________________ 594 निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पस्थानं कीटदष्टवणान् सर्वानहिदष्टवणानपि // इह विंशत्यधिकाध्यायशते येऽर्थाः शालाक्यादयो नाममात्रेणोआदोहपाकात्तान् सर्वाश्चिकित्सेदुष्टवद्भिषम् // 135 द्दिष्टा नतु प्रपञ्चेन निर्दिष्टाः, तानथ अनन्तरमुत्तरे वक्ष्यामि 140 लूतानामपि कीटवात् सामान्येनैव कीटविषोत्थवणानां तथा सनातनत्वाद्वेदानामक्षरत्वात्तथैव च // तादृशानामहिदष्टवणानामपि दुष्टवणवञ्चिकित्सामाह-कीटदष्ट- तथा दृष्टफलत्वाच्च हितत्वादपि देहिनाम॥१४॥ प्रणानित्यादि / आदाहपाकादिति यावद्दाहपाको तिष्ठतः; विनि- वाक्समूहार्थविस्तारात् पूजितत्वाश्च देहिभिः॥ वृत्तयोश्च दाहपाकयोर्वक्ष्यमाणो विधिर्भविष्यति / क्वचित् 'सदा- चिकित्सितात् पुण्यतमं न किंचिदपि शुश्रुमः 142 हपाकान्' इति पाठः / दुष्टवत् दुष्टवणवत् ; दुष्टवणोक्तं च 'दुष्टव- ऋषेरिन्द्रप्रभावस्यामृतयोनेभिषग्गुरोः॥ णेषु कर्तव्यमूर्य चाधश्च शोधनम्' इत्यादि / तत्र शोधनं धारयित्वा तु विमलं मतं परमसंमतम् // विषहरद्रव्यैः, तथा लेपादिकमपि विषहरमेव दुष्टवणचिकि- उक्ताहारसमाचार इह प्रेत्य च मोदते // 143 // त्सितेन // 135 // इति सुश्रुतसंहितायां कल्पस्थाने कीटकल्पो विनिवृत्ते ततः शोफे कर्णिकापातनं हितम् // नामाष्टमोऽध्यायः॥८॥ निम्बपत्रं त्रिवृहन्ती कुसुम्भं कुसुमं मधु // 136 // इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण गुग्गुलुः सैन्धवं किण्वं वर्चः पारावतस्य च // महर्षिणा सुश्रुतेन विरचितायां सुश्रुतसंहितायां विषवृद्धिकरं चान्नं हित्वा संभोजनं हितम् // 137 // पञ्चमं कल्पस्थानं समाप्तम् // 5 // निवृत्तदाहादी व्रणे या विषोत्पन्ना कर्णिका तस्याश्चिकित्सा- चिकित्सितस्योपादेयतामागमप्रत्यक्षफलवाभ्यामेव निर्दिशमाह-विनिवृत्ते इत्यादि / कर्णिका मांसकन्दी, पद्मकर्णिकाका- नाह-सनातनखादित्यादि / चिकित्सितादन्यत् पुण्यतमं न रखात् कर्णिका भण्यते / तस्याश्च शोणितपित्तोत्थाया मृदुरु- किमपि शुश्रुमः न किमपि अनु गुरुपारम्पर्येण श्रुतवन्तः / जायाः प्रच्छनमन्तरेणैव पातनं सुकरम् / तान्येव पातनद्रव्या- कुत इत्याह-सनातनलाद्वेदानामिति ।-आयुर्वेदाङ्गानां शल्याण्याह-निम्बपत्रमित्यादि / किण्वं सुराबीजम् / एतन्निम्बप- दीनां सनातनवान्नित्यभववादकृतकवादित्यर्थः / एतेनाकृतकत्रादिकं द्रव्यं लेपनेन कर्णिकापातने हितं, तथा विषवृद्धिकरं वाख्यहेतुकेन दोषाभावेण तत्प्रोक्तस्य चिकित्सितस्य पुण्यतमतिलकुलत्थाद्यन्नं वर्जयित्वा यदन्यत् पातनं संभोजनं तत् कर्णि- खम् / तथा अक्षरखादायुर्वेदाङ्गानां शल्यादीनां न क्षरतीत्यक्षकायाः पातने हितम् / गयदासस्तु निम्बपत्रमित्यस्य स्थाने रमविचलनात्मकमुच्यते, एतानि चायुर्वेदाङ्गान्यक्षराणि अविच'शिखीवंश' इति पठिखा व्याख्यानयति-शिखी लागलकी, लनात्मकानि याथातथ्यादित्यर्थः, एतस्मादपि चिकित्सितं वंशो वंशवक् / किण्वस्थाने दन्तं पठति, दन्तो गोदन्तो गवां पुण्यतमम् / आगमप्रमाणमभिधाय प्रत्यक्षं प्रमाणमाह-तथा दन्तः // 136 // 137 // दृष्टफलखाचेति / दृष्टफलमपि किंचिदंपुण्यतमं यथा स्तेयादीविषेभ्यः खलु सर्वेभ्यः कर्णिकामरुजां स्थिराम्॥ त्याह-हितवादपि देहिनामिति / चिकित्सितादित्यस्य स्वरूप्रच्छयित्वा मधून्मिश्रः शोधनीयैरुपाचरेत् // 138 पविशेषणमाह-वाकसमूहार्थविस्तारादिति ।-वाक्समूहेऽर्थकफवातोत्थायाः कर्णिकायाश्चिकित्सामाह-विषेभ्य इत्यादि। विस्तारो यस्मिन् ; अत एव पूजितलाच देहिभिरिति देहिनः अरुजाम् अविद्यमानरुजा, स्थिरां कठिनां / शोधनीयैः निम्ब व्याधिपरिमोक्षं खस्थरक्षणमिच्छन्त आयुर्वेदं विशिष्टपदपदार्थपत्रत्रिवृतादिभिः, दन्तीमूलमदनफलकल्कादिभिर्वा // 138 // रूपं खसुखकामाः पूजयन्ति / यतश्चिकित्सितमुक्तहेतुभिः पविसप्तषष्ठस्य कीटानां शतस्यैतद्विभागशः॥ त्रतमं; तस्मादिन्द्रप्रभावस्य मुनेस्तं वेदमविद्यमानपापलक्षणमदष्टलक्षणमाख्यातं चिकित्साचाप्यनन्तरम् // 139 // मलं, परमाणां महतां सम्यङ्ग्यतं पूजितं हृदये धारणात् / इदानीं परतन्त्रोदितसंख्याविप्रतिपत्तिनिरासार्थ खतन्त्रे व्या उकाहारसमाचार उक्तव्याधिपरिमोक्षखस्थरक्षणाहाराचारः / सोकसंख्याः सुखबोधार्थ च कीटेषु दष्टलक्षणचिकित्सितोपदेशेन इह इहलोके, प्रेत्य परलोकेऽपि, मोदते हृष्यति / गयदासस्तु परिमाणमुद्दिशमाह-सप्तषष्ठस्थेत्यादि / सप्तषष्ठशतस्य कीटानां 'सनातनखावेदानामक्षरत्वात्तथैव च' इतीदृशं व्याख्यानयति दष्टलक्षणमाख्यातं कथितं, विभागशःप्रत्येकं दष्टलक्षणादनन्तर चिकित्सितमपि समाख्यातम् // 139 // -सनातनत्वात् नित्यभवखादायुषः संतानस्योपकार्यस्य नित्यससविंशमध्यायशतमेतदुक्तं विभागशः॥ द्भावात्तदुपहितकारकोऽप्यायुर्वेदो नित्यः / तत्रायुषः संतानस्यैव ___इदानी पूर्वतत्रस्याध्यायसंख्यायाः परिमाणं यदुद्दिष्टं तन्नि सन्ततिनित्यतामुद्दिशन्नाह-अक्षरखादिति ।-न क्षरन्तीति दिष्टमिति दर्शयन्नाह-सविंशमित्यादि / एतत् सविंशमध्याय अक्षराणि अकारादयः खराः कादीनि च व्यञ्जनानि; तद्धशतं, विभागशः सूत्रस्थानादिविभागेनोक्तम् // टितवादायुर्वेदस्यापि नित्यवं कारणानुरूपं कार्यमिति कला इहोद्दिष्टाननिर्दिष्टानर्थान् वक्ष्याम्यथोत्तरे॥१४०॥ // 141-143 // शालाक्यकौमारकायचिकित्साभूतविद्यानां नाममात्रेणेहोद्दि- | इति श्राडल्ह(ब)णविरचित | इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्याधानां निर्देशाभावात् कथं ज्ञानमित्याह-इहोद्दिष्टानित्यादि / ख्यायां कल्पस्थानेऽष्टमोऽध्यायः॥८॥ १'बादशपाकं यसेन चिकित्सेत् सर्पदष्टवत्' इति पा०। 1 'चित पुण्यतमं यथा--अस्त्रेयादीलाह' इति पा० / प्रच्छायायाः कणिका कठिना! // 138 " तस्मादिन्द्रमामययतं !