरे नस्यमाह-गवां शकृदित्यादि / प्रथमद्वितीयपटलप्राप्तेषु तिमिरावस्थेषु काचेष्वित्यर्थः, न तु सामान्यस्नेहपाकपरिभाषया गोशकृत्वाथेन तैलमकल्कं पक्तव्यं, रागप्राप्तेषु, यतस्तत्र सिराव्यधनिषेधः, तथा चोकं-'तिमिरे एतत्तैलं तन्त्रान्तरदर्शनात् कफजे तिमिरे बोद्धव्यं; अन्ये तु निणि भिषक सिरामोक्षं विवर्जयेत्' इति / सिराविमो-| तिमिरेष्विति बहुवचनात् सर्वतिमिरेषु बोद्धव्यमिति वदन्ति 32 क्षणैरित्यनेनैव स्नेहखेदो पूर्वकर्मसंज्ञकावाक्षिप्तौ मन्तव्यौ / हितं घृतं केवल एव पैत्तिके विरेचनाङ्गोपहितेनेति विरेचनद्रव्यसंस्कृतेनेत्यर्थः // 28 // हजाविकं यन्मधुरैर्विपाचितम् // . पयोविमिश्रं पवनोद्भवे हितं पित्तजे तिमिरे नस्यमाह-हितमित्यादि / केवल एव वदन्ति पञ्चाङ्गुलतैलमेव तु॥ पैत्तिके नान्यदोषसंपृक्ते तिमिरे इत्यर्थः / मधुरैर्विपाचितमिति भवेद्धतं त्रैफलमेव शोधनं काकोल्यादिक्वाथकल्कविपक्वमित्यर्थः / 'केवल एव' इत्यत्र विशेषतः शोणितपित्तरोगयोः // 29 // 'केवलमेव' इति केचित् पठन्ति, तत्र केवलमसंस्कृतमि. 1 'उपलक्षिते' इति पा०। त्यर्थः, अजाविकं घृतमिति च व्याख्यानयन्ति //