SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ 634 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतन्त्र तर्पणे तृप्तिलिङ्गानि नेत्रस्येमानि लक्षयेत् // 12 // पानाक्षमाश्च ये दुर्बलारोचकिप्रभृतयः नहपानं न क्षमन्ते ते सुखस्वप्नावबोधत्वं वैशचं वर्णपाटवम् // | पुटपाकमपि न क्षमन्ते इत्यर्थः // 19 ॥निवृतियाधिविध्वंसः क्रियालाघवमेव च // 13 // ततः प्रशान्तदोषेषु पुटपाकक्षमेषु च // 20 // ' तर्पणे इत्यादि / वैशयं मलाभावः / वर्णपाटवं श्वेतत्वादे- पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत् // . वर्णस्य यथार्थग्रहण: अन्ये तु नेत्रगतस्यैव शुककृष्णादेवर्णस्य | स्नेहनो लेखनीयश्च रोपणीयश सत्रिधा // दैमल्यमाहः। निवृतिः तात्कालिकं सुखमुत्पन्नम् / क्रियालाघव ___इदानीं पुटपाकस्यावस्थिकं कालमुद्दिशन्नाह-तत इत्यादि / मिति क्रियाणां निमेषोन्मेषादीनां शीघ्रता; अन्ये तु क्रिया निमे एवंभूतेषु नेत्रेषु भिषजा पुटपाकः प्रयोक्तव्यो भवेदिति षोन्मेषणादिकाः, लाघवं नेत्रयोरेव लघुतेत्याहुः॥ 12 // 13 // पिण्डार्थः / प्रशान्तदोषेष्विति प्रशब्दोऽयमादिकर्मणि, तेन गुर्वाविलमतिस्निग्धमश्रुकण्डूपदेहवत् // प्रथमकर्मशान्तावस्थदोषेवित्यर्थः / पुटपाकक्षमेषु चेति तर्पशेयं दोषसमत्कृिष्ट नेत्रमत्यर्थतर्पितम् // 14 // णनस्यस्नेहपानाहेष्वित्यर्थः; तर्पणाधनहाणि पुनः पुटपाकं न अतितर्षितस्य नेत्रस्य लक्षणमाह-गुवाविलमित्यादि / | क्षमन्ते / नेहन इत्यादि // 20 // 21 // आविलम् आकुलं, दोषसमुक्लिष्टं दोषव्याप्तम् // 14 // हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि च लेखनः॥ रूक्षमाविलमनाढ्यमसहं रूपदर्शने // दृष्टबलार्थमपरः पित्तासृग्वणवातनुत् // 22 // व्याधिवृद्धिश्च तज्ज्ञेयं हीनतर्पितमक्षि च // 15 // / तेषां त्रिविधानामपि विषयमाह-हित इत्यादि / अपर __ हीनतर्पितस्य नयनस्य लक्षणमाह-रूक्षमित्यादि / अस्रा इति रोपणीयः पुटपाक इत्यर्थः / “हितः स्निग्धोऽतिरूक्षस्य' व्यम् अश्रुबहुलम् // 15 // इत्यत्र 'त्रिविधः स हितो रूक्षे' इति केचित् पठन्ति / 'पित्ताअनयोर्दोषवाहुल्यात् प्रयतेत चिकित्सिते // सूरव्रणवातनुत्' इत्यत्र 'पित्तामृग्वणनाशन' इति पठन्ति // 22 // धूमनस्याअनैः सेकै रूक्षैः स्निग्धैश्च योगवित् // 16 // स्नेहमांसवसामजमेदःस्वाद्वोषधैः कृतः॥ इदानीमतितृप्तातृप्तयोश्चिकित्सामुद्दिशन्नाह-अनयोरित्यादि / लेहनः पुटपाकस्तु धायों द्वे वाकशते तु सः // 23 // एतै मनस्याङ्जनसेकै रूक्षैः पित्तश्लेष्मभूयिष्ठे, वातभूयिष्ठे तु स्निग्धैरिति / योगवित् शास्त्रविद्वैद्यः // 16 // स्नेहनपुटपाकमाह-स्नेहेत्यादि / स्नेहमांसमिति नेहप्रधान मांसम् , आनूपमित्यर्थः, 'सर्पिर्मास' इति केचित् पठन्ति / ताम्यत्यति विशुष्कं यदूक्षं यञ्चातिदारुणम् // खाद्वौषधैः काकोल्यादिभिः, कृतः संस्कृतः // 23 // .: शीर्णपक्ष्माविलं जिलं रोगक्लिष्टं च यद्धृशम् // 17 // तदक्षि तर्पणादेव लभेतोर्जामसंशयम् // जाङ्गलानां यकृन्मांसैलेखनद्रव्यसंभृतैः // तर्पणविषयं निर्दिशन्नाह-ताम्यतीत्यादि / ताम्यति अन्ध कृष्णलोहरजस्ताम्रशङ्ख विद्रुमसिन्धुजैः // 24 // कारमिव पश्यति / अतिविशुष्कम् अश्रुरहितम् / रूक्षम् अस्नि समुद्रफेनकासीसस्रोतोजदधिमस्तुभिः // ग्धच्छवि / दारुणं कठिनवम / जिलं रूपक्रियासु जडम् / / लेखनो वाक्शतं तस्य परं धारणमुच्यते // 25 // ऊर्जा बलम् // 17 // लेखनपुटपाकमाह-जाङ्गलानामित्यादि / जाजला एणादुर्दिनात्युष्णशीतेषु चिन्तायासभ्रमेषु च // 18 // दयः। यकृत् कालखण्डानि, मांसानि च कालखण्डासन्नान्येव / अशान्तोपद्रवे चाक्षिण तर्पणं न प्रशस्यते // विद्रुमः प्रवालः, सिन्धुजं सैन्धवम् // 24 // 25 // तपेणाविषयमाह-दुर्दिनेत्यादि / अशान्तोपद्रवे चेति | स्तन्यजाङ्गलमध्वाज्या कद्व्यविपाचितः॥ अशान्ता अखेल्पीभूता उदीर्णवेदनादय उपद्रवा यत्र तस्मिन् लेखनात्रिगुणं धार्यः पुटपाकस्तु रोपणः // 26 // // 18 // -- रोपणपुटपाकमाइ----स्तन्यजाङ्गलेत्यादि / स्तन्यं स्त्रीस्तन्यं, पुटपाकस्तथैतेषु, नस्यं येषु च गर्हितम् // 19 // जाङ्गलेल्यत्र मांसमिति शेषः; 'मध्वाज्य' इत्यत्र 'मेध्याज्य' इति तर्पणारं न ये प्रोक्ताः स्नेहपानाक्षमाश्च ये // केचित् पठन्ति, मेध्याज्यं गव्यं घृतमिति व्याख्यानयन्ति 26 __ इदानीं पुटपाकस्य विषयाविषयमाह-पुटपाक इत्यादि / वितरेत्तर्पणोक्तं तु धूमं हित्वा तु रोपणम् // पुटपाकस्तथैतेष्विति एतेषु पूर्वोक्तेषु तर्पणाहेषु पुटपाकस्तथाऽ- स्नेहस्वेदौ द्वयोः कार्यों, कार्यो नैव च रोपणे // 27 // हतीत्यर्थः / अयं पुटपाकस्य विषयः, अविषयस्तु नस्यं येषु च इदानी स्नेहनलेखनयोः पूर्वकर्माह-वितरेदित्यादि / रोपणं गर्हितमित्यादिकः। नस्यं येषु च गर्हितमिति येषु नस्यं गर्हितं पुटपाकं परित्यज्य तर्पणोकं धूमं द्वयोर्वितरेत् कुर्यात् , तथा तेषु पुटपाकोऽपि गर्हितः। तर्पणाऱ्या न ये प्रोक्ता इति ये चिन्ता- स्नेहस्खेदौ द्वयोरेव कार्याविति पिण्डार्थः॥ 27 // भ्रमगृहीतादयस्तर्पणं नार्हन्ति ते पुटपाकमपि नार्हन्ति / स्नेह- | एकाहं वा द्यहं वाऽपि व्यहं वाऽप्यवचारणम् // १'आमताभूता'। | एकाहमित्यादि / एकाहं श्लैष्मिके नेत्ररोगे पुटपाकस्यावचा.
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy