SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ 540 निबन्धसंग्रहाख्यव्याख्यासंवलिता . [चिकित्सास्थान MARAPARIKArunuwarrianwwwww मुपरि निष्पीड्य, सव्यपाणिकनिष्ठिकानामिकाभ्यां दक्षिणं जानुमण्डलम् / निमेषोन्मेषकालो वा सा मात्रा परिबस्तेर्मुखार्ध सङ्कोच्य, मध्यमाप्रदेशिन्यङ्गुष्ठैरैधं तु कीर्तिता" इति / पराशरस्तु बस्तिकर्मणि मात्रासंख्याविवृतास्यं कृत्वा, बस्तावौषधं प्रक्षिप्य, दक्षिणह- माह-"जानुमण्डलमावेष्ट्य दत्ते दक्षिणपाणिना / कृष्टनेत्रदछस्ताङ्गुष्ठेन प्रदेशिनीमध्यमाभ्यां चानुसिक्तमना- टाशब्दशतं तिष्ठेदवेगवान्'-इति / तत्र पराशरेण क्रूरकोयतमबुद्बुदमसङ्कुचितमवातमौषधासन्नमुपसंगृह्य, ठपुरुषमङ्गीकृत्य मात्राशतमभिहितं, शेषयोर्मध्यमृदुकोष्ठयोः . पुनरुपरि तदितरेण गृहीत्वा दक्षिणेनावसिञ्चेत्, सप्ततिस्त्रिंशदित्यनुक्तमप्यूहनीयं स्यादित्येके मन्यन्ते; यतः ततः सूत्रेणैवौषधान्ते द्विस्त्रिाऽऽवेष्ट्य बनीयात्, सुश्रुताचार्येणापि मृदुकोष्ठपुरुषापेक्षया प्रोक्तस्त्रिंशन्मात्राअथ दक्षिणेनोत्तानेन पाणिना बस्ति गृहीत्वा वाम- पीडनकालः; अथवा त्रिंशन्मात्रानन्तरं वैयेनोत्तिष्ठेत्युक्ते सति हस्तमध्यमाङ्गुलिप्रदेशिनीभ्यां नेत्रमुपसंगृह्याङ्ग- आतुरस्योत्थानोपवेशनोत्कुटुकभवनादिकालविलम्बेनैव मात्राष्ठेन नेत्रद्वारं पिधाय, घृताभ्यक्ताग्रनेत्रं घृताक्तमु | शतं पूर्ण स्यादिति शास्त्रयोरविरोधः / मुहूर्तः घटिकाद्वयम् / पादाय प्रयच्छेदनुपृष्ठवंशं सममुन्मुखमाकर्णिकं मुहूर्तादप्रवर्तमानं शोधननिरूहैरेव व्यक्तक्षाराम्ललवणैर्हरेत् / नेत्रं प्रणिधत्स्वेति ब्रूयात् // 3 // एकत्र विहितं प्रणिधानं संक्षेपार्थमन्यत्रापि निर्दिशन्नाहबस्ति सव्ये करे कृत्वा दक्षिणेनावपीडयेत् // अनेनैवेत्यादि / चतुर्थ वा यथार्थत इति अर्थस्य प्रयोजनस्याएकेनैवावपीडेन न द्रुतं न विलम्बितम् // 4 // नतिक्रमतो यथार्थतः / एतदुक्तं भवति-यदा सुनिरूढलिङ्गततो नेत्रमपनीय त्रिशन्मात्राः पीडनकालादुपे प्राप्तो भवति तदा तत्र निर्हरणीयाभावानिरूहणमप्रयोजनमिति क्ष्योतिप्रेत्यात बयात / अशातरमपवेशयेटके न देयम् , असम्यग्दानेन क्रूरकोष्ठतया प्रभूतदेयत्वेन वा टुकं बस्त्यागमनार्थम् / निरूहप्रत्यागमनकालस्त | सुनिरूढमप्राप्तस्य निर्हरणीयो दोषोऽस्तीति प्रयोजनमपेक्ष्य मुहूर्तो भवति // 5 // चतुर्थमपि निरूह सुनिरूढलिङ्गार्थ प्रयोजयेत् / 'चतुर्थ म अनेन विधिना बस्ति दद्यादस्तिविशारदः॥ यथार्हतः' इति पाठे निरूहसाध्यप्रयोजनानुरोधाच्चतुर्थमपि द्वितीयं वा तृतीयं वा चतुर्थ वा यथार्थतः॥६॥ | पुटकं प्रयोजयेदित्यर्थः // 3-6 // अनुक्रमप्रणयनसंबन्धं दर्शयन्नाह-अथानुवासितमित्यादि। सम्यनिरूढलिङ्गे तु प्राप्ते बस्ति निवारयेत॥ अनुवासितं दत्तानुवासनं स्निग्धस्रोतोमार्गतया सुखमेव दोषनि- अमुमेवार्थ प्रकटयनाह-सम्यगित्यादि / केचिद्रक्कमप्यत्र हरणार्थमास्थापयेत् / निरूहस्य प्रणिधानविधानमाह-स्वभ्य-चतुर्थ शमनीयमस्तीति चतुर्थ बस्तिदानमाहुः, अपरे तु पश्चाकमित्यादि / उत्सृष्टबहिर्वेगं त्यक्तविण्मूत्रादिकम् / प्रततायां | हाहनिर्वापणार्थ मधुरशीतैश्चतुर्थोऽपि बस्तिय इति वदन्ति / शम्यायां स्तब्धायां, विस्तीर्णायामिति केचित् / अधःसुपरिगृही- विशेषात् सुकुमाराणां हीन एव कमो हितः॥७॥ तायां पादतलयोः शोभनप्रतिवाहकायाम् / श्रोणिप्रदेशव्यूढायां | अपि हीनक्रम कुर्यान तु कुर्यादतिक्रमम् // कटिप्रदेशविशालायां, व्यूढायां शोभनोन्नतायामिति केचिद् हीनयोगजातियोगजयोापदोर्मध्ये अतियोगजा व्यापन्महाव्याख्यानयन्ति / अनुपधानायाम् अनुपशीर्षकायाम् / सुनिषण्ण- त्ययं करोतीति ततो बिभ्यदाह-अपि हीनेत्यादि // ७॥देहं शोभनं विश्रान्तशरीरम् / सव्यपाणिः वामकरः / औषधं | यस्य स्यादस्तिरल्पोऽल्पवेगो हीनमलानिलः॥८॥ प्रक्षिप्य उपसंग्रहणेन क्रियाविशेषण / अनुत्सितमूर्ध्वक्षरणर- दुर्निरूढः स विज्ञेयो मूत्रात्येरुचिजाड्यवान् // हितं यथा भवति तथा सिक्तम् / नायतम् अनतिदीर्घ हीननिरूढलक्षणमाह-यस्येत्यादि / अल्पः अल्पगुणमात्रः। (अचिरात् प्रवृत्तम् ) / अबुद्धदं बुद्धदरहितम / असङ्कुचितं | अल्पवेगः स्तोकवेगः / मूत्रार्तिः मूत्रपीडा। अल्पगुणमात्रबवस्तुसश्चरणक्षमम् / अवातम् औषधदानेन निस्सारितवातम् / | स्त्युपयोगोत्क्लेशितमलावरोधेन जाज्यमपटुता ॥८॥एवं दक्षिणहस्ताङ्गुष्ठेन प्रदेशिनीमध्यमाभ्यां चौषधान्तमुपसंगृह्य | यान्येव प्राङ्मयोक्तानि लिङ्गान्यतिविरेचिते // 9 // पुनर्दक्षिणहस्तोपगृहीतोपरि तदितरेण वामकरण गृहीला, तान्येवातिनिरूढेऽपि विज्ञयानि विपश्चिता॥ दक्षिणकरेणैवौषधान्ते सूत्रेण द्विस्त्रिाऽऽवेष्ट्य बनीयात् / अतिनिरूढलिङ्गमाह-यानीत्यादि / यान्येव प्रागुक्कानि आकर्णिकं कर्णिकां मर्यादीकृत्य / नेत्रं प्रणिधत्व प्रवेशयेति शूलैगुदभ्रंशकफातियोगादीनि ॥९॥आतुरं प्रति भिषग् ब्रूयादिति संबन्धः। नेत्रप्रणिधानमभिधाय यस्य क्रमेण गच्छन्ति विपित्तकफवायवः // 10 // बस्तिपीडनविधिमाह-बस्तिमित्यादि / त्रिंशन्मात्रा इति लाघवं चोपजायेत सुनिरूढं तमादिशेत् // मात्रामानं हि अग्निवेशेन व्याख्यातम्-"यावत्पर्येति हस्ताग्रं सम्यङिरूढलिङ्गमाह-यस्येत्यादि / विट् मलः // 10 // 1 अर्धास्यं विवृतं कृत्वा' इति पा०। 2 औषधान्तमुपसंग्रह्य सुनिरूढं ततो जन्तुं स्नातवन्तं तु भोजयेत् // 11 // इति पा०। 3 'पीडनकालादुपेक्ष्यातुरमुपवेशयेत्' इति पा० / १ध्यक्तक्षाराम्लोष्णलवणैः' इति पा०। २.रत्यल्पवेगो' इति 3 'उत्कटक' इति 'उत्कटिकं' इति च पा०। 5 'अनुच्छीर्षकायां' | पा० / 3 'मूच्छौगुदभ्रंशकफातियोगादीनि' इति पा०। 4 'सुइति पा० / निरूढं ततः स्नातं यथाखं प्रतिमोजयेत्' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy