Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 692
________________ निबन्धसंग्रहाख्यव्याख्यासमुल्लसिता सुश्रुतसंहिता। अथ उत्तरतन्त्रम् / प्रथमोऽध्यायः। स्तुतिं निर्दिशन्नाह-निखिलेनेत्यादि / निखिलेन सामस्त्येन / अथात औपद्रविकमध्यायं व्याख्यास्यामः // 1 // यत्र यस्मिन्नुत्तरतन्त्रे।पृथग्विधा नानाप्रकाराः। के ते नानाप्रकारा रोगा निखिलेनोत्तरेऽभिधास्यन्ते ! इत्याह-शालाक्यशास्त्रा. यथोवाच भगवान् धन्वन्तरिः॥२॥ भिहिता इत्यादि / विदेहाधिपकीर्तिता इति निमिप्रणीताः षट्कल्पस्थानानन्तरमुत्तरतन्त्रमारभ्यते, येन कल्पस्थाने विष सप्ततिर्नेत्ररोगाः, न करालभद्रशौनकादिप्रणीताः। ये च विस्तरतो जस्यागन्तुव्रणस्य विषमुपद्रवकारि निजवणस्यापि रिऍभिरवचा-1, दृष्टा इति पार्वतकजीवकैबन्धकप्रभृतिभिः; कुमाराबाधहेतवः रितविषमुपद्रवभूतमिति तचिकित्सितमभिहितम् , अत उपद्रव स्कन्दप्रहप्रभृतयः / षट्रसु कायचिकित्सासु अग्निवेशभेडजा. चिकित्साधिकारसामान्यात् सर्वोपद्रवचिकित्सार्थमुत्तरतत्रा तूकर्णपराशरहारीतक्षारपाणिप्रोक्तासु / उपसर्गादयो ज्वरादयः। रम्भः; अथवा सविंशमध्यायशतं परिसमाप्य परिशिष्टवादुसर आगन्तवः अत्र उन्मादादयः / ननु भूतनिमित्तलादुन्मादादीनां तत्रं प्रतिपायं भवति / तस्य च तन्त्रस्योपद्रवानधिकृत्य प्रवृत्त. कथमागन्तुकलं? यतः प्रहारादिकृता आगन्तवः; सत्यं, बाह्यखानिरुत्या औपद्रविकवं प्राप्तमम्यध्याये व्यवस्थितम् / ताक्तं निमित्तत्वादुन्मादादीनामागन्तुकत्वम् / गयी तु, उपसर्गादयः सूत्रे-'अधिकृत्य कृतं' इत्यादि / स च निरुक्तिसंपन्नोऽध्यायः अमानुषोपसर्गादयः, ते चापस्मारोन्मादा भूतविद्याभिहिताः, त प्राक् प्रतिपाद्यो भवतीत्यत आह-अथात इत्यादि / उपद्रवान् एवागन्तव इति व्याख्यानयति / उत्तरतन्त्र निखिलेन रोगा एव रोगानधिकृत्य कृतोऽध्याय औपद्रविकः // 1 // 2 // प्रोक्ता उतान्येऽपि प्रोक्ता ? इति पृष्ट आह-त्रिषष्टी रससंसर्गा अध्यायानां शते विशे यदुक्तमसकृन्मया // इत्यादि / युक्तार्थाः प्रमाणोपपन्नार्थाः / युक्तयः तत्रयुक्तयः / वक्ष्यामि बहुधा सम्यगुत्तरेऽर्थानिमानिति // 3 // अस्याप्रे केचित् 'विदेहाधिपतिः श्रीमान् जनको नाम विश्रुतः। इदानीं तत् प्रवक्ष्यामि तन्त्रमुत्तरमुत्तमम् // आलम्भयज्ञप्रवणः सोऽयजद्राह्मणैर्वृतः // तस्य यागप्रवृत्तस्य इदानीमारभ्यमाणस्योत्तरतन्त्रस्य संबन्धं दर्शयबाह- कुपितो भगवान् रविः // दृष्टिं प्रणाशयामास सोऽनुतेपे महअध्यायानामित्यादि / यद्यस्मात् कारणाद्विशत्यधिकेऽध्यायशते तपः // दीप्तांशुस्तपसा तेन तोषितः प्रददौ पुनः // चक्षुर्वेद पुनः पुनरुतं मया; किं तदित्याह-'इमानर्थान् बहुधोत्तरे | प्रसन्नात्मा सर्वभूतानुकम्पया // ' इति पाठं पठन्ति व्याख्यानवक्ष्यामि' इति; तत्तस्मात् कारणादधुनोत्तरतत्रं प्रवक्ष्यामीति यन्ति च / तं च बृहत्पत्रिकाकारोन पठति, तस्मान्मयाऽपि संबन्धः / केचित् 'यदिशत्यधिके प्रोक्तमध्यायानां शते मया' इति पठन्ति; अपरे तु 'शते सविंशेऽध्यायानां' इति महतस्तस्य तन्त्रस्य दुर्गावस्याम्पुरिव // 8 // पठन्ति // 3 // आदावेवोत्तमाङ्गस्थान् रोगानमिद्धाम्यहम् // निखिलेनोपदिश्यन्ते यत्र रोगाः पृथग्विधाः॥४॥ | सङ्ख्यया लक्षणैश्चापि साध्यासाध्यक्रमेण च // 9 // शालाक्यतन्त्राभिहिता विदेहाधिपकीर्तिताः॥ ये च विस्तरतो दृष्टाः कुमाराबाधहेतवः // 5 // इदानीं सर्वेन्द्रियाधिष्ठानत्वेन प्राणाधिष्ठानत्वेन च शिरः षट्सुकायचिकित्सासु ये चोक्ताः परमर्षिभिः॥ | प्रधानमतः प्रथमं शिरःस्थान् व्याधीन् कथयामीवि निर्दिश माह-महत इत्यादि / तस्य उत्तरतन्त्रस्यादी उत्तमाजस्थान् रोगात्रिषष्टी रससंसर्गाः स्वस्थवृत्तं तथैव च // नभिदधामीति संबन्धः / अम्बुधेरिव समुद्रस्येव, महतः अतिवियुक्तार्था युक्तयश्चैव दोषमेदास्तथैव च // 7 // | स्तीर्णस्य, दुर्गाधस्य अगाधस्य / संख्यया षट्सप्तत्या विदेहाधियत्रोक्ता विविधा अर्था रोगसाधनहेतवः॥ पप्रोक्तया, लक्षणैः व्यजनैः, चकारेण हेतुचिकित्साभ्यां; साध्याइदानीमुत्तरतन्त्रस्य निखिलव्याधिनिश्चयचिकित्सालक्षणां साध्यक्रमेण चेति साध्यासाध्यपरिपाट्या / अथवा लक्षणैः हेतुपूर्वरूपोपशयसंप्राप्तिभिः; चकारेण चिकित्सितमेवानुक्तं समु१ 'विषवदुपद्रवकारित्वं' इति पा० / 2 'रिपुभिरवचारितविषस्य चीयते, केचिच्च क्रमशब्देनैव चिकित्सितं गृहन्ति // 8 // 9 // विषवदुपद्रवकारित्वम्' इति पा० / 3 'परिशिष्टभूतमुत्तरतत्रं' इति पा०।४ 'तत्र' इति पा०। १'याचक' इति पा०।

Loading...

Page Navigation
1 ... 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922