SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ 626 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं इदानी दिनरात्र्यन्धाजनद्वयमाह-आनेत्यादि / आम्रज- मनःशिलाभयाव्योषबलाकालानुसारिवाः॥१८॥ म्बूद्धरं यत् पुष्पं तद्रसेन रसचतुर्थाशं हरेणुकाचूर्ण पिष्टा रस- सफेना वर्तयः पिष्टाश्छागक्षीरसमन्विताः॥ क्रियापान विपाच्य मधुघृतयुक्तं दिनरात्र्यन्धयोः पित्तकफ- अन्यदपि राज्यान्ध्ये वय॑जनमाह-मनःशिलेत्यादि 'विदग्धदृष्ट्यपरपर्याययोवाजन योज्यम् / तथा नलिनादिभि-|॥ १८॥!शकृद्रसपिष्टैर्गुटिकाञ्जनं हितं; नलिनम् ईषद्रक्तं पद्म, उत्पलं | गोमूत्रपित्तमदिरायकृद्धात्रीरसे पचेत् // 19 // नीलोत्पलं, किझल्कः केशरः, स च नलिनोत्पलयोरेव / क्षुद्राअनं रसेनान्यद्यकृतस्तैफलेऽपि वा // केचित् 'गोयकृद्रसैः' इति पठन्ति; गोशब्दस्य पशुवाचिवाद- गोमूत्राज्यार्णवमलपिप्पलीक्षौद्रकट्फलैः // 20 // जादयो गृह्यन्ते; यकृद्रसः कालखण्डरस इति व्याख्यानयन्ति सैन्धवोपहितं यख्यान्निहितं वेणुगह्वरे॥ // 10 // 11 // इदानीं रसक्रियाजनत्रितयमाह-गोमूत्रेत्यादि / अत्र मूत्ररसाअनरसक्षौद्रतालीशस्वर्णगैरिकम् // 12 // / पित्तयकृन्त्यजादीनामेव / मदिरा पिष्टसुरा / गोमूत्रादिरसेन गोशकृद्रससंयुक्तं पित्तोपहतदृष्टये॥ | क्षुद्राअनं विपचेदित्येको योगः, क्षुद्राजनं रसक्रियाजनमित्यर्थः; रसेन यकृत इति द्वितीयो योगः; त्रैफलेऽपि वेति तृतीयो ___ अधुना दिवान्ध्ये वैशेषिकं चूर्णाचनमाह-रसाजनेत्यादि / योगः / गोमूत्राज्यार्णवमलेत्यादि / एतद्रसक्रियाअनत्रितयमप्येरस इति जातीपत्ररस इत्यर्थः, आमलकीपत्ररस इत्यन्ये / अत्र द्रवद्रव्यैः कठिनद्रव्यभावनां विधाय चूर्णाजनं कर्तव्यम् / कैकं गोमूत्राज्यादिभिः संयुक्त वेणुगहरे वंशनलिकाभ्यन्तरे व्यवस्थितमञ्जनं रायन्धे युझ्यादित्यर्थः // 19 // २०॥पित्तोपहतदृष्टये पित्तविदग्धदृष्टये // १२॥शीतं सौवीरकं वाऽपि पिष्ठाऽथ रसभावितम् 13 मेदो यकृद्धतं चाजं पिप्पल्या सैन्धवं मधु / 21 // कूर्मपित्तेन मतिमान् भावयेद्रौहितेन वा॥ रसमामलकाच्चापि पक्कं सम्यनिधापयेत् // चर्णाञ्जनमिदं नित्यं प्रयोज्यं पित्तशान्तये // 14 // कोशे खदिरनिर्माणे तद्वत् क्षुद्राञ्जनं हितम् // 22 // श्लेष्म विदग्धदृष्ट्यामपरमपि रसक्रियाजनमाह-मेदो यकृअपरमपि चूर्णाजनमाह-शीतेत्यादि / शीतं रसाजनं, द्वतं चाजमित्यादि / मेदो यकृद्धतं चेति त्रयमेतच्छगली. कपरमन्ये / सौवीरकं सौवीराञ्जनम् / रसभावितमिति चतुष्प