Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 768
________________ अध्यायः 39] सुश्रुतसंहिता / 671 शिष्यास्तं देवमासीनं पप्रच्छुः मुश्रुतादयः॥ नाऽस्माकं ब्रूहीति संबन्धः / सर्वकायचिकित्साखिति सर्वस्मिन् व्रणस्योपद्रवाः प्रोक्ता व्रणिनामप्यतः परम् // 4 // काये चिकित्सा तासु / ये दृष्टा उपद्रवा ज्वरादयः / परमर्षिणा समासाद व्यासतश्चैव ब्रूहि नो भिषजांवर॥ | धन्वन्तरिणा / अत्र चिकित्साशब्देन प्रतिकार उच्यते; अन्ये इदानीं ज्वरप्रतिषेधरूपां धन्वन्तरिस्तुति प्रतिपादयन् ज्वर- खत्र चिकित्साशब्देन चिकित्साशास्त्रमभिधाय मूलतत्राणामौ• प्रतिपादनहेतुकं धन्वन्तरि गुरुं प्रति शिष्याणां प्रश्नमाह- पधेनवौरभ्रादीनां चिकित्साशास्त्राणामवरोधं मन्यन्ते; अपरे येनामृतमपामित्यादि / येन धन्वन्तरिणा / अपा मध्यात् क्षीरा- 'षटूसु कायचिकित्सासु' इति पठन्ति, तेषां मते षदशब्देन र्णवमध्यात् / उद्धृतम् आनीतम् / पूर्वजन्मनि देवत्वे सति / यतो अग्निवेशमेडजातूकर्णहारीतक्षारपाणिपराशरप्रोकाः यस्मात् / त्रिदशेश्वरात् धन्वन्तरेः / अमरखं संप्राप्ताः अमृत- षट् चिकित्सा लभ्यन्ते; अत्र पक्षे 'परमर्षिणा' इत्यत्र 'परमदानेन; त्रिदशा देवा अमृतप्राया अमरखं संप्राप्ताः / तं देवं र्षिभिः' इति पाठः // 5-7 // धन्वन्तरिनामानम् / आसीनम् उपविष्टम् / पप्रच्छुः पृष्टवन्तः। तेषां तद्वचनं श्रुत्वा प्राब्रवीद्विषजांवरः॥ जेजटाचार्यस्तु 'त्रिदशास्त्रिदशेश्वरा' इति पठित्वा यतो ज्वरमादौ प्रवक्ष्यामि स रोगानीकराट् स्मृतः॥८॥ यस्मात् धन्वन्तरेस्त्रिदशा देवा अमृतप्राप्त्या अमरत्वं संप्राप्ताः | रुद्रकोपाग्निसंभूतः सर्वभूतप्रतापनः॥ सन्तः त्रिदशेश्वराः सजाता इति व्याख्यानयन्ति / अत्र येनामृत-तैस्तै मभिरन्येषां सरवाना परिकीत्येते // 9 // मित्यादिश्लोके अमृतामरयो मज्वरप्रतिषेधादी मङ्गलार्थमुक्तम्। सिमानामा भिजाती। यद्यपि प्राक् सुश्रुतस्य प्रश्नकर्तृत्वेन प्राधान्यं, तथाऽप्यत्र सर्वे तथाऽप्यत्र सव- ज्वरमादाविल्यादि / स इति ज्वरः / रोगानीकराविति रोगसषामनुप्रहाय प्रश्नऽधिकारः / कि पप्रच्छुरित्याह-वणस्योपद्रवाजा नामभिः पाकलाभितापखोकमकाइत्यादि / व्रणस्योपदवा वेदनावर्णाघावादयः / प्रोक्ता व्रणास्राव दिभिः / अन्येषां सत्त्वानां गजावादीनाम् // 8 // 9 // विज्ञानीयादिषु / व्रणिनामिति व्रणिनः पुरुषाः, तेषामुपद्रवा जन्मादौ निधने चैव प्रायो विशति देहिनम् // ज्वरातीसारादयः, तान् समासात् संक्षेपतः, व्यासतो विस्तारात्; हे भिषजांवर नोऽस्माकं ब्रूहि / अन्ये तु व्रणस्योपद्रवा अतः सर्वविकाराणामयं राजा प्रकीर्तितः // 10 // वर्णानाववेदनादयः प्रोक्ताः, व्रणिनामपि समासात् प्रोकाः | - इदानीमुक्तमेव रोगसमूहराट्त्वं सहेतुकं कृत्वा प्रतिपादयतितथा च-"विसर्पः पक्षघातश्च सिरास्तम्भोऽपतानकः। मोहो जन्मेत्यादि / प्रायो विशेषेण // 10 // न्मादौ व्रणरुजा ज्वरस्तृष्णा हनुग्रहः // कासश्छर्दिरतीसारो ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम्॥ . हिका श्वासः सवेपथुः / षोडशोपद्रवाः प्रोक्ता व्रणिनां व्रणचि- कर्मणा लभते यस्माद्देवत्वं मानुषादपि // 11 // न्तकैः"-इति; व्यासतश्चातः परं ब्रहीति व्याख्यानयन्ति पुनश्चैव च्युतः खगोन्मानुष्यमनुवर्तते॥ तस्मात्ते देवभावेन सहन्ते मानुषा ज्वरम् // 12 // उपद्रवेण जुष्टस्य व्रणः कृच्छ्रेण सिध्यति // 5 // | शेषाः सर्वे विपद्यन्ते तैर्यग्योना ज्वरार्दिताः॥ उपद्रवास्तु वणिनः कृच्छ्रसाध्याः प्रकीर्तिताः॥ / तिर्यग्योनयस्तेन पीडिता विपद्यन्त एवेति प्रतिपादयितुं प्रक्षीणबलमांसस्य शेषधातुपरिक्षयात् // 6 // ज्वरप्रभावमाह-ऋते इत्यादि / ऋते विना / नान्यो विषहते तस्मादुपद्रवान् कृत्वान् ब्रू नःसचिकित्सितान्॥ नान्यः सोढुं शक्नोति / देवाः खतपोमाहात्म्यात् सहन्ते सर्षकायचिकित्सासु ये दृष्टाः परमर्षिणा॥७॥ मनुष्याः कथं सोढुं समर्थोः उच्यते-कर्मणेत्यादि; एनं पाठ न पर व्रणितोपद्रवाणामनभिहितखात् तान् प्रति प्रश्नः, | केचिन पठन्ति, इश क्रम निचया नास्ति यत्खगाण्युता किं तर्हि सोपद्रवस्यं कृच्छ्रेण व्रणप्रशान्तिः व्रणितोपद्रवाणां च | मानुष एव भवति // 11 // १२॥कृच्छ्रसाध्यसमिति हेतुद्वयेन पुनः शिष्याणां प्रश्नमाह-उप- खेदावेरोधः सन्तापः सर्वाङ्गग्रहणं तथा // 13 // द्रवेण जुष्टस्येत्यादि / उपद्रवेण वरादिना युक्तस्य पुरुषस्य विकारा युगपद्यस्मिन् ज्वरः स परिकीर्तितः॥ अन्ये तु 'उपद्रवेण जुष्टस्तु' इति व्रणविशेषणं पठन्ति, इदानीं ज्वरस्य खरूपमाह-खेदावरोध इत्यादि / खेदीतन्मते उपद्रवेण वणवेदनादिना, जुष्टो व्याप्तः / कृच्छेण | वरोधः खेदानिर्गमः; एतच्च प्रायिकं लक्षणं, पैत्तिके खेदनिर्गकष्टेन / व्रणिन उपद्रवा ज्वरादिकाः, विसर्पादिका इत्यन्ये / मात् / सन्ताप इति सन्तापयतीति संशब्दान्मानसोऽपि कीहशस्य व्रणिन उपद्रवाः कृच्छ्रसाध्याः इत्याह-प्रक्षीणबलमा- तापोऽभिप्रेतः तथा चोकं,-'सन्तापो देहमानस' इति / सस्येत्यादि / बलम् उत्साहलक्षणं, मांसम् उपचयलक्षणम् / सर्वाङ्गप्रहणं वेदनया। युगपदिति एककाले / खेदावरोध' इत्यत्र शेषधातवो मेदःप्रभृतयः, तेषां परिक्षयात्; रकस्य तु मांसा- 'वेगोपरोधः' इत्यन्ये पठन्ति; वेगोपरोधो वातमूत्रपुरीषादीनाश्रयत्वान्मासप्रहणेनैव ग्रहणम् / तस्मादिति यस्मादुपद्रवजुष्ट-मनिर्गमः ॥१३॥स्थातिकृच्छ्रखं तस्मात् कृत्वान् समस्तानुपद्रवान् सचिकित्सितान्। १'देहिनः' इति 'देहिनाम्' इति च पा० / 2-3-4 1 वर्णवेदनादिना' इति पा०। | 'स्वेदोपरोधा' इति पा०॥

Loading...

Page Navigation
1 ... 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922