SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ अध्यायः 15] सुश्रुतसंहिता। 623 R A PSARAPATRAKASwarranwwwwwwwwwwwwwww हितमाश्योतनं शूले द्विरह्नः क्षौद्रसंयुतम् // सिराजपिडकासु भेषजैरसिध्यमानासु छेदं दर्शयन्नाह-सिरामधुकोत्पलकिञ्जल्कदूर्वाकल्कैश्च मूर्धनि // 15 // खित्यादि / अर्मवच्छेदनमिति अर्मोक्तं पूर्वकर्मादिकं कृला छेदः प्रलेपः सघृतः शीतः क्षीरपिष्टः प्रशस्यते // कार्यः // 21 // इदानीमावस्थिकशूलस्य चिकित्सामाह-करञ्जवीजेत्यादि / रोगयोश्तयोः कार्यमा प्रतिसारणमा आश्चयोतनम् अक्षिपूरणम् / द्विरह इति दिवसस्य कालद्वयम् / विधिश्चापि यथादोषं लेखनद्रव्यसंभृतः॥२२॥ तस्मिन्नेव शूले शिरोलेपं दर्शयन्नाह-मधुकोत्पलकिजल्केत्यादि। रोगयोरित्यादि / एतयोः सिराजालसिरापिडकयोः / अर्मोक्तं उत्पलं नीलोत्पलं, किञ्जल्कः पद्मकेशरम् // 14 // 15 // - प्रतिसारणमिति 'यावनालस्य चूर्णेन' इत्याद्युक्तम् / यथादोपं लेख्याञ्जनैरपहरेदर्मशेषं भवेद्यदि // 16 // यो विधिर्वाताभिष्यन्दनादिषु निर्दिष्टः स च कार्यों लेखनद्रव्यैः शस्त्रकर्मावशिष्टस्यार्मणो लेख्याजनैरेवापहरणं निर्दिशनाह- संपादित इत्यर्थः // 22 // लेख्याञ्जनैरित्यादि / लेख्याजनैरिति 'लोहचूणानि सोणि सन्धी संवेद्य शस्त्रेण पर्वणीकां विचक्षणः॥ धातवो लवणानि च' इत्यादिना शुक्रनिर्दिकैः // 16 // अर्म चाल्पं दधिनिभं नीलं रक्तमथापि वा // | उत्तरे च त्रिभागे च बडिशेनावलम्बिताम् // 23 // छिन्द्यात्ततोऽर्धमग्रे, स्थादश्रुनाडी ह्यतोऽन्यथा // धूसरं तनु यच्चापि शुक्रवत्तदुपाचरेत् // 17 // प्रतिसारणमत्रापि सैन्धवक्षौद्रमिष्यते // 24 // इदानीं लेख्याजनप्रसङ्गेन यादृशं लेखनसाध्यमर्म तादृशं लेखनीयानि चूर्णानि व्याधिशेषस्य भेषजम् // दर्शयन्नाह-अर्म. चाल्पमित्यादि / अल्पं विस्तारेण, दधिनिभं शुक्लार्म, नीलं प्रस्तारि, रक्तं लोहितार्म, धूसरं पाण्डुरं, तनु पर्वणिकापिडकाच्छेदनमाह-सन्धावित्यादि / सन्धौ कृष्ण शुक्लसन्धौ, संखेद्य सम्यक् खेदयिखा, परं यथा दृशोः पीडा स्नायवर्म, तनु यच्चापीत्यत्र चकारापिशब्दाभ्यां मांसाापि यकृ न स्यात् , उत्तरे त्रिभागे बडिशेनावलम्बितां विद्धा गृहीतां, प्रकाशं श्यावं वा; एतत् पञ्च विधमप्यर्म विस्तीर्ण तनु वा शुक्रवदेव लेख्याञ्जनरेवोपचरणीयम् // 17 // छिन्द्यात्ततोऽर्धमग्रे इति तदनन्तरमग्रेऽध छिन्द्यात् मूलाग्रयो मिला मध्ये तां छिन्द्यादित्यर्थः / तस्यां छिन्नायां प्रतिसारणचर्माभं बहलं यत्तु स्नायुमांसघनावृतम् // | माह-प्रतिसारणमित्यादि / शस्त्रकर्मावशिष्टस्य पर्वणीशेषस्य छेद्यमेव तदर्म स्यात् कृष्णमण्डलगं च यत् // 18 // . इदानीं यादृशं छेद्यमर्म तादृशं दर्शयन्नाह-चर्माभमित्यादि। चिकित्सामाह-लेखनीयानीत्यादि // 23 // 24 ॥चर्मवदाभासतं यत्तत्तथा चर्मखण्डवदित्यर्थः / बहलं स्थूलम् / शङ्ख समुद्रफेनं च मण्डूकी च समुद्रजाम् // 25 // स्नायुमांसघनं स्नायुमांसाभ्यां घनं यथा स्यादेवमावृतं; 'स्नायुमां- | स्फटिकं कुरुविन्दं च प्रवालाश्मन्तकं तथा // ससिरावृतं' इति केचित् पठन्ति / कृष्णमण्डलगमिति दृष्टिमा- हकं मुक्तामयस्ताम्ररजांसि च॥२६॥ र्गावरणकारीत्यर्थः // 18 // समभागानि संपिष्य साध स्रोतोञ्जनेन तु॥ विशुद्धवर्णमाक्लिष्टं क्रियास्वक्षि गतलमम्॥ | चूर्णाञ्जनं कारयित्वा भाजने मेषशृङ्गजे // 27 // छिन्नेऽर्मणि भवेत् सम्यग्यथाखमनुपद्रवम् // 19 // संस्थाप्योभयतः कालमञ्जयेत् सततं बुधः // सम्यक्छिन्नस्यार्मणो लक्षणमाह-विशुद्धवर्णमित्यादि। विशु- अमोणि पिडकां हन्यात् सिराजालानि तेन वै // 28 // वर्णमापनयनात् प्रकृतिवर्णमक्षि भवेत् / अक्लिष्ट क्रिया- तान्येव लेखनीयचूर्णान्याह-शङ्गमित्यादि / मण्डकी च खिति निमेषोन्मेषादिषु न क्लेशवत् / गतक्लमम् अनायासक्लेशर- समुद्रजामिति समुद्रजा मण्डूकी मुक्कानां शुक्तिः / कुरुविन्दः हितम् / केचिदक्लिष्टं निर्दोषं, क्रियास्वक्षि गतक्लमं क्रियासून्मेषा- पद्मरागः, 'निशानोपल' इत्यन्ये, अश्मन्तकं सलोपर्म (8) दिष्वपि निराबाधं स्यादिति व्याख्यानयन्ति / यथाखमनुपद्र- मणिविशेषः / वैदूर्यमिति विदूरगिरिसंभवम् अत्यच्छमानीलं, वमिति हीनातिच्छेदयोर्ये प्रत्येकमुपद्रवास्ते न विद्यमाना यस्य पुलकं स्फटिकमेव पाकाद्वर्णान्तरमापन्न; केचित् 'वैदूर्योपलकं' तत्तथेत्यर्थः // 19 // इति पठन्ति, तत्र वैदूर्योपलकं वेरुडिकेति व्याख्यानयन्ति / सिराजाले सिरा यास्तु कठिनास्ताश्च बुद्धिमान् // | मेषशृङ्ग इल्लुदीभेदः; केचित् मेषविषाणरचितभाजनं मन्यन्ते उल्लिखेन्मण्डलाओण बडिशेनावलम्बिताः॥ 20 // // 25-28 // अर्मच्छेदं प्रतिपाद्य सिराजालच्छेदं प्रतिपादयन्नाह-सिरा- | अर्शस्तथा यच्च नाम्ना शुष्कार्थोऽर्बुदमेव च // जाले इत्यादि / पूर्ववदेव स्निग्धखिन्नसरोषितनयनस्य बडिशे- अभ्यन्तरं वर्त्मशया विधानं तेषु वक्ष्यते // 29 // नावलम्बिताः कठिनसिरा मण्डलाणोचं लिखेत् ऊर्ध्व छिन्द्या ___ अर्श इत्यादि / अभ्यन्तरं वर्मशया इति वाभ्यन्तरादिति पिण्डार्थः / कठिनसिराग्रहणान्मृदूनां सिराणां लेख्याजनं श्रया इत्यर्थः // 29 // योज्यमिति ज्ञेयम् // 20 // सिरासु पिडका जाता या न सिध्यन्ति मेषजैः॥ 1 विद्धगृहीतां' इति पा० / 2 'मूलाग्रयोभित्त्वा' इति पा० / अर्मवन्मण्डलाग्रेण तासां छेदनमिष्यते // 21 // 3 'वैदूर्योपलकं' इति पा० / वैदूर्य पुलकं मुक्ता
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy