________________ 658 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं नसकर्म आदी यस्य तनस्यकर्मादि, तच्च वमनं विहाय विरे- अनन्तवाते कर्तव्यः सूर्यावर्तहरो विधिः॥ 36 // कादिकर्मचतुष्टयम् / ये तु सूर्यावर्तविपर्ययं पठन्ति तत्रापीद- सिराव्यधश्च कर्तव्योऽनन्तवातप्रशान्तये // मेव चिकित्सितम् // 30 // आहारश्च विधातव्यो वातपित्तविनाशनः॥३७॥ भोजनं जाङ्गलप्रायं क्षीरानविकृतिघृतम् // मधुमस्तकसंयावघृतपूरैश्च भोजनम् // थाहार नियमयन्नाह-भोजनेत्यादि // केचिदत्रानन्तवातचिकित्सितं पठन्ति; तदाह-अनन्तवाते | इत्यादि / मधुमस्तकाः रखजुकाः, संयावः कण्डकघृतैश्चातुर्जाततथाऽर्धभेदके व्याधौ प्राप्तमन्यच्च यद्भवेत् // 31 // कापरसुगन्धः लप्सिकेति लोके, घृतपूरः 'घेवर' इति प्रसिद्धः शिरीषमूलकफलैरवपीडोऽनयोर्हितः॥ // 36 // ३७॥वंशमूलककर्पूरैरवपीडं प्रयोजयेत् // 32 // अवपीडो हितश्चात्र वचामागधिकायुतः॥ क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके // 38 // मधुकेनावपीडो वा मधुना सह संयुतः॥ 33 // जागलानां रसैः स्निग्धैराहारश्चात्र शस्यते // मनःशिलावपीडो वा मधुना चन्दनेन वा॥ शकचिकित्सामाह-क्षीरेत्यादि / क्षीरसपिरिति अर्दि- . अर्धावभेदकचिकित्सितमाह-तथाऽर्धमेदके इत्यादि / न तचिकित्सितेऽक्षितर्पणार्थ यदुक्तम् / जाजलानामित्यत्र केचिदौदकेवलं सूर्यावर्ते नस्यकर्मादिभेषजं जाङ्गलप्रायं भोजनं क्षीरानवि-| कानामिति पठन्ति, तन्नेच्छति गयी // ३८॥कृतिघृतं प्रयोजयेत् तथाऽर्धावभेदकेऽपि प्राप्तमन्यच्च यद्भवेदिति | शतावरी तिलान् कृष्णान् मधुकं नीलमुत्पलम् 39 अन्यदपि स्नेहसिराव्यधावपीडकर्णशूलोक्तदीपिकातैलादि यत् दूर्वा पुनर्नवां चैव लेपे साध्ववचारयेत् // प्राप्तं युक्तं भवेत् तत् कर्तव्यम् / गयी तु अन्यच्छब्देन वक्ष्य- महासुगन्धामथवा पालिन्दी चाम्लपेषिताम् // 40 // माणं शिरीषमूलकफलैरित्यादिकमिच्छति / शिरीषेत्यादि / शिरोलेपमाह-शतावरीमित्यादि / शतावर्यादिभिः क्षीर-.' अनयोः सूर्यावर्तार्धभेदकयोः / अवपीज्य दीयत इत्यवपीडो | पिष्टैः शिरोलेपः / महासुगन्धामित्यादि / महासुगन्धा उत्पनस्यभेद इत्यर्थः / वंशेत्यादि / अत्रेति अनयोः सूर्यावर्तार्धमेद | लसारिवा, सर्पसुगन्धामपरे / पालिन्दी कालवल्ली / अम्लं कयोः / मधुकं यष्टीमधुकं, मनःशिलावपीडो मधुनेत्येको योगः, कालिकम् // 39 // 40 // . . चन्दनेन चेति द्वितीयः / केचिदत्र चन्दनशब्देन मधूकसारं | व्याख्यानयन्ति // 31-33 // शीतांश्चात्र परीषेकान् प्रदेहांश्च प्रयोजयेत् // तेषामन्ते हितं नस्यं सर्पिर्मधुरसान्वितम् // 34 // शीतपरिषेकान् शीतवीर्यविदारिगन्धादिकाकोल्याद्युत्पलादिकषा अनुक्तानप्यत्र परिषेकप्रदेहानिर्दिशन्नाह-शीतानित्यादि / अवपीडैनिर्जितकफस्य पश्चात्कर्माह-तेषामित्यादि / तेषाम् | यकृतान् , शीतप्रदेहानेतेषामेव कल्कैरम्लपिष्टैः कृतान् ॥अवपीडानाम् , अन्ते अवसाने, मधुरकान्वितं काकोल्यादिगण | अवपीडश्च देयोऽत्र सूर्यावर्तनिवारणः॥४१॥ कल्कशृतं घृतं नस्ये प्रयोज्यम् / अन्ये मधुरसां मूर्वा मन्यन्ते / ___ अवपीडश्चेत्यादि / सूर्यावर्तनिवारणोऽवपीडः 'शिरीषमूलककेचित्तेषामित्यत्र तयोरिति पटन्ति, व्याख्यानयन्ति. च फलैरवपीडोऽनयोहित' इत्याद्युक्तः // 41 // अन्तेऽवपीडानामवसाने मधुरसान्वितसर्पिस्तयोः सूर्यावर्तार्धमेदकयोर्नस्ये हितं, वातपित्तोत्तरावस्थायां घृतनस्यम् // 34 // कृमिक्षयकृतौ हित्वा शिरोरोगेषु बुद्धिमान् // मधुतैलसमायुक्तैः शिरांस्यतिविरेचयेत् // 42 // सारिवोत्पलकुष्ठानि मधुकं चाम्लपेषितम् // | पश्चात्सर्षपतैलेन ततो नस्यं प्रयोजयेत् // सर्पिस्तैलयुतो लेपो द्वयोरपि सुखावहः॥ 35 // . | इदानीं शिरोरोगाणां सामान्यचिकित्सामाह-कृमीत्यादि / एष एव प्रयोक्तव्यः शिरोरोगे कफात्मके // कृमिक्षयकृतौ शिरोरोगी परित्यज्यान्येषु शिरोरोगेषु मधुतैल- इदानीं शिरोलेपमाह-सारिवेत्यादि / सारिवा प्रसिद्धा, समायुक्तैः शिरोविरेचनद्रव्यर्बुद्धिमान् वैद्यः शिरांसि अतिविरेउत्पलं नीलोत्पलम् / अम्लपेषितं काजिकपेषितम् / द्वयोः सूर्या-चयेत्, नस्यं दद्यादित्यर्थः / मूलानिलोन्मूलनवात् स्त्यानभूतवार्धावभेदकयोः / अयमपि शिरोलेपो वातपित्तोत्तरावस्थायां कफविनाशनखाच सर्षपतैलेन नस्यम् / अन्ये तु 'पश्चात् सर्पिः प्रयोक्तव्यः / एष इत्यादि / एष एवेति शिरीषफलाद्यवपीडः सुखोष्णं तु नस्यतस्तु प्रशस्यते' इति पठन्ति तेषामयमभिप्रायःकफनिमित्त शिरोरोगे प्रयोक्तव्यः / यद्यपि कफशिरोरोगस्य शिरोविरेचनेन कफे विजिते सति वातपित्तजयार्थ सर्पिनेस्यम् चिकित्सोक्ता तथाऽप्यवसरप्राप्तखात् पुनरुका / अन्ये 'शिरो- ॥४२॥रोगे कफात्मके' इत्यत्र 'क्षयात्मके' इति पठन्ति / तनेच्छतिनचेच्छान्ति व्रजन्त्येवं स्निग्धस्विन्नांस्ततो भिष४३ जेजटाचार्यः। अपरे त 'एभिरेव प्रयोक्तव्यः शिरोरोगेऽनि पश्चादुपाचरेत्सम्यक सिराणामथ मोक्षणैः॥ . लात्मके' इति पठन्ति / एभिरेवेति अनन्तरोक्तसारिवोत्पलकुछादिभिः॥ 35 // १'सूर्यावरितः' इति पा० /