SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ अध्यायः 37] सुश्रुतसंहिता। 537 pravawanwwwww पीडितवत्तत्र सिद्धिः साधनं चिकित्सितमित्यर्थः / तत् पुनर्ग- उक्तं हि नियमयन्नाह-इत्युक्ता व्यापद' इत्यादि / सर्वा इति लावपीडादिशीतसेकान्तं, तथाऽऽस्थापनमवस्थायां स्नेहापक- व्यापदः सलक्षणचिकित्सिता 'नेहबस्तेश्च वक्ष्यन्ते तचिकिर्षकशोधनद्रव्यकषायगोमूत्रावापम् // 87-92 // त्सिते' इत्यनेन याः प्रागुद्दिष्टास्ता अशेषा इत्यर्थः ॥अखिन्नस्याविशुद्धस्य स्नेहोऽल्पः संप्रयोजितः॥ बस्तेरुत्तरसंशस्य विधि वक्ष्याम्यतः परम् // 10 // शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवाहते // 93 // चतुर्दशाङ्गुलं नेत्रमातुराङ्गुलसंमितम् // विबन्धगौरवामानशूलाः पक्काशयं प्रति // मालतीपुष्पवृन्तानं छिद्रं सर्षपनिर्गमम् // 101 // तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम् // 94 // उत्तरबस्तेरिदानीमवसरः-बस्तेरुत्तरसंज्ञस्येत्यादि / तत्र अखिन्नस्येत्यादि / मन्दं प्रवाहते मन्दवेगं प्रवर्तते; तत्र नेत्रस्य प्राक् प्रमाणमाह-चतुर्दशेत्यादि / तच्च नेत्रं पुंसां यथादोषप्रत्यनीकमास्थापनमनुवासनं च तीक्ष्णं शीघ्रं प्रयोक्त-चतुर्दशाङ्गुलं जातीपुष्पवृन्तसदृशाग्रं सर्षपच्छिदं मध्यसन्निव्यम् // 93 // 94 // विष्टकर्णिकं सुवर्णादिमयं मूले द्विकर्णिकं च / उक्तं च तत्राअल्पं भुक्तवतोऽल्पो हि स्नेहो मन्दगुणस्तथा // न्तरे-"तत् सौवर्ण राजतं वा श्लक्ष्णं गोपुच्छवत् समम् / दत्तो नैति कमोवेशीभृशं चारतिमावहेत॥१५॥ अश्मनकुन्दसुमनःपुष्पवृन्ताग्रमण्डलम् // सिद्धार्थकप्रवेशानं तत्राप्यास्थापनं कार्ये शोधनीयेन बस्तिना // मूले मध्ये सकर्णिकम् / चतुर्दशाङ्गुलं नेत्रं तत्र कार्य (अन्वासनं च स्नेहेन शोधनीयेन शस्यते)॥९६॥ विजानता"-इति / सप्ताङ्गुलं च परमं प्रणिधानं; तथा च क्षारपाणि,-"अङ्गुलान्यथ चत्वारि पश्च षटू सप्त वा अल्पमित्यादि / नैति न प्रत्यागच्छति // 95 // 96 // तथा / सप्ताङ्गलं पर नेत्रं प्रणिधेयं भिषग्विदा // हिंस्यादस्ति अहोरात्रादपि नेहः प्रत्यागच्छन्न दुष्यति // नरं चेह प्रमाणादधिकं ततः" इति // 100 // 101 // कुर्याद्वस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् // 97 // | स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्तितः // नेहस्तु अष्टभिः कारणैर्न निवर्तत इति अनिवृत्तिापदुक्ता, पदुक्का, | पञ्चविंशादधो मात्रां विदध्याहृद्धिकल्पिताम् 102 तत् कियतः कालादित्याह-अहोरात्रादित्यादि / अपिशब्दात्रिचतुरादियामनिवृत्तिस्तावन्न दुष्यत्येवाहोरात्रादपीत्यपिशब्दार्थः / नेत्रमानमभिधाय स्नैहिकनैरूहिकभेदाभ्यां द्विविधे उत्तरन दुष्यति न दोषं करोति, न व्यापद्यत इत्यर्थः // 9 // बस्तौ वक्तव्ये स्नैहिकस्य प्राक् प्रयोज्यत्वात् स्नेहमानमाह-स्नेह प्रमाणमित्यादि / अत्रेति सुश्रुतमते। प्रकुश्चः पलं, पञ्चविंशादध यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः॥ इत्यादि वक्ष्यमाणवाक्यात् पञ्चविंशद्वर्षमारभ्य स्नेहप्रमाणं परमं साऽल्पोवा प्रकीर्तितम् / चरकाचार्यःपुनरर्धपलम् / पञ्चविंशादित्यादि। सर्वथाऽनिवृत्तोऽप्यवयवेन वा निरुपद्रवो न व्यापद्यत इति | अधः अर्वाक / मात्रां बुद्धिकल्पितामिति / अयमर्थः-सांवबोधयन्नाह-यस्येत्यादि / आवृतो रौक्ष्यादिति आभ्यो त्सरिकबालके स्नेहपलस्य पञ्चविंशतितममंशमारभ्य द्विसांवत्सवाशब्दः प्रत्येक संबन्धनीयः तेनावृतो वा रोक्ष्यादा स्नेहब- रिकादौ प्रतिवत्सरं पञ्चविंशतितमस्यांशस्य वृद्धि विदध्याद् स्तिरनिःसृत इति संबन्धनीयम् / तत्रावृतो दोषत्रयेण, अत्य- यावत् पञ्चविंशतिवार्षिकस्य पलमिति // 102 // . शनेन, मलसंचयेन वेत्यर्थः; रौक्ष्यादित्यनेन दूरानुसृतो अस्वि निविष्टकर्णिकं मध्ये, नारीणां चतुरजले॥ मस्याल्पं भुक्तवतोऽल्पश्चेति त्रितयमपि गृहीतम् , एषु त्रिष्व | मूत्रस्रोतःपरीणाहं मुद्गवाहि दशाङ्गुलम् // 103 // प्यतिरीक्ष्येण वायुरेव विधारयतीति एवमष्टौ व्यापदो गृहीताः। | मेद्रायामसमं केचिदिच्छन्ति खलु तद्विदः॥ उपेक्ष्यः उपेक्षणीयः, तदाऽऽकृष्टयां यत्नं न कुर्यादित्यर्थः // 18 // पुरुषाणां नेत्रादिमानमुक्ता, इदानीं पुरुषनेत्रेऽनुक्तं कर्णिका. अनायान्तं त्वहोरात्रात् स्नेह संशोधनहरत्। निवेशस्थानं, तथा स्त्रीणां नेत्रकर्णिकास्थानं परिणाहायामैदर्शय अनायान्तमित्यादि / सोपद्रवं तु स्नेहमहोरात्रादनागच्छन्तं | नाह-निविष्टकर्णिकं मध्ये इति; पुरुषस्य 'नेत्रम्' इति वाक्यहरेत् निहरेच्छोधनैरेव बस्तिभिः। शेषः / नारीणां चतुरङ्गुले इति निविष्टकर्णिकमित्यत्रापि संबनेहबस्तावनायाते नान्यः नेहो विधीयते // 99 // न्धनीयम् / स्थौल्यमाह-मूत्रस्रोतःपरीणाहं मूत्रस्रोतःस्थौ ल्यम् / मुद्वाहीति अन्तश्छिद्रमानम् / दशाङ्गुलमिति दैर्येण / नेहवस्तावनायते इत्यादि / अनायाते सोपद्रवस्नेहे निरूह मेढ़ायामसममिति अपत्यमार्गे पुरुषेन्द्रियस्थूलं नेत्रं किंचिदधिबस्तिरेव शोधनार्थ दीयते, नेतर इत्यर्थः // 99 // कच्छिदं च // १.३॥इत्युक्ता व्यापदः सर्वा सलक्षणचिकित्सिताः॥ १'मालतीपुष्पवृन्तामं तच्छिद्रच्छिद्रमेव च' इति पा० / १'प्रवर्तते' इति पा०। 2 अयमर्थश्लोको हस्तलिखितपुस्तके | 2 'जातीपुष्पवृन्तसदृशं जातीपुष्पसदृशच्छिद्र' इति पा०। न पठ्यते। 3 'अग्रच्छिद्रमानम्' इति पा.। सु० सं०६८
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy