SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ 632 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं शोधनं विरेकः, रक्तमोक्षणमत्र जलौकोभिः / अथेत्यादि / सुखालेपःप्रयोज्योऽयं वेदनारागशान्तये // कष्टा तीव्रा / चिकित्सामाह-तत्र कोष्णेनेत्यादि / शूलेल्यादि / मृदुभृष्टैस्तिलैर्वाऽपि सिद्धार्थकसमायुतैः॥ 88 // अनु शलाको शलाकाया अनन्तरमेवेत्यर्थः / चिकित्सामाह-मातुलुङ्गरसोपेतैः सुखालेपस्तदर्थकृत् // तत्रेत्यादि / पूर्वचिकित्सितं स्त्रीस्तन्ययष्ट्यावेत्यादिकम् / पयस्यासारिवापत्रमजिष्ठामधुकैरपि // 89 // हर्षों रोमाञ्चप्रायो वेदनाविशेषः, अतिविघट्टिते अतिचालिते। अजाक्षीरान्वितैर्लेप पः सुखोष्णः पथ्य उच्यते // चिकित्सामाह-स्नेहखेदावित्यादि / तरुणो लिङ्गनाशमप्राप्तः। दारुपाकशुण्ठीभिरेवमेव कृतोऽपि वा // 9 // चिकित्सामाह-मधुरैरित्यादि / मधुरैः यष्टीमधुकादिभिः तेनैव द्राक्षामधुककुष्ठैर्वा तद्वत् सैन्धवसंयुतैः // यष्टीमधुकादिसिद्धेनैव // 73-79 // रोधसैन्धवमृद्वीकामधुकैर्वाऽप्यजापयः // 91 // दोषस्तु संजातवलो घनः संपूर्णमण्डलः॥ शृतं सेके प्रयोक्तव्यं रुजारागनिवारणम् // प्राप्य नश्येच्छलाकाग्रं तन्वभ्रमिव मारुतम् // 8 // मधुकोत्पलकुष्ठैर्वा द्राक्षालाक्षासितायुतैः॥ दोषस्तु संजातेत्यादि // 8 // ससैन्धवैः शृतं क्षीरं रुजारागनिबर्हणम् // 92 // मूर्धाभिघातव्यायामव्यवायवमिमूर्च्छनैः॥ शतावरीपृथक्पर्णीमुस्तामलकैप कैः // दोषः प्रत्येति कोपाञ्च विद्धोऽतितरुणश्च यः॥८॥ साजक्षीरैः शृतं सर्पिर्दाहशूलनिबर्हणम् // 93 // निलिखितस्यापि दोषस्य पुनरावृत्तिकारणान्याह-मूर्धाभि- वातघ्नसिद्ध पयसि सिद्धं सर्पिश्चतुगुणे // घातेत्यादि / प्रत्येति आगच्छति / तरुणो लिङ्गनाशम- काकोल्यादिप्रतीवापं तद्युख्यात् सर्वकर्मसु॥१४॥ प्राप्तः॥८१॥ इदानी कर्कशशलाकाजनिते शूले तथा दुष्टव्यधजे च रोगे . शलाका कर्कशा शूलं, खरा दोषपरिप्लुतिम् // चिकित्सामुद्दिशन्नाह-रुजायामित्यादि / निबोध जानीहि / व्रणं विशालं स्थूलाग्रा, तीक्ष्णा हिंस्यादनेकधा॥८२॥ सारिवा उत्पलसारिवा / मृदुभृष्टैरित्यादि / सिद्धार्थकः सर्षपः / जलास्रावं तु विषमा, क्रियासङ्गमथास्थिरा। तदर्थकृत् वेदनारागनाशकृत् / पयस्येत्यादि / पयस्या अर्कपुष्पी, करोति क्षीरकाकोलीत्यन्ये / पत्रं पत्रकम् / दारुपद्मकेत्यादि / एवमेवेति अजाक्षीरान्वितैः दारुपद्मकादिभिः लेपः कार्यः; तद्वद्राक्षादिभिदुष्टशलाकाजनितव्यापदमाह-शलाकेत्यादि / दोषपरिप्लुतिः रपि / रोधसैन्धवेत्यादि / वातघ्नानि भद्रदादीनि / सर्वकर्मसु दोषस्य समन्तादागमनम् / हिंस्यादनेकधेति अनेकप्रकार क्षतं करोतीत्यर्थः / विषमा कृशस्थूला / अस्थिरा वृद्धा मुग्धौ / नस्यालेपनादिषु // 87-94 // 'करोति' इति पदमन्ते निर्दिष्टखात् सर्वत्र संबध्यते ॥४२॥-शाम्यत्येवं न चेच्छूलं स्निग्धविन्नस्य मोक्षयेत् // वर्जिता दोषैस्तस्मादेभिर्हिता भवेत् // 83 // ततः सिरां दहेाऽपि मतिमान् कीर्तितं यथा 95 अष्टाङ्गलायता मध्ये सूत्रेण परिवेष्टिता // एवमप्यशाम्यति शूले किं कुर्यादित्याह-शाम्यत्येवमिअङ्गाष्ठपर्वसमिता वक्रयोर्मुकुलाकृतिः॥ 84 // त्यादि / सिराऽत्र औपनासिका आपाझ्या लालाव्या वा / न ताम्रायसी शातकुम्भी शलाका स्यादनिन्दिता॥ केवलं सिरां मोक्षयेत् दहेद्वा / कीर्तितं यथेति 'भ्रललाटशङ्खवर्जितेत्यादि / एभिर्दोषैरनन्तरोक्तैः कर्कशादिभिर्विरहिता / प्रदेशेषु दहेत्' इत्यादिवाक्येन // 95 // हिता कार्यकारिणी / शातकुम्भी सुवर्णमयी // 83 // 84 // - दृष्टेरतः प्रसादार्थमञ्जने शृणु मे शुभे // रागः शोफोऽव॒दं चोषो बुबुदं शूकराक्षिता // 85 // | मेषशृङ्गस्य पुष्पाणि शिरीषधवयोरपि // 96 // * अधिमन्थादयश्चान्ये रोगाः स्युर्व्यधदोषजाः॥ सुमनायाश्च पुष्पाणि मुक्ता वैदूर्यमेव च // अहिताचारतो वाऽपि यथास्वं तानुपाचरेत् // 86 // अजाक्षारण सपिण्य ताने सप्ताहमावपेत् // 97 // प्रविधाय च तद्वर्तीर्योजयेञ्चाञ्जने भिषक् // इदानीं दुष्टव्यधाहाराचारजान् रोगानाह-राग इत्यादि। चोष आचूष्यत इव वेदनाविशेषः / बुद्धदं बुद्धदाकारो मांस-स्रोतोज विद्रुम फेन सागरस्य मनःशिलाम् // 98 // निर्गमः / शूकराक्षिता अधोदृष्टिखम् / तत्र चिकित्सितमाह-मरिचानि च तद्वर्तीः कारयेच्चापि पूर्ववत // यथाखमित्यादि / यथावं यथात्मीयं, यथादोषमित्यर्थः दृष्टिस्थैर्यार्थमेतत्तु विध्यादञ्जने हितम् // 99 // // 85 // 86 // सिराव्यधेनाप्यवशिष्टदोषकलुषिताया दृष्टेः प्रसादनार्थमजने रुजायामक्षिरागे वा योगान् भूयो निबोध मे॥ | आह-दृष्टेरत इत्यादि / सुमना जाती। आवपेत् प्रतिक्षिपेत् / गैरिकं सारिवा दूर्वा यवपिष्टं घृतं पयः // 87 // 1-2 'मुखालेपः' इति षा० / 3 'मधुकपद्मकैः' इति पा०। 1 'वृद्धः' इति पा०। २'मृद्वी' इति पा० / | 4 'तुल्यानि' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy