Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 755
________________ 658 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं नसकर्म आदी यस्य तनस्यकर्मादि, तच्च वमनं विहाय विरे- अनन्तवाते कर्तव्यः सूर्यावर्तहरो विधिः॥ 36 // कादिकर्मचतुष्टयम् / ये तु सूर्यावर्तविपर्ययं पठन्ति तत्रापीद- सिराव्यधश्च कर्तव्योऽनन्तवातप्रशान्तये // मेव चिकित्सितम् // 30 // आहारश्च विधातव्यो वातपित्तविनाशनः॥३७॥ भोजनं जाङ्गलप्रायं क्षीरानविकृतिघृतम् // मधुमस्तकसंयावघृतपूरैश्च भोजनम् // थाहार नियमयन्नाह-भोजनेत्यादि // केचिदत्रानन्तवातचिकित्सितं पठन्ति; तदाह-अनन्तवाते | इत्यादि / मधुमस्तकाः रखजुकाः, संयावः कण्डकघृतैश्चातुर्जाततथाऽर्धभेदके व्याधौ प्राप्तमन्यच्च यद्भवेत् // 31 // कापरसुगन्धः लप्सिकेति लोके, घृतपूरः 'घेवर' इति प्रसिद्धः शिरीषमूलकफलैरवपीडोऽनयोर्हितः॥ // 36 // ३७॥वंशमूलककर्पूरैरवपीडं प्रयोजयेत् // 32 // अवपीडो हितश्चात्र वचामागधिकायुतः॥ क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके // 38 // मधुकेनावपीडो वा मधुना सह संयुतः॥ 33 // जागलानां रसैः स्निग्धैराहारश्चात्र शस्यते // मनःशिलावपीडो वा मधुना चन्दनेन वा॥ शकचिकित्सामाह-क्षीरेत्यादि / क्षीरसपिरिति अर्दि- . अर्धावभेदकचिकित्सितमाह-तथाऽर्धमेदके इत्यादि / न तचिकित्सितेऽक्षितर्पणार्थ यदुक्तम् / जाजलानामित्यत्र केचिदौदकेवलं सूर्यावर्ते नस्यकर्मादिभेषजं जाङ्गलप्रायं भोजनं क्षीरानवि-| कानामिति पठन्ति, तन्नेच्छति गयी // ३८॥कृतिघृतं प्रयोजयेत् तथाऽर्धावभेदकेऽपि प्राप्तमन्यच्च यद्भवेदिति | शतावरी तिलान् कृष्णान् मधुकं नीलमुत्पलम् 39 अन्यदपि स्नेहसिराव्यधावपीडकर्णशूलोक्तदीपिकातैलादि यत् दूर्वा पुनर्नवां चैव लेपे साध्ववचारयेत् // प्राप्तं युक्तं भवेत् तत् कर्तव्यम् / गयी तु अन्यच्छब्देन वक्ष्य- महासुगन्धामथवा पालिन्दी चाम्लपेषिताम् // 40 // माणं शिरीषमूलकफलैरित्यादिकमिच्छति / शिरीषेत्यादि / शिरोलेपमाह-शतावरीमित्यादि / शतावर्यादिभिः क्षीर-.' अनयोः सूर्यावर्तार्धभेदकयोः / अवपीज्य दीयत इत्यवपीडो | पिष्टैः शिरोलेपः / महासुगन्धामित्यादि / महासुगन्धा उत्पनस्यभेद इत्यर्थः / वंशेत्यादि / अत्रेति अनयोः सूर्यावर्तार्धमेद | लसारिवा, सर्पसुगन्धामपरे / पालिन्दी कालवल्ली / अम्लं कयोः / मधुकं यष्टीमधुकं, मनःशिलावपीडो मधुनेत्येको योगः, कालिकम् // 39 // 40 // . . चन्दनेन चेति द्वितीयः / केचिदत्र चन्दनशब्देन मधूकसारं | व्याख्यानयन्ति // 31-33 // शीतांश्चात्र परीषेकान् प्रदेहांश्च प्रयोजयेत् // तेषामन्ते हितं नस्यं सर्पिर्मधुरसान्वितम् // 34 // शीतपरिषेकान् शीतवीर्यविदारिगन्धादिकाकोल्याद्युत्पलादिकषा अनुक्तानप्यत्र परिषेकप्रदेहानिर्दिशन्नाह-शीतानित्यादि / अवपीडैनिर्जितकफस्य पश्चात्कर्माह-तेषामित्यादि / तेषाम् | यकृतान् , शीतप्रदेहानेतेषामेव कल्कैरम्लपिष्टैः कृतान् ॥अवपीडानाम् , अन्ते अवसाने, मधुरकान्वितं काकोल्यादिगण | अवपीडश्च देयोऽत्र सूर्यावर्तनिवारणः॥४१॥ कल्कशृतं घृतं नस्ये प्रयोज्यम् / अन्ये मधुरसां मूर्वा मन्यन्ते / ___ अवपीडश्चेत्यादि / सूर्यावर्तनिवारणोऽवपीडः 'शिरीषमूलककेचित्तेषामित्यत्र तयोरिति पटन्ति, व्याख्यानयन्ति. च फलैरवपीडोऽनयोहित' इत्याद्युक्तः // 41 // अन्तेऽवपीडानामवसाने मधुरसान्वितसर्पिस्तयोः सूर्यावर्तार्धमेदकयोर्नस्ये हितं, वातपित्तोत्तरावस्थायां घृतनस्यम् // 34 // कृमिक्षयकृतौ हित्वा शिरोरोगेषु बुद्धिमान् // मधुतैलसमायुक्तैः शिरांस्यतिविरेचयेत् // 42 // सारिवोत्पलकुष्ठानि मधुकं चाम्लपेषितम् // | पश्चात्सर्षपतैलेन ततो नस्यं प्रयोजयेत् // सर्पिस्तैलयुतो लेपो द्वयोरपि सुखावहः॥ 35 // . | इदानीं शिरोरोगाणां सामान्यचिकित्सामाह-कृमीत्यादि / एष एव प्रयोक्तव्यः शिरोरोगे कफात्मके // कृमिक्षयकृतौ शिरोरोगी परित्यज्यान्येषु शिरोरोगेषु मधुतैल- इदानीं शिरोलेपमाह-सारिवेत्यादि / सारिवा प्रसिद्धा, समायुक्तैः शिरोविरेचनद्रव्यर्बुद्धिमान् वैद्यः शिरांसि अतिविरेउत्पलं नीलोत्पलम् / अम्लपेषितं काजिकपेषितम् / द्वयोः सूर्या-चयेत्, नस्यं दद्यादित्यर्थः / मूलानिलोन्मूलनवात् स्त्यानभूतवार्धावभेदकयोः / अयमपि शिरोलेपो वातपित्तोत्तरावस्थायां कफविनाशनखाच सर्षपतैलेन नस्यम् / अन्ये तु 'पश्चात् सर्पिः प्रयोक्तव्यः / एष इत्यादि / एष एवेति शिरीषफलाद्यवपीडः सुखोष्णं तु नस्यतस्तु प्रशस्यते' इति पठन्ति तेषामयमभिप्रायःकफनिमित्त शिरोरोगे प्रयोक्तव्यः / यद्यपि कफशिरोरोगस्य शिरोविरेचनेन कफे विजिते सति वातपित्तजयार्थ सर्पिनेस्यम् चिकित्सोक्ता तथाऽप्यवसरप्राप्तखात् पुनरुका / अन्ये 'शिरो- ॥४२॥रोगे कफात्मके' इत्यत्र 'क्षयात्मके' इति पठन्ति / तनेच्छतिनचेच्छान्ति व्रजन्त्येवं स्निग्धस्विन्नांस्ततो भिष४३ जेजटाचार्यः। अपरे त 'एभिरेव प्रयोक्तव्यः शिरोरोगेऽनि पश्चादुपाचरेत्सम्यक सिराणामथ मोक्षणैः॥ . लात्मके' इति पठन्ति / एभिरेवेति अनन्तरोक्तसारिवोत्पलकुछादिभिः॥ 35 // १'सूर्यावरितः' इति पा० /

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922