Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 691
________________ 594 निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पस्थानं कीटदष्टवणान् सर्वानहिदष्टवणानपि // इह विंशत्यधिकाध्यायशते येऽर्थाः शालाक्यादयो नाममात्रेणोआदोहपाकात्तान् सर्वाश्चिकित्सेदुष्टवद्भिषम् // 135 द्दिष्टा नतु प्रपञ्चेन निर्दिष्टाः, तानथ अनन्तरमुत्तरे वक्ष्यामि 140 लूतानामपि कीटवात् सामान्येनैव कीटविषोत्थवणानां तथा सनातनत्वाद्वेदानामक्षरत्वात्तथैव च // तादृशानामहिदष्टवणानामपि दुष्टवणवञ्चिकित्सामाह-कीटदष्ट- तथा दृष्टफलत्वाच्च हितत्वादपि देहिनाम॥१४॥ प्रणानित्यादि / आदाहपाकादिति यावद्दाहपाको तिष्ठतः; विनि- वाक्समूहार्थविस्तारात् पूजितत्वाश्च देहिभिः॥ वृत्तयोश्च दाहपाकयोर्वक्ष्यमाणो विधिर्भविष्यति / क्वचित् 'सदा- चिकित्सितात् पुण्यतमं न किंचिदपि शुश्रुमः 142 हपाकान्' इति पाठः / दुष्टवत् दुष्टवणवत् ; दुष्टवणोक्तं च 'दुष्टव- ऋषेरिन्द्रप्रभावस्यामृतयोनेभिषग्गुरोः॥ णेषु कर्तव्यमूर्य चाधश्च शोधनम्' इत्यादि / तत्र शोधनं धारयित्वा तु विमलं मतं परमसंमतम् // विषहरद्रव्यैः, तथा लेपादिकमपि विषहरमेव दुष्टवणचिकि- उक्ताहारसमाचार इह प्रेत्य च मोदते // 143 // त्सितेन // 135 // इति सुश्रुतसंहितायां कल्पस्थाने कीटकल्पो विनिवृत्ते ततः शोफे कर्णिकापातनं हितम् // नामाष्टमोऽध्यायः॥८॥ निम्बपत्रं त्रिवृहन्ती कुसुम्भं कुसुमं मधु // 136 // इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण गुग्गुलुः सैन्धवं किण्वं वर्चः पारावतस्य च // महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां विषवृद्धिकरं चान्नं हित्वा संभोजनं हितम् // 137 // पञ्चमं कल्पस्थानं समाप्तम् // 5 // निवृत्तदाहादी व्रणे या विषोत्पन्ना कर्णिका तस्याश्चिकित्सा- चिकित्सितस्योपादेयतामागमप्रत्यक्षफलवाभ्यामेव निर्दिशमाह-विनिवृत्ते इत्यादि / कर्णिका मांसकन्दी, पद्मकर्णिकाका- नाह-सनातनखादित्यादि / चिकित्सितादन्यत् पुण्यतमं न रखात् कर्णिका भण्यते / तस्याश्च शोणितपित्तोत्थाया मृदुरु- किमपि शुश्रुमः न किमपि अनु गुरुपारम्पर्येण श्रुतवन्तः / जायाः प्रच्छनमन्तरेणैव पातनं सुकरम् / तान्येव पातनद्रव्या- कुत इत्याह-सनातनलाद्वेदानामिति ।-आयुर्वेदाङ्गानां शल्याण्याह-निम्बपत्रमित्यादि / किण्वं सुराबीजम् / एतन्निम्बप- दीनां सनातनवान्नित्यभववादकृतकवादित्यर्थः / एतेनाकृतकत्रादिकं द्रव्यं लेपनेन कर्णिकापातने हितं, तथा विषवृद्धिकरं वाख्यहेतुकेन दोषाभावेण तत्प्रोक्तस्य चिकित्सितस्य पुण्यतमतिलकुलत्थाद्यन्नं वर्जयित्वा यदन्यत् पातनं संभोजनं तत् कर्णि- खम् / तथा अक्षरखादायुर्वेदाङ्गानां शल्यादीनां न क्षरतीत्यक्षकायाः पातने हितम् / गयदासस्तु निम्बपत्रमित्यस्य स्थाने रमविचलनात्मकमुच्यते, एतानि चायुर्वेदाङ्गान्यक्षराणि अविच'शिखीवंश' इति पठिखा व्याख्यानयति-शिखी लागलकी, लनात्मकानि याथातथ्यादित्यर्थः, एतस्मादपि चिकित्सितं वंशो वंशवक् / किण्वस्थाने दन्तं पठति, दन्तो गोदन्तो गवां पुण्यतमम् / आगमप्रमाणमभिधाय प्रत्यक्षं प्रमाणमाह-तथा दन्तः // 136 // 137 // दृष्टफलखाचेति / दृष्टफलमपि किंचिदंपुण्यतमं यथा स्तेयादीविषेभ्यः खलु सर्वेभ्यः कर्णिकामरुजां स्थिराम्॥ त्याह-हितवादपि देहिनामिति / चिकित्सितादित्यस्य स्वरूप्रच्छयित्वा मधून्मिश्रः शोधनीयैरुपाचरेत् // 138 पविशेषणमाह-वाकसमूहार्थविस्तारादिति ।-वाक्समूहेऽर्थकफवातोत्थायाः कर्णिकायाश्चिकित्सामाह-विषेभ्य इत्यादि। विस्तारो यस्मिन् ; अत एव पूजितलाच देहिभिरिति देहिनः अरुजाम् अविद्यमानरुजा, स्थिरां कठिनां / शोधनीयैः निम्ब व्याधिपरिमोक्षं खस्थरक्षणमिच्छन्त आयुर्वेदं विशिष्टपदपदार्थपत्रत्रिवृतादिभिः, दन्तीमूलमदनफलकल्कादिभिर्वा // 138 // रूपं खसुखकामाः पूजयन्ति / यतश्चिकित्सितमुक्तहेतुभिः पविसप्तषष्ठस्य कीटानां शतस्यैतद्विभागशः॥ त्रतमं; तस्मादिन्द्रप्रभावस्य मुनेस्तं वेदमविद्यमानपापलक्षणमदष्टलक्षणमाख्यातं चिकित्साचाप्यनन्तरम् // 139 // मलं, परमाणां महतां सम्यङ्ग्यतं पूजितं हृदये धारणात् / इदानीं परतन्त्रोदितसंख्याविप्रतिपत्तिनिरासार्थ खतन्त्रे व्या उकाहारसमाचार उक्तव्याधिपरिमोक्षखस्थरक्षणाहाराचारः / सोकसंख्याः सुखबोधार्थ च कीटेषु दष्टलक्षणचिकित्सितोपदेशेन इह इहलोके, प्रेत्य परलोकेऽपि, मोदते हृष्यति / गयदासस्तु परिमाणमुद्दिशमाह-सप्तषष्ठस्थेत्यादि / सप्तषष्ठशतस्य कीटानां 'सनातनखावेदानामक्षरत्वात्तथैव च' इतीदृशं व्याख्यानयति दष्टलक्षणमाख्यातं कथितं, विभागशःप्रत्येकं दष्टलक्षणादनन्तर चिकित्सितमपि समाख्यातम् // 139 // -सनातनत्वात् नित्यभवखादायुषः संतानस्योपकार्यस्य नित्यससविंशमध्यायशतमेतदुक्तं विभागशः॥ द्भावात्तदुपहितकारकोऽप्यायुर्वेदो नित्यः / तत्रायुषः संतानस्यैव ___इदानी पूर्वतत्रस्याध्यायसंख्यायाः परिमाणं यदुद्दिष्टं तन्नि सन्ततिनित्यतामुद्दिशन्नाह-अक्षरखादिति ।-न क्षरन्तीति दिष्टमिति दर्शयन्नाह-सविंशमित्यादि / एतत् सविंशमध्याय अक्षराणि अकारादयः खराः कादीनि च व्यञ्जनानि; तद्धशतं, विभागशः सूत्रस्थानादिविभागेनोक्तम् // टितवादायुर्वेदस्यापि नित्यवं कारणानुरूपं कार्यमिति कला इहोद्दिष्टाननिर्दिष्टानर्थान् वक्ष्याम्यथोत्तरे॥१४०॥ // 141-143 // शालाक्यकौमारकायचिकित्साभूतविद्यानां नाममात्रेणेहोद्दि- | इति श्राडल्ह(ब)णविरचित | इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्याधानां निर्देशाभावात् कथं ज्ञानमित्याह-इहोद्दिष्टानित्यादि / ख्यायां कल्पस्थानेऽष्टमोऽध्यायः॥८॥ १'बादशपाकं यसेन चिकित्सेत् सर्पदष्टवत्' इति पा०। 1 'चित पुण्यतमं यथा--अस्त्रेयादीलाह' इति पा० / प्रच्छायायाः कणिका कठिना! // 138 " तस्मादिन्द्रमामययतं !

Loading...

Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922