________________ 622 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं .. स्निग्धं भुक्तवतो ह्यन्नमुपविष्टस्य यत्नतः॥ वडिशमपकृष्य प्रणिहितसूचीसूत्रेणावलम्ब्याम छिन्द्यादित्यर्थः / संरोषयेत्तु नयनं भिषक् चूर्णैस्तु लावणैः // 3 // नातिकनीनकमिति अतिक्रान्तकनीनकं यथा न स्यात्तथा तत्रैकादशसु छेद्येषु प्रथमं पञ्चानामर्मणामेकमेव प्रकार छिन्द्यादित्यर्थः / चतुर्भागस्थिते इति अक्षिगोलकस्योपरितने मुपदर्शयिष्यन् प्रथमं तत्प्राकमैव निर्दिशन्नाह-स्निग्धमि मांसे चतुर्भागेन स्थिते इत्यर्थः, नान्तिके / व्यापत्तिं व्यापत्यादि / स्निग्धं भुक्तवत इति संशुद्धदेहस्य कृतसंसर्जनस्य दम् , ऋच्छति प्राप्नोतीत्यर्थः / कनीनकवधादित्यादि अतिविचारणाप्रकारेण वा स्निग्धं भुक्तवतः / यत्नत इति यथा च्छेदात् कनीनकवधः / असं रक्तम् / नाडीति नाडीव्रणः / नातिपीडा स्यात् / संरोषयेत् अर्मशिथिलीकरणाय संक्षोभयेत् / अपिशब्दाद्वेदना च / हीनच्छेदात् किं स्यादित्याह-वृद्धिलावणे: सैन्धवोत्थैः // 3 // मधिगच्छति; 'अर्म' इति शेषः // 4-9 ॥ततः संरोषितं तूर्णं सुस्विन्नं परिघट्टितम् // / अर्म यजालवद्यापि तदप्युन्मार्ण्य लम्बितम् // 10 // अर्म यत्र वलीजातं तत्रैतल्लगयेद्भिषक् // 4 // | छिन्द्याद्वक्रेण शस्त्रेण वर्त्मशुक्लान्तमाश्रितम् // यत्र पुनः प्रस्तार्यमणि विस्तरत्वादर्मणो वर्मद्वयसमीपअपाङ्ग प्रेक्षमाणस्य बडिशन समाहितः॥ मुचुण्ड्याऽऽदाय मेधावी सूचीसूत्रेण वा पुनः॥५॥ शुक्लावयवव्यापिनो वलीभावो नास्ति तत्र किं करणीयमिति दर्शयन्नाह-अर्मेत्यादि / यदर्म जालवन्मत्स्यबन्धनजालसन चोत्थापयता क्षिप्रं कार्यमभ्युन्नतं तु तत् // दृशं व्यापि व्यापनशीलं तदपि सैन्धवचूर्णेन सहोर्ध्वघृष्टं शिथिशस्त्राबाघभयाच्चास्य वर्मनी ग्राहयेदृढम् // 6 // लीभूतं वक्रशस्त्रेण बडिशेन लम्बितं मण्डलाण छिन्द्यादिततः प्रशिथिलीभूतं त्रिभिरेव विलम्बितम् // त्यर्थः / वर्त्मशुक्लान्तमाश्रितमिति अत्र वर्मनोऽन्तशब्दः समीउल्लिखन्मण्डलाग्रेण तीक्ष्णेन परिशोधयेत् // 7 // पवाची, शुक्ले पुनरवयववाची / केचित् 'अर्मवजालकं व्यापि' विमुक्तं सर्वतश्चापि कृष्णाच्छुक्लाच्च मण्डलात् // इति पठन्ति; जालकं स्नायवर्म, तच्च वक्रेण शस्त्रेण लम्बितमर्मनीत्वा कनीनकोपान्तं छिन्द्यान्नातिकनीनकम् // 8 // वच्छिन्द्यात् , वर्त्मशुक्लान्तमाश्रितं पुनरर्म उल्लेखप्रकारेण छिन्द्याचतुर्भागस्थिते मांसे नाक्षि व्यापत्तिमृच्छति // दिति च व्याख्यानयन्ति // 10 // - . कनीनकवधादत्रं नाडी वाऽप्युपजायते // 9 // प्रतिसारणमक्ष्णोस्तु ततः कार्यमनन्तरम् // 11 // हीनच्छेदात् पुनर्वृद्धिं शीघ्रमेवाधिगच्छति // यावनालस्य चूर्णेन त्रिकटोर्लवणस्य च // इदानीं यादृशमर्म बडिशेन ग्राह्यं तादृशं निर्दिशन्नाह- खेदयित्वा ततः पश्चाद्वध्नीयात् कुशलो भिषक् 12 तत इत्यादि / परिघट्टितं चालितम् / अर्म यत्र वलीजात- दोषतुबलकालज्ञः स्नेहं दत्त्वा यथाहितम् // मित्यादि / यत्र यस्मिन् प्रदेशे अर्म जातवलीकं स्यात्तत्र प्रदेशे वणवत संविधानं त.