________________ 624 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं वर्मोपखेद्य निर्भुज्य सूच्योत्क्षिप्य प्रयत्नतः॥ भुवोरधस्तात् परिमुच्य भागौ मण्डलाग्रेण तीक्ष्णेन मूले भिन्द्याद्भिषग्वरः॥३०॥ पक्ष्माश्रितं चैकमतोऽवकृन्तेत् // ततः सैन्धवकासीसकृष्णाभिः प्रतिसारयेत // कनीनकापाङ्गसमं समन्तास्थितेच रुधिरे वर्त्म दहेत् सम्यक् शलाकया // 31 ___ द्यवाकृति स्निग्धतनोर्नरस्य // 4 // क्षारेणावलिखेश्चापि व्याधिशेषो भवेद्यदि॥ उत्कृत्य शस्त्रेण यवप्रमाणं तीक्ष्णैरुभयतोभागैस्ततो दोषमधिक्षिपेत् // 32 // बालेन सीव्येद्भिषगप्रमत्तः॥ वितरेच्च यथादोषमभिष्यन्दक्रियाविधिम् // दत्त्वा च सर्पिर्मधुनाऽवशेष तदेव विधानमाह-वर्मेत्यादि / निर्भुज्य परिवर्त्य, उत्तानं कुर्याद्विधानं विहितं व्रणे यत् // 5 // कृत्वेत्यर्थः / केचिदमुमेव पाठमन्यथा कृत्वा पठन्ति, स च ललाटदेशे च निबद्धपढ़ें वर्तमानपुस्तकेषु न दृश्यते, अतो न लिखितः / तेषां कर्मणि प्राक्स्यूतमत्राप्यपरं च बद्ध्वा // कृते प्रतिसारणमाह-तत इत्यादि / प्रतिसारयेद् घर्षयेत् / स्थैर्य गते चाप्यथ शस्त्रमार्गे शस्त्रकर्मावशिष्टानामर्शआदीनां चिकित्सामाह-स्थित इत्यादि / वालान् विमुश्चेत् कुशलोऽभिवीक्ष्य // 6 // सम्यग् योगेन, शलाकयेति वस्त्राच्छादितां दृष्टिं कृत्वा अग्नितप्त पक्ष्मकोपे शस्त्रमग्निः क्षारो मेषजमिति चतुर्विधं कर्म; शलाकया व्याधिशेषं दहेत् , क्षारेणावलिखेच्च / सर्वेष्वेवोक्तेषु छेद्यरोगेष्वनिर्दिष्टं भेषजं निर्दिशन्नाह-तीक्ष्णैरित्यादि / उभ | तत्रादौ शस्त्रकर्म निर्दिशन्नाह-याप्य इत्यादि / पुरस्तात् वर्म रोगविज्ञानीये / तत्र पक्ष्मप्रकोपे। स्निग्धदेहस्योपविष्टस्य नरस्य, यतोभागैः वामनीयविरेचनद्रव्यैः / दोषं व्रणगतां दोषदुष्टिं; | भ्रवोरधस्तादौ भागौ, तत्र पक्ष्माश्रितमेकं भागं विमुच्य कनीएतेनैतदुक्तं भवति-वामनीय विरेचनीयद्रव्यागां कल्ककषा नकापायोः समं प्रदेशमनुलक्षीकृत्य, समन्तात् सर्वतः न तु यादिना व्रणशुद्धिः कर्तव्येत्यर्थः / केचिद्वमनविरेचनैरेव कफा क्वचिदेव, एतेनोपपक्ष्ममालाप्रमाणेन वर्मोपरिष्टाद्यवाकृति चर्म दिकं दोषं निहरेदिति मन्वन्ते; एतच्च पञ्जिकाकारेण दूषि तिर्यक् शस्त्रेण निकृन्तेत् , चर्म निकृत्य तदश्वादीनां बालेन तम् // 30-32 // सीव्येत् / ततः सन्धानार्थ मधु घृतं च दत्त्वा, प्राक्स्यूतं यत्तत् शस्त्रकर्मण्युपरते मासं च स्यात् सुयन्त्रितः॥३३॥ अपरं यत् स्यूत्वोद्धृतं तत् एतद्बालाञ्चलद्वयेन ललाटे पी बद्धा इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शाला-व्रणोक्तं विधिं कुर्यादिति पिण्डार्थः / स्थैर्य गते कठिनीभूते क्यतन्त्रे छेद्यरोगप्रतिषेधो नाम पञ्च- संरूढे इत्यर्थः / शस्त्रमार्गे व्रणे, बालान् सेवनबालान् , विमुञ्चेत् दशोऽध्यायः॥१५॥ | स्यूतरन्ध्रात् क्रमे गापकर्षदित्यर्थः / केचित् 'विमुञ्चत्' इत्यत्र इदानीं छेद्यादिषु परिहार्यपरिहारावधिं दर्शयन्नाह-शस्त्रक- 'प्रकल्पयेत्' इति पठन्ति, प्रकल्पयेत् कर्तर्या च्छिन्द्यादिति च मणीत्यादि // 33 // | व्याख्यानयन्ति // 3-3 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां एवं न चेच्छाम्यति तस्य वर्त्म सुश्रुतव्याख्यायामुत्तरतत्रान्तर्गते शालाक्यतन्त्रे निर्भुज्य दोषोपहतां वलिं च॥ पञ्चदशोऽध्यायः // 15 // ततोऽग्निना वा प्रतिसारयेत्तां क्षारेण वा सम्यगवेक्ष्य धीरः॥ 7 // षोडशोऽध्यायः। एवमप्यशाम्यति पक्ष्मकोपे उपपक्ष्ममालापरपर्याये कर्माअथातःपक्ष्मकोपप्रतिषेधं व्याख्यास्यामः॥१॥ न्तरमाह-एवमित्यादि / निर्भुज्य उत्तानीकृत्वेत्यर्थः / अवेक्ष्य यथोवाच भगवान् धन्वन्तरिः॥२॥ 'शास्त्रम्' इति शेषः // 7 // छेद्यरोगप्रतिषेधानन्तरं पक्ष्मकोपे च्छेद्यकर्मसमवायात् छित्त्वा समं वाऽप्युपपक्ष्ममालां पक्ष्मगतरोगप्रतिषेधारम्भो युक्तोऽत आह-अथात इत्यादि / __सम्यग्गृहीत्वा बडिशैस्त्रिभिस्तु // पक्ष्म वर्मगतरोममालिका; केचित् पक्ष्मशब्देन पक्ष्माश्रयं पथ्याफलेन प्रतिसारयेत्तु वर्त्म कथयन्ति // 1 // 2 // घृष्टेन वा तौवरकेण सम्यक् // 8 // याप्यस्तु यो वर्मभवो विकारः क्षाराग्निभ्यामप्यप्रशाम्यन्त्यामुपपक्ष्ममालायां विध्यन्तरपक्ष्मप्रकोपोऽभिहितः पुरस्तात् // माह-छित्त्वा सममित्यादि / छित्त्वा द्विधा भावं नीला, उत्पातत्रोपविष्टस्य नरस्य चर्म व्येत्यर्थः / समम् एककालम् / उपपक्ष्ममाला 'दोषाः पक्ष्माशय. वोपरिष्टादनुतिर्यगेव // 3 // 1 'कुर्याद्विपि योऽभिहितो व्रणे तम्' इति पा० / 2 'निबध्य 1 'पक्ष्मगतरोगप्रतिषेधं' इति पा० / | पट्ट' इति पा०। 3 'शस्त्रमार्गव्रणादालान् विमुनेत्' इति पा.