नाम् / मेदोयकृति सर्वमेकीकृत्य रसक्रियापाकेन पक्कं खदिरतदमृगपक्षिमांसरसभावितमित्यर्थः / केचिद्रस इति सामान्योक्त्या रुसारनिर्मितभाजने सूक्ष्ममुखे बृहन्मध्यकुहरे निक्षिप्तं क्षुद्राजनं रसाजनसौवीराजनयोरेव रसं संगृह्णन्ति, तदभावे च तयोरेव रसक्रियाजनापरपर्यायं हितमित्यर्थः // 21 // 22 // . चूर्णाढकमुदकाढके प्रक्षिप्य अहोरात्रपर्युषितं प्रातमर्दितं पूर्त हरेणुमगधाजास्थिमज्जैलायकृदन्वितम् // खरसवत् प्रयोज्यमित्यर्थः / केचिच्च प्रस्तुतत्वाद्रसशब्देन गोश यकृद्रसेनाञ्जनं वा श्लेष्मोपहतदृष्टये // 23 // कृद्रसं गृहन्ति // 13 // 14 // ___ अन्यदपि कफविदग्धदृष्टावक्षनमाह-हरेण्वित्यादि / हरेणुः काश्मरीपुष्पमधुकदार्वीरोध्ररसाजनैः॥ हरेणुका, मगधाजास्थिमजेति पिप्पलीवितुषबीजानि / एतद् सक्षौद्रमानं तद्वद्धितमत्रामये सदा // 15 // हरेवादि यकृद्रवेण पिष्टमञ्जनं श्लेष्मोपहतदृष्टये नक्तान्धाय दिवान्ध्ये कल्काजनमाह-काश्मरीपुष्पेत्यादि / अत्रेति हितमित्यर्थः / इदमञ्जनमेकीयमताभिप्रायेण गयदासाचा. पित्तविदग्धदृष्टौ / केचित् काश्मीरपुष्पादिरसक्रियाजनमेत-येण पठितं व्याख्यातं च // 23 // दित्याहुः // 15 // विपाच्य गोधायकृर्धपाटितं मोतो सैन्धवं कष्णां रेणकां चापि पेषता सुपूरितं मागधिकाभिरग्निना॥ अजामूत्रेण ता वर्त्यः क्षणदान्ध्याञ्जने हिताः॥१६॥ निषेवितं तद्यकृदञ्जनेन राध्यान्ध्ये कफविदग्धदृष्ट्यपरपर्याये वर्सजनमाह-स्रोतोज निहन्ति नक्तान्ध्यमसंशयं खलु // 24 // मित्यादि // 16 // इदानीं नक्तान्ध्ये कफविदग्धदृष्ट्यपरपर्याये प्रयोगमाह विपाच्येत्यादि / गोधायकृदर्धपाटितं कृत्वा पिप्पलीभिः पूरितं कालानुसारिवां कृष्णां नागरं मधुकं तथा // शुचिमृदा लिप्तमग्निना विपाच्य व्यहं भक्षितं सत्, तथा तालीशपत्र क्षणदेगाङ्गेयं च यकृद्रसे // 17 // तक्मतःखिन्ना पिप्पली मधुनाऽजनेन निःसन्देहं नकान्ध्यं कृतास्ता वर्तयः पिष्टाश्छायाशुष्काः सुखावहाः॥ निहन्तीत्यर्थः // 24 // ___ अपरमपि नकान्ध्ये वर्त्यजनमाह-कालानुसारिवामि तथा यकृच्छागभव हुताशने त्यादि / कालानुसारिवा तगर, क्षणदे द्वे हरिदे, गाङ्गेयं विपाच्य सम्यङगधासमन्वितम्॥ मुस्ता। यकृद्रसे छागल्यादिकालखण्डरसे; अन्ये 'शकृद्रसे' इति प्रयोजितं पूर्ववदाश्वसंशयं पठन्ति, शकृद्रसे गोमयरसे इति व्याख्यानयन्ति // 17 // जयेत् क्षपान्ध्यं सकृदञ्जनानृणाम् // 25 // 1 पीतमृदितं' इति पा० / 1 'वेणुभाजने' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy