SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ अध्यायः 17] सुश्रुतसंहिता। 625 गतास्तीक्ष्णाग्राणि खराणि च' इत्याधुक्तलक्षणाम् / पथ्याफ- नस्यसेकाञ्जनालेपपटपाकैः सतर्पणैः॥ लेन जलघृष्टेन प्रतिसारयेत् / केचित् 'पिष्टेन' इति पठन्ति // 8 // आद्य तु त्रैफलं पेयं सर्पिस्टेवृतमुत्तरे // 5 // चत्वार एते विधयो विहन्तुं तैल्वकं चोभयोः पथ्यं केवलं जीर्णमेव वा // पक्ष्मोपरोधं पृथगेव शस्ताः॥ इदानीं पित्तकफविदग्धदृशोरपि हेतुव्याधिविपरीतं चिकिविरेचनाश्थ्योतनधूमनस्य त्सितमाह-दृष्टौ पित्तविदग्धायामित्यादि / पित्तश्लेष्महरं पित्तलेपाञ्जनस्नेहरसक्रियाश्च // 9 // श्लेष्माभिष्यन्दहरंतेन पित्तविदग्धदृष्टौ पित्ताभिष्यन्दहरो इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शाला विधिः, कफविदग्धदृष्टौ तु कफाभिष्यन्दहरो विधिः / शस्त्रक्षक्यतन्ने पक्ष्मगतरोगप्रतिषेधो नाम ताहते सिराव्यधं वर्जयिला / तमेव पित्तश्लेष्माभिष्यन्दहर षोडशोऽध्यायः॥१६॥ विधिमाह-नस्यसेकेत्यादि / तत्र कफविदग्धदृष्ट्यां कफाभिष्यउक्तमेवोपसंहरन्नाह-चवार इत्यादि / चखार एत इति न्दहरं नस्यादि, पित्तविदग्धदृष्ट्यां तु पित्ताभिष्यन्दहरं नस्यादि / पित्तकफविदग्धदृष्ट्यां वैशेषिकं सामान्यं च स्नेहोपक्रममाहशस्त्राग्निक्षारमेषजानि / पक्ष्मोपरोधं पक्ष्मप्रकोपम् / विहन्तुं आये तु त्रैफलमित्यादि / आये पित्तविदग्धदृष्ट्याख्ये, त्रैफलं विघयितुं न पुनः सर्वथा शमयितुं, तस्य याप्यत्वात् / तथाऽभिष्यन्दोक्ता विरेचनादयो यथावस्थमुपयुक्ताः पृथगेव पक्ष्मो त्रिफलाक्वाथकल्काभ्यां संस्कृतं घृतं; केचित् 'त्रिफलाया परोधं विहन्तुं समर्थाः / रसक्रियाश्चेत्यत्र चकारादुपपक्षमो. रसप्रस्थं' इत्यादिकं विदेहोतं त्रैफलमामनन्ति; तन्नेच्छति गयी / त्रैवृतं त्रिवृतासंस्कृतं, न पुनरपतानकोक्तम् / उत्तरे त्पाटनम् // 9 // श्लेष्मविदग्धदृष्ट्याख्ये इति / विल्वकः पट्टिकारोध्रस्तेन इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां संस्कृतं तैल्वकम् / केवलम् असंस्कृतम् / जीर्ण पुराणम् / सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतत्रे अनुक्तमपि स्नेहादनन्तरं वमनादि कर्तव्यं, तन्त्रान्तरदर्शनात् षोडशोऽध्यायः // 16 // // 4 // 5 // गैरिकं सैन्धवं कृष्णा गोदन्तस्य मषी तथा // 6 // सप्तदशोऽध्यायः। गोमांसं मरिचं वीजं शिरीषस्य मनःशिला // अथातोदृष्टिगतरोगप्रतिषेधं व्याख्यास्यामः॥२॥ वृन्तं कपित्थान्मधुना स्वयगुप्ताफलानि च // 7 // यथोवाच भगवान् धन्वन्तरिः॥२॥ चत्वार एते योगाः स्युरुभयोरञ्जने हिताः॥ पक्षमकोपप्रतिषेधानन्तरं दृष्टिगतानामेव रोगाणामवशिष्ट ___इदानीं बहिःपरिमार्जनार्थमननयोगांश्चतुरो निर्दिशन्नाहखात्तत्प्रतिषेधो युक्त इत्याह-अथात इत्यादि / दृष्टिगत. गैरिकमित्यादि / तत्र गैरिकमादौ कृला गोदन्तमषी यावरोगेत्यत्र दृष्टिशब्देन दृष्ट्याश्रयं मण्डलमभिप्रेतम् // 1 // 2 // देको योगः, गोमांसादिको मनःशिलां यावद्वितीयो योगः, त्रयःसाध्यालयोऽसाध्या याप्याः षट्च भवन्ति हि वृन्तं कपित्थान्मधुनेति तृतीयो योगः, खयगुप्ताफलानि मधु नेति चतुर्थो योगः, इति योगचतुष्टयं प्रभावात् पित्तकफविददृष्टिगतद्वादशरोगाणां मध्ये साध्यानां साधनार्थ, याप्यानां ग्धदृष्ट्योहितमित्यर्थः / केचिदत्र पित्तविदग्धदृष्टौ रात्रावानं, यापनार्थमसाध्यानां परिहारार्थमाह-त्रय इत्यादि / धूमदर्शिपित्तविदग्धदृष्टि श्लेष्मविदग्धदृष्टयस्त्रयः साध्याः। त्रयोऽसाध्या कफविदग्धदृष्टौ दिवेति कालविभागं मन्यन्ते ॥६॥७॥इति हखजाज्य(त्य)नाकुलान्ध्यगम्भीरिकाख्याः। याप्याः षट् | कुब्जकाशोकशालाम्रप्रियङ्गनलिनोत्पलैः॥८॥ चेति अरुणादयो विचित्रवर्णान्ताः षद काचाः / चकारोऽत्र पुष्पैर्हरेणुकृष्णाह्वापथ्यामलकसंयुतैः॥ भिन्नक्रमे; तेन याप्यशब्दानन्तरमुपात्तेन चशब्देन साध्या सापमेधुयुतश्चणैवेणुनाड्यामवस्थितैः॥९॥ साध्यत्वं समुच्चीयते; तेन षण्णां रोगाणामवस्थाविशेषेण साध्य अञ्जयेद द्वावपि भिषक पित्तश्लेष्मविभाविती // बयाप्यत्वासाध्यत्वानि; तथा च ते प्रागवस्थायां साध्याः, अधुना द्वयोरपि पुष्पाञ्जनमाह-कुब्जकाशोकेत्यादि / उत्तरावस्थायामसाध्याः, परं श्लैष्मिकं लिखनाशं विहाय // कुब्जकाशोको खनामप्रसिद्धौ, शालः सर्जभेदः, नलिनम् ईषतत्रैकस्य प्रतीकारः कीर्तितो धूमदर्शिनः॥३॥ द्रक्त पद्म, उत्पलं नीलोत्पलं, हरेणुः रेणुका, कृष्णाह्वा पिप्पली, तत्र साध्येषु त्रिषु मध्ये धूमदर्शिनः प्रागुक्तमेव प्रतीकार | वेणुनाड्यामवस्थानं शक्त्युत्कर्षार्थम् / पित्त लेष्मविभाविताविति पित्तश्लेष्मविदग्धदृष्टी इत्यर्थः॥८॥९॥निर्दिशनाह-तत्रेत्यादि। प्रतीकारः हेतुव्याधिविपरीता क्रिया। आम्रजम्बूद्भवं पुष्पं तद्रसेन हरेणुकाम् // 10 // कीर्तितः पित्ताभिष्यन्दप्रतिषेधे // 3 // पिष्ठा क्षौद्राज्यसंयुक्तं प्रयोज्यमथवाऽञ्जनम् // दृष्टौ पित्तविदग्धायां विदग्धायां कफेन च॥ नलिनोत्पलकिञ्जल्कगैरिकैर्गोशकृद्रसैः // 11 // पित्तश्लेष्महरं कुर्याद्विधि शस्त्रक्षताहते // 4 // गुडिकाअनमेतद्वा दिनराज्यन्धयोर्हितम् // 1 अरुणादिविचित्रा वर्णतः' इति पा० / 1 'कालविभागौ' इति पा०। सु० सं० 79
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy