SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ अध्यायः 38] सुश्रुतसंहिता / 541 " पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैःक्रमात् // लनशब्दकरस्फुरणादिकमवधार्य, अन्नपानेनावष्टब्धे कोष्ठे स्नेहसर्व वा जाङ्गलरसैोजयेदविकारिभिः // 12 // बस्तिरुत्तममात्रारूपः षट्पलः क्रियते / तथाच तन्त्रान्तरंत्रिभागहीनमध वा हीनमात्रमथापि वा। 'यहाध्यहाचतुर्थे पश्चमे वा दद्यानिरूहादनुवासनम्' इति यथाग्निदोषं मात्रेयं भोजनस्य विधीयते // 13 // अनन्तरं ततो युज्याद्यथास्वं स्नेहबस्तिना॥ | अनायान्तं मुहूर्तात्तु निरूहं शोधनैर्हरेत् // 17 // सुनिरूढस्य पश्चात्कर्म निर्दिशन्नाह सुनिरूढमित्यादि / तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः॥ केचिदन निरूढलिङ्गोत्पादपुटप्रत्यागमानन्तरं पीतनागरकर्षतो- ततः परं घटिकाद्वयादनागच्छतो निरूहस्य निर्हरणोपायं दशेयस्योद्वर्तनम्नानादिकं मन्यन्ते / तदक्तं-"ततः प्रत्यागते यति-अनायान्तमित्यादि / निरूहैर्मतिमान् हरेदिति संबन्धः। बस्ती वायुष्णं नागरैः शृतम् / पाययेत् कृतशौचं च सापयेदुः कथंभूतैर्निरूहै रित्याह-शोधनैः तीक्ष्णैः / क्षारमूत्राम्लसंयुतैः ष्णवारिणा-"इति / कियद्भोजनं तदाह-त्रिभागेत्यादि / क्षारो यवक्षारः, मूत्रं गोमूत्रम्, भम्लं काजिकम् // १७॥हीनमात्रमथापि वेत्यत्र मात्रशब्दोऽल्पार्थः तेन हीनमात्रमल्प-विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम् // 18 // हीनम् / ततः मात्रावद्भोजनानन्तरम् / यथाखं यो य आत्मी- शूलारतिज्वरानाहान्मरणं वा प्रवर्तयेत् // यदोषापेक्षया स्नेहबस्तिस्तेन स्नेहबस्तिना युज्यात् परं सुनिरूढ- विगुणो विपरीतः। अरतिर्न कुत्रचिदवस्थितिश्चेतसः॥१८॥मेव पुरुषं नतु दुर्निरूढं, तत्र सदोषतया यथादोषं निरूहणमेव | न तु भुक्तवतो देयमास्थापनमिति स्थितिः॥१९॥ कार्यम् / न चातिरूलं, तत्रातिविरिक्तवद्भेषजं शीतपरिषेकपिच्छा-विसूचिको वा जनयेच्छदि वाऽपि सुदारुणाम् // बस्त्यादिकं नतु स्नेहबस्तिः, तथा च विदेहः-"अतितीक्ष्णै- कोपयेत् सर्वदोषान् वा तस्माद्यादभोजिने // 20 // निरूढस्य हृतदोषस्य सर्वतः / कञ्चिदेवानभिप्रेतं मार्ग स्नेहोऽनु- भुक्तवतः कस्मादास्थापनं निषिध्यते तदाह-न खित्यादि / गच्छति"-इति / गयदासस्तु परिभाषितं षट्पलप्रमाणं न तु भुक्तवत इत्यादिना य आस्थापननिषेधोऽभिहितस्तस्य स्नेहबस्तिमत्र देयं न मन्यते, किश्चानुवासनाख्यं पलत्रयप्रमाणं दृढीकरणार्थ भुक्तवतो विसूचिकादिदोषोद्भावनयाऽभोजिने दानस्नेहबस्ति देयं मन्यते / यत्र तु स्नेहबस्तिः स्वतन्त्रः, तत्रैव माह-विसूचिकां वेत्यादि // 19 // 20 // षट्पलप्रमाणः // 11-13 // जीर्णान्नस्याशये दोषाः पुंसःप्रव्यक्तिमागताः॥ विविक्ततामनस्तुष्टिः स्निग्धता व्याधिनिग्रहः॥१४॥ | निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः॥२१॥ आस्थापनस्नेहबस्त्योः सम्यग्दाने तु लक्षणम्॥ |नवाऽऽस्थापनविक्षिप्तमन्नमग्निः प्रधावति // ___ इदानीं सान्वासनास्थापनस्य सम्यग्दत्तस्य लक्षणमाह-तस्मादास्थापनं देयं निराहाराय जानता // 22 // विविक्ततेत्यादि / विविक्तता सम्यक्पृथगवधारणं, मनस एवे. विसूचिकेत्यादिदूषणोद्भावनद्वारेणाभोजिने दानमभिधाय जीन्द्रियार्थेषु सम्यगवधारणसामर्थ्य, रसादिधातुवहस्रोतसामना-| र्णान्नस्येत्याधुक्तगुणद्वारेणाप्यभोजिन एव दानमाह-जीर्णान्नवृतलं वा विविकता // 14 // स्वेत्यादि / प्रव्यक्किं स्पष्टतां निरावरणतामित्यर्थः // 21 // 22 // तदहस्तस्य पवनायं बलवदिष्यते // 15 // आवस्थिकं क्रमं चापि बुडा कार्य निरूहणम् // रसौदनस्तेन शस्तस्तदहश्चानुवासनम् // मलेऽपकृष्ट दोषाणां बलवस्वं न विद्यते // 23 // कुतः पुनर्निरूहशुद्धस्य मन्दामेस्तदहरेव मांसरसभोजनमनु- तीव्रशूलाध्मानादिरोगावस्थेस्योपक्रमेणापि नोर्च शुद्यतः बासनयोजनं चेत्याह-तदहरित्यादि / निरूहणादिडवातादिप्र- फलवादिप्रणिधानपूर्वकं भुक्तवतोऽपि निरूहदानं कर्तव्यं स्यादत वृत्तिलक्षणेन धातुक्षयेण कुपितानिलस्य बलवदेव भयमतस्तदहरेव आह-आवस्थिकमित्यादि // 23 // रसौदनभोजनं, तच्च निरूहणमन्दीकृतान रूबधभयान्मात्रावत् : क्षीराण्यम्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा // तथा पवनभयात्तदहरेव द्वादशप्रसृतनिरूहचतुर्थांशेन स्नेहेनानुवा- लवणानि फलं क्षौद्रं शताह्वा सर्षपं वचा // 24 // सनम् / गयदासस्तु सुनिरूढस्य तदहः पलत्रयमेवानुवासनं; | एला त्रिकटुकं रास्ना सरलो देवदारु च॥ तथा तदहश्चेति चकारो भिन्नक्रमे, तेनानुवासनं चेत्यत्र रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च // 25 // संबन्धादनुकोऽपि मात्राबस्तिश्चात्र समुच्चीयत इति मन्यते; कटुका शर्करा मुस्तमुशीरं चन्दनं शटी॥ न षट्पलप्रमाणं स्नेहबस्ति, भोजदर्शनादिति // 15 // - मञ्जिष्ठा मदनं चण्डा त्रायमाणा रसाञ्जनम् // 26 // पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम् // 16 // बिल्वमध्यं यवानी च फलिनी शकजा यवाः॥ अन्नोपस्तम्भिते कोष्ठे स्नेहबस्तिर्विधीयते // काकोली क्षीरकाकोली जीवकर्षभकावुभौ // 27 // निरूहणादनन्तरं तृतीयचतुर्थादावपि दिने बस्तिदानमाह तथा मेदा महामेदा ऋद्धिवृद्धिर्मधूलिका // पश्चादित्यादि / पश्चात् सान्वासनान्निरूहणात्। अग्निबलं दीप्तं | निरूहेषु यथालाभमेष वर्गो विधीयते // 28 // बलं वयःशक्त्यनुरूपमुपलभ्य, पवनस्य च चेष्टितं मलेति सञ्च- १०रोगावससाक्रमेणापि' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy