SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ अध्यायः 18] सुश्रुतसंहिता / स्रोतोजं सौवीराजनं विद्रुमं प्रवालम् / मेषस्येत्यायेकं, स्रोतो- | वातातपरजोहीने वेश्मन्युत्तानशायिनः॥ जमित्यादि द्वितीयम् // 96-99 // | आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलौ // 6 // भूयो वक्ष्यामि मुख्यानि विस्तरेणाअनानि च // | समौ दृढावसंबाधौ कर्तव्यौ नेत्रकोशयोः॥ कल्पे नानाप्रकाराणि तान्यपीह प्रयोजयेत् // 100 // पूरयेदृतमण्डस्य विलीनस्य सुखोदके // 7 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शाला | आपक्ष्मायात्ततः स्थाप्यं पञ्च तद्वाक्शतानि तु॥ .. क्यतन्ने दृष्टिगतरोगविज्ञानीयो नाम खस्थे,कफे षट्,पित्तेऽष्टी, दश वाते तदुत्तमम् // 8 // सप्तदशोऽध्यायः॥१७॥ रोगस्थानविशेषेण केचित् कालं प्रचक्षते // भूय इत्यादि / कल्पे क्रियाकल्पे // 10 // यथाक्रमोपदिष्टेषु त्रीण्येकं पञ्च सप्त च // 9 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां | दश दृष्ट्यामथाष्टौ च वाकुशतानि विभावयेत् // सुश्रुतव्याख्यायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे ततश्चापाङ्गतःस्नेहं सावयित्वाऽक्षि शोधयेत्॥१० सप्तदशोऽध्यायः // 17 // खिन्नेन यवपिष्टेन, स्नेहवीयेरितं ततः॥ यथाखं धूमपानेन कफमस्य विशोधयेत् // 11 // अष्टादशोऽध्यायः। तर्पणं कथं कार्यमित्याह-संशुद्धत्यादि / संशुद्धदेहशिरस इति सिरामोक्षणविरेचननिरूहशिरोविरेचनैः सम्यकशुद्धकायअथातः क्रियाकल्पं व्याख्यास्यामः॥१॥ | मस्तकस्येत्यर्थः / वेश्मनि गृहे / आधारौ पाली इत्यर्थः / यथोवाच भगवान् धन्वन्तरिः॥२॥ क्लिनेन पानीयालोडितेन / परिमण्डलो वर्तुलौ, द्वावपि नेत्रप्रागुक्ताध्यायेषु चिकित्सितान्यभिहितानि, तेषु चिकित्सि कोशौ परिवार्य स्थितावित्यर्थः / एतेन तिर्यक्पूरणे घृतस्य तेषु सर्वत्र तर्पणादेः क्रियाया अभिहितत्वात् संक्षेपार्थमेकत्र | पात्रोक्ता / समौ अनिनोन्नतो. दृढौ अच्छिद्रौ, असंबाधौ असतर्पणादिकल्पनविस्तराय क्रियाकल्पः प्रतिपाद्यो भवतीत्याह ङ्कटौ / नेत्रकोशयोरित्यत्र 'परितः' इति शेषः / घृतमण्डो घृत. अथात इत्यादि / क्रियाणां तर्पणपुटपाकादीनां कल्पनं करणं स्योपर्यच्छो भागः। सुखोदके उष्णोदके / आपक्ष्मायादित्यत्र क्रियाकल्पः॥१॥२॥ पूरयेदिति संबन्धनीयम् / आपक्ष्मापात् वर्मलोमपर्यन्तमिसर्वशास्त्रार्थतत्त्वज्ञस्तपोदृष्टिरुदारधीः॥ त्यर्थः / एतेनोवं पूरणे घृतस्य मात्रोका भवति / तर्पणं कियवैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः॥३॥ कालं स्थाप्यमिति दर्शयन्नाह-तत इत्यादि / तच्च प्रमाण क्रियाकल्पविषयेऽपि प्रानिर्दिष्टं यत् तर्पणादि तत्पूर्वकर्मप्र- मुत्तमं, दोषबलापेक्षया पुनहींसोऽपि कर्तव्यः / इदानी खमतं * धानकर्महीनयोगातियोगोत्तरकर्मभिर्निर्दिदिक्षुराह-सर्वशास्त्रा- | प्रदर्य परमतमपि दर्शयन्नाह-रोगेत्यादि / रोगस्थानविशे थेत्यादि। सर्वशास्त्रार्थतत्त्वज्ञादिगुणयुक्तः काशिपतिर्मुनिर्वश्वामित्रं |घेणेति सन्धिवम॑शुक्लादिभेदेनेत्यर्थः / कथं रोगस्थानविशेषेण शिष्यं शशासेति पिण्डार्थः / तपसा दृष्टिदर्शनं विशेषज्ञानोदयो कालं प्रचक्षते इत्याह-यथाक्रमोपदिष्टेष्वित्यादि / यथाक्रमयस्यासौ तपोदृष्टिः / उदारा महती धीर्यस्य स उदारधीः। कथितेषु सन्ध्यादिरोगस्थानेष्वित्यर्थः। तत्र त्रीणि वाक्शतानि विश्वामित्रस्यापत्यं वैश्वामित्रः सुश्रुतस्तम् / शशास शिक्षितबा- सन्धौ, वमन्येकं, शुक्ले पञ्च, कृष्णे सप्त, सर्वत्र दश, दृष्टानित्यर्थः / अथशब्दो मङ्गलार्थः / काशिपतिर्मुनिरिति राजर्षिः | वपि दश अष्टौ वा / तत इत्यादि / अपाङ्गतः अपात्रात्, धन्वन्तरिरित्यर्थः // 3 // भ्रपुच्छान्तप्रदेशादित्यर्थः / स्नेहं स्रावयित्वा शलाकाकृतद्वारेण / तर्पणं पुटपाकश्च सेक आश्योतनाञ्जने // स्नेहवीर्येरितमित्यादि / स्नेहवीर्येरितं नेहशक्त्या प्रेरितम् / ततः तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे // 4 // स्नेहापनयनानन्तरम् / यथाखं धूमपानेनेति कफप्रत्यनीकेन कास्ताः क्रिया यासां कल्पनमित्याह-तर्पणमित्यादि / यानि शिरोविरेचनधूमपानेनेत्यर्थः // 5-11 // तर्पणपुटपाकादीनि तत्र तत्र वाताभिष्यन्दादावुपदिष्टानि संक्षे-एकाहं वा व्यहं वाऽपि पश्चाहं चेष्यते परम्॥ पतः कथितानि तेषां विस्तरं मत्सकाशान्निबोध जानीहीति कति दिनानि तर्पणप्रयोगस्तदाह-एकाहमित्यादि / एकाहं पिण्डार्थः / शिरोबस्तिः सर्वेन्द्रियतर्पणात् तर्पणोक्तरेवोत्तो वाते, त्र्यहं पित्ते, पञ्चाहं कफे इति गयी; एकाहं न्यूनमन्तव्यः, पुटपाकसेकाश्योतनान्यपि स्नेहयुक्तानि तर्पणरूपत्वात | दोष, त्र्यहं मध्यदोष, पञ्चाहमधिकदोषे इति जेजटाचार्यः। तर्पण एवान्तर्भवन्ति, यत् पुनरुपादानं पुटपाकादीनां तद्रू परमित्युत्कृष्टप्रमाणं यथा स्यात् ; एतेनातः परं तर्पणं न क्षाणां पुटपाकादीनां ग्रहणाय कृतमित्यर्थः // 4 // योज्यम् / तच तर्पणं विदेहानुमतेन निरन्तरं दिनान्तरं धन्तरं संशुद्धदेहशिरसो जीर्णान्नस्य शुभे दिने // त्र्यन्तरं वा योज्यम् / तथा च विदेहः,-"खखवृत्ते विधा तव्यं द्यन्तरं तर्पणं भवेत् / अहन्यहनि वातोत्थे, रक्तपित्ते पूर्वाह्ने वाऽपराह्ने वा कार्यमणोस्तु तर्पणम् // 5 // दिनान्तरम् // तर्पणं सन्निपातोत्थे यन्तरं, त्र्यन्तरं कफे"१'तपोनिधिः' इति पा०। २'सेकयुक्तानि' इति पा० / इति / मु० सं० 80
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy