SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ 538 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं ' इत्यत्र केविलवान विशेषमाह तः॥ तासामपत्यमार्गे तु निध्याच्चतुरङ्गुलम् // 104 // स्यादेवं निषण्णम् / स्वभ्यक्तेत्यादि खभ्यक्तो बस्तेमूत्राधारस्य व्यङ्गुलं मूत्रमार्गे तु कन्यानां त्वेकमङ्गुलम् // मूर्धा उपरितनभागो यस्य तं तथा, समम् ऋजुम् / नाले विधेयं चाङ्गुलं तासां विधिवद्वक्ष्यते यथा // 105 // मेहनम् / प्रहर्षितं स्तब्धम् / अङ्गुलानि षडि ति मध्यमप्रमाण मेढस्य मध्यमं प्रणिधानमानमवेक्ष्य / निविष्टकर्णिकं मध्य इति नेत्रमानमभिधाय मार्गमेदेन प्रणिधान विधानमाह-तासा सूत्रमुत्तमं प्रणिधानमवेक्ष्य / तथा च प्रागुक्तं-सप्ताङ्गुल मित्यादि / तासां प्रसूतानामप्रसूतानां च प्राप्तगर्भग्रहणकालानां पर नेत्रमित्यादि / एकीयमतेन प्रणिधानमाह-मेढ़ायामसमगर्भाशयशोधनार्थमपत्यमार्गे चतुरङ्गुलं निदध्यात् ; मूत्रकृच्छा मित्यादि / पयोयूषरसैर्भोजनं कफपित्तवातापेक्षया / अनेन दिविकारेषु तासामुभयरूपाणामपि मूत्रवर्त्मनि व्यङ्गुलं निद विधिनेति अनन्तरोक्तेन / बस्तींस्त्रीश्चतुरोऽपि वेति / अयमर्थःध्यात् / कन्यानामप्राप्तद्वादशवर्षाणां मूत्रकृच्छादौ मूत्रवर्मनि प्राग्दत्तस्नेहप्रत्यागमने कालान्तरितस्तदहरेव त्रिश्चतुर्वा मात्रां एकमङ्गुलं निदध्यात् // 104 // 105 // वर्धयित्वा स्नेहो देयः, एवं त्रीणि दिनानि स्नेहिकमुत्तरबस्ति स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसंमितम् // दत्त्वा व्यहमेव विधम्य पुनस्यहं दद्यादाव्याधिनिवृत्तेः / देयं प्रमाणं परममग बुद्धिविकल्पितम् // 106 // तथाच वाग्भट:-"बस्तींत्रिरात्रमेवं च स्नेहमात्रां विवर्ध. स्त्रीणामुत्तरबस्तौ स्नेहमानमाह-स्नेहस्येत्यादि / अत्र येत् / व्यहमेव च विश्रम्य प्रणिदध्यात् पुनस्यहम्" (वा.. स्त्रीविषये / स्वाङ्गुलीमूलसंमितः प्रसतो देयः; तब परममुत्तम सृ. अ. 19) इति // 108-113 // प्रमाणं सर्ववयोऽवस्थासु बलीयसि रोगे; मध्यहीनबलरोगे तु ऊर्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः // 114 // सर्वास्खपि वयोऽवस्थासूत्तमप्रमाणादामध्यं हीनं च बुख्या सम्यक् प्रपीडयेद्योनि दद्यात् सुमृदुपीडितम् // विकल्पितं मानं ज्ञेयम् / गर्भाशयशोधनार्थं च स्नेहमात्राद्वैगु त्रिकर्णिकेन नेत्रेण दद्याद्योनिमुखं प्रति // 115 // ज्यमग्रे वक्ष्यति // 106 // ___ स्त्रीणामुत्तरबस्तिप्रणिधाने विशेषमाह-ऊर्चेत्यादि / 'विच क्षणः' इत्यत्र केचित् 'समाहित' इति पठन्ति; कामसङ्कल्परहिऔरभ्रः शौकरो वाऽपि बस्तिराजश्च पूजितः॥ तत्वेनाऽचलितचित्तप्रकृतिरित्यर्थः, 'बस्ति दद्यात्' इति शेषः / तदलामे प्रयुञ्जीत गलचर्म तु पक्षिणाम् // 107 // त्रिकर्णिकेन नेत्रेणेत्यनेनात्रापि बस्ति निबन्धनं कर्णिकाद्वयमिति (तस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वा ) // सूचयति // 114 // 115 // __ औरभ्रो मेषस्य, शौकरो वन्यशूकरस्य, आजः छागस्य, गर्भाशयविशुद्ध्यर्थ स्नेहेन द्विगुणेन तु // कार्यविशेषे द्विगुणस्नेहेन स्नेहप्रकारमाह-गर्भाशयेत्यादि / बस्तिः पूजितः // 107 // स्नेहेन द्विगुणेन तु पूर्वोक्तवदत्राङ्गुलीमूलसंमितप्रसत्यपेक्षया अथातुरमुपस्निग्धं विघ्नं प्रशिथिलाशयम् // 108 // द्विगुणेनेति ज्ञेयम् ॥यवागूं सघृतक्षीरां पीतवन्तं यथाबलम् // क्वार्थप्रमाणं प्रसृतं, स्त्रिया द्विप्रसृतं भवेत् // 116 // निषण्णमाजानुसमे पीठे सोपाश्रये समम्॥१०९॥ कन्येतरस्याः, कन्यायास्तद्वद्वस्तिप्रमाणकम् // स्वभ्यक्तबस्तिमूर्धानं तैलेनोष्णेन मानवम् // ... स्नैहिकोत्तरबस्तेः प्रमाणं निर्दिश्यावसरप्राप्तं निरूहोत्तरबस्ति. ततः समं स्थापयित्वा नालमस्य प्रहर्षितम् // 110 // प्रमाणमाह-वाथप्रमाणमित्यादि / क्वाथप्रमाणं प्रसृतमिति पूर्व शलाकयाऽन्विष्य ततो नेत्रमनन्तरम् // 'पुरुषस्य' इति शेषः, तेनातुरपुरुषस्य यथावयः खहस्तसंमितं शनैः शनैघृताभ्यक्तं विदध्या लानि षट् // 111 // प्रसृतं मात्राप्रमाणम् / स्त्रिया इत्यादि प्रसूतायाः प्रसूतिरहि ताया वा गर्भग्रहणयोग्याया गर्भाशयशोधनार्थम् / प्रसूतानामेव्यामसमं केचिदिच्छन्ति प्रणिः // मप्रसूतानां च बस्तिशोधनार्थमाह-कन्येतरस्या इत्यादि / ततोऽवपीडयेद्वस्ति शनैर्नेत्रं च निर्हरेत् // 112 // कन्येतरस्या अप्रसूतायाः प्रसूताया वा गर्भग्रहणायोग्यायाः / ततः प्रत्यागतस्नेहमपराले विचक्षणः॥ कन्याया अप्राप्तद्वादशवर्षायाः। तद्वदिति पुरुषवद् यथावयः भोजयेत् पयसा मात्रां यूषेणाथ रसेन वा // 113 // खहस्तसंमितं प्रसृतं प्रमाणं बस्तिशोधनाथ, नतु द्विप्रसृतं तस्य अनेन विधिना दद्याद्वस्तींस्त्रींश्चतुरोऽपि वा। | गर्भाशयशोधनार्थ विहितत्वादिति // ११६॥परं प्रणिधानमाह-श्रथातुरमित्यादि / स्नैहिकस्योत्तरबस्तेः | अप्रत्यागच्छति भिषय बस्तावुत्तरसंशिते // 117 // भूयो बस्ति निदध्यात्तु संयक्तं शोधनैर्गणैः // रुघृतक्षीरयवागूभोजनं पूर्वकर्म, पयोयूषरसैरपराह्न भोजनं पश्चा | गुदे वर्ति निदध्याद्वा शोधनद्रव्यसंभृताम् // 118 // कर्म: तेन पूर्वा के चोत्तरबस्तिप्रणिधानम् / प्रशिथिलाशयमिति वातमूत्रपुरीषनिर्गमेन / सोपाश्रये सावष्टम्भके, समं यथा / 1 'कन्येतरस्ये कन्याय' इति पा० / 2 'बस्तेर्दानप्रकारमाह' | इति पा० 3 अयं शोको हाराणचन्द्रेण न पठितः / 4 'प्रसृत१यमर्थकोको हस्तलिखितपुस्तके न पठ्यते / | मत्र प्रमाणम्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy