________________ अध्यायः 38] सुश्रुतसंहिता / प्रवेशयेद्वा मतिमान वस्तिद्वारमथैषणीम् // शुक्रं दुष्टं शोणितं चाङ्गनानां पीडयेद्वाऽप्यधो नाभेर्बलेनोत्तरमुष्टिना // 119 // पुष्पोद्रेकं तस्य नाशं च कष्टम् // आरग्वधस्य पत्रैस्तु निर्गुण्ड्याः स्वरसेन च // मूत्राघातान्मूत्रदोषान् प्रवृद्धान् कुर्याद्रोमूत्रपिष्टेषु वीर्वाऽपि ससैन्धवाः // 120 // योनिव्याधि संस्थितिं चापरायाः॥१२५॥ मुहैलासर्षपसमाः प्रविभज्य वयांसि तु // शुक्रोत्सेकं शर्करामश्मरीं च बस्तेरागमनार्थाय ता निदध्याच्छलाकया॥१२१॥ शूलं बस्तौ वङ्गणे मेहने च // आगारधूमबृहतीपिप्पलीफलसैन्धवैः॥ घोरानन्यान् बस्तिजांश्चापि रोगान् कृता वा शुक्तगोमूत्रसुरापिष्टैः सनागरैः // 122 // हित्वा मेहानुत्तरो हन्ति बस्तिः // 126 // अनुवासनसिद्धिं च वीक्ष्य कर्म प्रयोजयेत् // इदानीमुत्तरबस्तेविषयं दर्शयन्नाह-शुक्रमित्यादि / पुष्पं अनागच्छति मेहे प्रत्यागमनोपायमाह-अप्रत्यागच्छती ऋतुस्खस्योद्रेकोऽकालप्रवृत्तिः, कष्टं कष्टसाध्यम् / मूत्राघातान् त्यादि / अत्र गयदासः स्नेहिकस्योत्तरबस्ते लुकिदर्शनान्मा मूत्रावरोधान् / मूत्रदोषान् मूत्रकृच्छ्रान् / संस्थितिं निर्गमरोधत्राशतादूर्य प्रत्यागमनकालं वर्णयति / तथाहि भालुकिः,"बस्तिर्मात्राशतादूर्व प्रत्यागच्छति, अनागच्छति वति पायौ मित्यर्थः / अपरा गर्भावरणविशेषः, यस्या 'उल्ब' इति लोके प्रसिदिः / अशेषबस्तिरोगपरिहारार्थमाह-बखिजांश्चापि नाले प्रदापयेत्-" इति / हतबलख प्रत्यागमनकालमनुवा रोगानिति // 125 // 126 // सनोत्तरबस्तेरिति मन्यते / तथा च तद्वाक्यम् - "प्रत्यागते द्वितीयं च तृतीयं चैव दापयेत् / अनागच्छापेक्ष्यत सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च // रजनीम् -" इत्यादि / 'तत्रोपद्रवकारी मात्राशतादूर्व स्नेहो बस्तरुत्तरसंशस्य समानं स्नेहबस्तिना // 127 // यत्नेनानयितव्यः, नवनुवासनवृत्रियामात्परत इति, अनागच्छ- इति सुश्रुतसंहितायां चिकित्सास्थानेऽनुनिरुपद्रवश्चाहोरात्रमुपेक्षणीय इति मतद्वयमप्यवस्थावशेन वासनोत्तरबस्तिचिकित्सितं नाम प्रमाणयितव्यम् / एवं विधे च प्रत्यागमनकाले अनागच्छति सप्तत्रिंशोऽध्यायः॥३७॥ स्नैहि के निरूहोत्तरबस्तिः संशोधनैस्त्रिवृदादिभिर्वस्तिशोधनश्च तृणपञ्चमूलादिगणद्रव्यैः क्वाथरूपैर्युक्तं बस्ति प्रसूतिमात्रं मूत्र क्रमः चिकित्सितमित्यर्थः // 127 // मार्गेण, स्त्रिया द्विप्रमृतिमात्रमपत्यमार्गेण स्नेहापकर्षणं दद्यात् / इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां गुद इत्यादि शोधनद्रव्यसंभृतामिति विरेचनद्रव्यनिर्मिताम् / सुश्रुतव्याख्यायां चिकित्सास्थाने सप्तएषणी शलाकाम् / यच्चावशेषं तद्बलेन सामर्थेन, उत्तरमुष्टिना त्रिंशत्तमोऽध्यायः॥३७॥ मुष्टेरग्रभागेन / गुदवर्तिमभिधाय मूत्रमार्गे वयोमेदेन दर्शयमाह-आरग्वधेत्यादि / ता वर्तीः तन्त्रान्तरदर्शनाच्छायाशुष्का घृताकाः स्रोतसि मूत्रमार्गे शलाकया निदध्यात् प्रवेशयेत् स्नेहापकर्षणार्थ, अपत्यमार्गे स्थूला वर्तिश्चतुरनुला प्रणिधेया / अष्टत्रिंशत्तमोऽध्यायः। प्रकारान्तरेण वर्तिमाह-भागारेत्यादि / फलं मदनफलम् / अथातो निबाडकमा निकिलित माना कृता वर्तीः मुगादिप्रमाणाः / शुकं चक्रम् / अनुवासनचिकि- बयोवाच भगवान RI त्सावेक्षणमाह-अनुवासनसिद्धिमित्यादि / स्नैहिकोत्तरबस्तिदा निरूहस्य क्रमो निरूहक्रमः भनुक्रमविधीनं, स एव लिकिनानन्तरं यदनुक्तं स्फिक्ताडनादिकं कर्म तदनुवासनधि त्सितं व्याधिप्रतीकारः। निरूहोपक्रमचिकित्सितमिति केचित् कित्सितं वीक्ष्य प्रयोजयेत् ; तथा च वाग्भटः,-“पीडि पठन्ति, तन्मतेऽपि निरूहोपक्रमो निरूहारम्भः, स एव तेऽन्तर्गते स्नेहे स्नेहबस्तिक्रमो हितः" (वा. सू. अ. 19) चिकित्सितमिति व्याख्यानम् // 1 // 2 // .. इति // 117-122 // शर्करामधुमिश्रेण शीतेन मधुकाम्बुना // 123 // | अथानुवासितमास्थापयेत् ; स्वभ्यक्तखिन्नशरीदह्यमाने तदा बस्तौ दद्याद्वस्ति विचक्षणः॥ | रमुत्सृष्टबहिर्वेगमवाते शुचौ वेश्मनि मध्या प्रतक्षीरवृक्षकषायेण पयसा शीतलेन च // 124 // तायां शय्यायामधःसुपरिग्रहायां श्रोणिप्रदेशप्रतितत्र स्नेहप्रदानकुपितपित्तेनानिर्गच्छतः स्नेहस्य निर्गमनार्थ व्यूढायामनुपधानायां वामपार्श्वशायिनमाकुञ्चितदत्ततीक्ष्णोष्णनिरूहकुपितपित्तेन वा दह्यमाने बस्ती बस्तिविशे दक्षिणसक्थिमितरप्रसारितसक्थि सुमनसं जीर्णाषमुपदिशन्नाह-शर्करेत्यादि / शर्करामधुमिश्रेणेति त्रिवपि नं वाग्यतं सुनिषण्णदेहं विदित्वा, ततो वामपादयोगेषु योजनीयमिति // 123-124 / / स्योपरि नेत्रं कृत्वेतरपादाङ्गष्ठाङ्गलिभ्यां कर्णिका१ 'कल्कक्काथरूपैः' इति पा० / 1 अनुक्तं विधान' इति पा० /