तस्य कुर्यादतः परम् // 13 // एतदर्म बडिशेन लगयेत् संयोजयेत् , ग्राहयेदित्यर्थः / मुचु यहान्मुक्त्वा करस्वेदं दत्त्वा शोधनमाचरेत् // ण्ड्येत्यादि / तदनन्तरं बडिशं मुचुण्ड्या तर्जन्यङ्गुष्ठसन्दंशे छेदानन्तरं प्रतिसारणं निर्दिशन्नाह-प्रतिसारणमित्यादि / नादाय गृहीत्वा सम्यग्योगेनोत्क्षेपयेत् / सूचीसूत्रेण वा पुन तत इति कर्मणः / यावनालस्य यवक्षारस्य, लवणस्य सैन्धरिति मुचुण्ड्या बडिशोत्क्षेपादनन्तरं प्रणिहितं ससूत्रसूची वस्य / खेदयित्वेत्यादि / खेदयित्वा 'करण' इति शेषः / सूत्रेण तदर्म उत्क्षिपेत् / न चोत्थापयतेत्यादि ।-उत्थाप कुशलो बन्धादिवेत्ता / 'दोषर्तुबलकालज्ञ' इति दोषाणां चया-' यता वैद्येन क्षिप्रं सहसा तदर्मात्युन्नतं न कार्य, त्रुटनभयात् / / दिमुखेन बलकालज्ञः, ऋतूनामादिमध्यावसानेन; अथवा दोषा वर्त्यांनी ग्राहयेदिति ऊर्ध्व स्थितं वर्त्म ऊर्ध्वमाकृष्य ग्राहयेत् , | वातादयः, ऋतवो हेमन्तादयः, बलं क्रियासु सामर्थ्य, कालअधःस्थितमध एवाकृष्य ग्राहयेदित्यर्थः / ततः प्रशिथिलीभूत श्चावस्थिकः, तान् जानाति यः स तादृशः / स्नेहं दत्त्वा यथामित्यादि।-प्रशिथिलीभूतं विमुक्तनयनगोलकाश्लेषम् / त्रिभिः | हितमिति सन्धानार्थं घृतादीनां मध्ये यो यस्मै हितस्तं बडिशादिभिः, न त्वेकेन, त्रुटनभयात् ; विलम्बितं विशेषण दत्त्वेत्यर्थः / तथाऽनुक्तमपि चक्षुष्यं सद्योव्रणहितं त्रिफलालम्बितं धृतमित्यर्थः / उल्लिखन्निलादि-उल्लिखन् ऊर्ध्वमेवा लोध्रचन्दनादिकषायद्रवकल्कपिण्डं दत्त्वा बनीयात् , तेनैव धःस्थितं कुर्वन् / परिशोधयेत् सर्वत उन्मूलयेत्, 'अर्म च प्रक्षालनम् / व्रणवदित्यादि व्रणवत् संविधानं शोधनसन्तानं' इति शेषः। कनीनकोपान्तं कनीनकसमीपं, कनीन रोपणादिकम् / तदेव शोधन विधानं दर्शयन्नाह-त्र्यहाकश्च नासासमीपस्थोऽक्षिसन्धिः। छिन्द्यादिति क्रियासौकर्यार्थ दित्यादि // ११-१३॥१'कार्यमत्युन्नतं' इति पा०। २'शस्त्रपातभयाच्चास्य' इति पा०। करञ्जबीजामलकमधुकैः साधितं पयः॥१४॥ 3 मुचुण्डी संदंशयनविशेषः, तल्लक्षणं वाग्भटे प्रोक्तं, यथा'मुचुण्डी सूक्ष्मदन्तर्जुर्मूले रुचकभूषणा / गम्भीरव्रणमांसानामर्मणः १'नान्तिके' इति हस्तलिखितपुस्तके नोपलभ्यते। २'तदेष्योशेषितस्य च" इति। 4 'नयनगोलक श्लेष्माणं' इति पा० / |न्माज्य इति पा०। ३'अमैवं जालकं व्यापि' इति पा०।