SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ अध्यायः 15] सुश्रुतसंहिता / 621 कुत्रापि वर्मरोगे न पूर्व छेदभेदप्रच्छन्नानि, न चोत्तरकालं रसाञ्जनमधुभ्यां तु भित्त्वा वा शस्त्रकर्मवित् // 7 // लेखनमिति दर्शयन्नाह-तरुणीश्वाल्पेत्यादि // 18 // प्रतिसाजनैयुज्यादुष्णैर्दीपशिखोद्भवैः॥ इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां अभिन्नाञ्जननामिकाचिकित्सामाह-रसाञ्जनेत्यादि / स्वयसुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे मभिन्नामजननामिकां पूर्व खिन्नां शस्त्रकर्मविद्भित्त्वा रसाजनत्रयोदशोऽध्यायः // 13 // मधुभ्या प्रतिसार्य तदुत्तरकालं दीपशिखोद्भवैः कजलाख्यैरअनै र्योजयेदिति पिण्डार्थः // 7 ॥चतुर्दशोऽध्यायः। सम्यखिन्ने कृमिग्रन्थौ भिन्ने स्यात् प्रतिसारणम् 8 त्रिफलातुत्थकासीससैन्धवैश्च रसक्रिया // अथातो भेद्यरोगप्रतिषेधं व्याख्यास्यामः // 1 // क्रिमिग्रन्थिचिकित्सामाह-सम्यगित्यादि / सम्यक्खिने यथोवाच भगवान् धन्वन्तरिः॥२॥ इति लोचनोचितखेदखिन्ने, अनन्तरं भेदिते प्रतिसारणमिति लेख्य प्रतिषेधानन्तरं भित्त्वा लिखेदिति वचनाद्भेद्यरोगप्रति- | अनुक्तमप्यञ्जननामिकोद्दिष्टमञ्जनमधुभ्यां प्रतिसारणं, तदनन्तरं षेधारम्भः-अथात इत्यादि // 1 // 2 // त्रिफलाकाथेन तुत्थकासीससैन्धवावापेन रसक्रिया // ८॥स्वेदयित्वा विसग्रन्थि छिद्राण्यस्य निराशयम् // पक्कं भित्त्वा तु शस्त्रेण सैन्धवेनावचूर्णयेत् // 3 // | भित्त्वोपनाहं कफजं पिप्पलीमधुसैन्धवैः॥९॥ कासीसमागधीपुष्पनेपाल्येलायुतेन तु॥ लेखयेन्मण्डलाओण समन्तात् प्रच्छयेदपि // श्लेष्मोपनाहचिकित्सामाह-भित्त्वेत्यादि / श्लेष्मोपनाहो ततः क्षौद्रघृतं दत्त्वा सम्यग्बन्धमथाचरेत् // 4 // मेद्यः, महानोरुजश्च लेख्यः, रक्तानुबन्धश्च प्रच्छनीयःश्लेष्मोखेदयित्वेत्यादि / बिसग्रन्थि पक्वं खेदयित्वा, अनन्तरमस्य पनाहे भिन्ने लिखिते प्रच्छितेऽपि च पिप्पल्यादिभिरेकमेव पक्वस्य बिसग्रन्थेः खिन्नस्य छिद्राणि निराशयं भित्त्वा, सैन्ध प्रतिसारणम् ॥९॥वेन कासीसादियुक्तेनावचूर्णयेत् / निराशयमिति आशयस्य उत्सअस्याभावो यथा स्यात्तथा भित्त्वेत्यर्थः / पुष्पं पुष्पाजनं, नेपाली संस्नेह्य पत्रभङ्गैश्च खेदयित्वा यथासुखम् // 10 // मनःशिला / ततः प्रतिसारणादनन्तरं सन्धानार्थ क्षौद्रघृत- आपाकाद्विधिनोक्तेन पञ्चमेद्यानुपाचरेत् // दानम् / केचित् 'सम्यग्बन्धमथाचरेत्' इत्यत्र 'बन्धेनोक्तेन | सर्वेष्वेतेषु विहितं विधानं स्नेहपूर्वकम् // योजयेत्' इति पठन्ति / सम्यक्शब्देन शिथिलता बन्धस्य | संपक्के प्रयतो भूत्वा कुर्वीत व्रणरोपणम् // 11 // 'ख्याप्यते // 3 // 4 // . इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालारोचनाक्षारतुत्थानि पिप्पल्यः क्षौद्रमेव च // क्यतन्त्रे भेद्यरोगप्रतिषेधो नाम प्रतिसारणमेकैकं भिन्ने लगण इष्यते // 5 // . .. चतुर्दशोऽध्यायः // 14 // महत्यपि च युञ्जीत क्षाराग्नी विधिकोविदः॥ / एषां पञ्चानामपि मैद्यानां बिसग्रन्ध्यादीनामामानामादौ लगणस्य चिकित्सामाह-रोचनेत्यादि / रोचना गोरोचना, संशमनं निर्दिशन्नाह-संस्नेखत्यादि / पत्रमशः पत्रखण्डे, क्षारो यवक्षारः / एतानि प्रतिसारणान्यल्पे लगणे भिन्ने सति | अन्ये पत्रभङ्गशब्देन पल्लवमाहुः / विधिना अपतर्पणादिना योज्यानि / एकैकमिति वचनेन गोरोचनादिभिरेकैकशः प्रति- | सामान्यशोथप्रतीकारेण / स्नेहपूर्वकं विधानमिति स्नेहखेदरकासारणं विधेयमित्यर्थः / अल्पलगणचिकित्सामभिधाय महा- | सावविरेचनादि, नयनबुद्बुदजान्यत्र वमनं च // 10 // 11 // लगणचिकित्सामाह-महत्यपि च युञ्जीतेत्यादि / महति गुरु- इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां तरे इति / युजीतेति भिन्ने सति लगणे क्षाराग्नी प्रयुञ्जीत; सुश्रुतव्याख्यायांमुत्तरतत्रान्तर्गते शालाक्यतन्त्रे तदनन्तरं तत्कालमेव क्षाराग्निदग्धव्रणवचिकित्सा, पश्चात् चतुर्दशोऽध्यायः // 14 // सामान्यव्रणवत् / कोविदः पण्डितः // ५॥स्विन्नां भिन्नांविनिष्पीड्य भिषगञ्जननामिकाम्॥६॥ शिलैलानतसिन्धूत्थैः सक्षौः प्रतिसारयेत् // पञ्चदशोऽध्यायः। . खर्य भिन्नाया अञ्जननामिकायाश्चिकित्सामाह-विनामि- | अथातश्छेद्यरोगप्रतिषेध व्याख्यास्यामः॥१॥ त्यादि / भिन्नां खयंभिन्नाम् / विनिष्पीड्येति स्नेहखेदपूर्वकं | यथोवाच भगवान् धन्वन्तरिः॥२॥ निष्पीडनं कृत्वा, शिला मनःशिला, एला सूक्ष्मैला, नतं तगरं, भेद्यरोगप्रतिषेधानन्तरं पारिशेष्याच्छेद्यरोगप्रतिषेधारम्भो सिन्धूत्थं सैन्धवम् / प्रतिसारयेत् घर्षयेत् // 6 // - युज्यत इत्याह-अथात इत्यादि // 1 // 2 // 1 'निराश्रयं' इति पा। 1 'पूर्ववत्' इति पा०। २'रसक्रियाम्' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy