SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ 536 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं क्रियाविशेषप्रभावादेव गतप्राक्तनजन्मकृतसकलकल्मषः / दीर्घकालं स्निग्धानामल्पमात्र एव पादहीनोऽर्धभागहीनो वा श्रुतधर इति चित्तस्य शक्त्युत्कर्षयुक्तः / सहस्रायुरिति शरीरे- शस्यते, अनत्ययवादित्यर्थः // 8 // न्द्रियसत्त्वात्मसंयोगोत्कर्षः / यद्यप्यत्र स्नेहबस्तीनामष्टादशकम् , अत ऊर्ध्व प्रवक्ष्यामि व्यापदः स्नेहबस्तिजाः॥ अन्तरा तु निरूहणमिति पूर्ववाक्यादनियतनिरूहान्वितोऽभि बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः॥ 81 // हितस्तथाऽपि तत्रान्तरदर्शनान्नियतद्वादशयापनाख्यनिरूहो अल्पवीर्य तदा स्नेहमभिभूय पृथग्विधान् // पेतो ज्ञेयः, तादृशस्य च तत्रान्तरे कर्म इति संज्ञा / तथाहि"त्रिंशन्मताः कर्मसु बस्तयो हि कालस्ततोऽर्धन ततश्च योगः।। कुवन्त्युपद्रवान् स्नेहः, सचापि न निवर्तते // 8 // सान्वासना द्वादश वै निरूहाः प्राक् स्नेह एकः परतस्तु पञ्च" तत्र वाताभिभूते तु स्नेहे मुखकषायता॥ (च. सि. अ. 1) इति; ततश्च "अष्टादशाष्टादशकान् बस्तीनां जृम्भा वातरुजस्तास्ता वेपथुर्विषमज्वरः॥ 83 // यो निषेवते"-इत्यनेन कर्मबस्तीनष्टादशवारान् यो निषेवते पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत् // इत्यर्थो गम्यते। तथा श्रीवाग्भटेनापि कर्मकालयोगबस्त- दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता // 84 // योऽभिहिताः / तथा च-"प्राक् स्नेह एकः पश्चान्ते द्वादशा- श्लेष्माभिभूते नेहे तु प्रसेको मधरास्यता॥ स्थापनानि च / सान्वासनानि कमैवं बस्तयस्त्रिंशदीरिताः // गौरवं छर्दिरुच्छासः कृच्छ्राच्छीतज्वरोऽरुचिः 85 कालः पञ्चदशैकोऽत्र प्राकनेहोऽन्ते त्रयस्तथा / षट् पञ्चबस्त्य स्नेहबस्तिव्यापल्लक्षणं सचिकित्सितं प्रतिपादयितुकामः स्नेहन्तरिताः, योगोऽटो बस्तयोऽत्र तु // त्रयो निरूहाः नेहाश्च. बस्तिव्यापद्याख्यानप्रतिज्ञामाह-अत ऊर्ध्वमित्यादि / दोषाभिस्नेहावाद्यन्तयोरुभौ" (वा. सू. अ. 19) इति / यापनबस्ति भूतस्नेहव्यापदां सामान्यां संप्राप्तिमुद्दिशन्नाह-बलवन्त इत्याविषयोऽयं प्रन्थः, निरूहा एव यापनबस्तयः; अत एवैकान्त दि / स स्नेहः / न निवर्तते न निर्गच्छतीत्यर्थः॥८१-८५॥ रिताः स्नेहाः, यापनबस्तयो हि नातिस्निग्धरूक्षा 'नपुंसकबस्तयः' इत्युच्यन्ते / कर्मकालयोगसंज्ञया यथासंख्यं वातपित्तकफहरो | तत्र दोषाभिभूते तु स्नेहे बस्ति निधापयेत् // बस्तिप्रयोगो ज्ञेयः / गयदासस्तु बलवद्विग्रहादिजनितोपचय- | यथास्वं दोषशमनान्युपयोज्यानि यानि च // 86 // पूर्वकवातादिदोषप्रकोपे बलीयसि त्रिंशद्वस्तयः, खस्थे पुनः। तत्र प्रतीकारमाह-तत्र दोषाभिभूते इत्यादि / बस्तिमिति कालैकप्रभावजनितवातादिप्रकोपे मध्यबले पञ्चदश, कालेनाप्य- मारुतादिहरकषायं संशोधनद्रव्यावापं च निरूहं स्नेहस्यापकैर्षणं कृतदोषकोपस्य खस्थस्यापूर्ववृष्यवादिलाभार्थमष्टौ // 75 // 76 // दद्यात् / यानि च दोषशमनानि तानि च यथाखमुपयोज्यानि। स्नेहबस्ति निरूह वा नैकमेवातिशीलयेत् // एतद्यथाखं बस्तिदानमजीर्णज्वरादिकामामाशयस्थदोषजां व्यास्नेहादग्निवधोक्लेशौ निरूहात् पवनाद्भयम् // 77 // पदं परित्यज्य ज्ञेयम् / तत्रामान्वये लङ्घनादिकमेव // 86 // तस्मान्निरूढोऽनुवास्यो निरूह्यश्चानुवासितः॥ अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदा तदा // नैवं पित्तकफोक्लेशौ स्यातां न पवनाद्भयम् // 78 // गुरुरामाशयः शूलं वायोश्चाप्रतिसंचरः॥ 87 // द्वयोरेकस्यातिशीलन निषेधाय दोषं दर्शयन्नाह लेहबस्तिहत्पीडा मखवैरत्यं श्वासो.मच्छो भ्रमोऽसचिः मित्यादि / अन्ये त्वेवं पठन्ति-"स्यातामग्निवधोत्क्लेशावत्य- तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते // 88 // भ्यस्तेऽनुवासने / निरूहसेवनाचापि भवेयुर्वातजा गदाः" अशुद्धस्य मलोन्मिश्रः स्ने यदा पुनः॥ इति // 77 // 78 // तदाऽङ्गसदनाध्माने श्वासःशूलं च जायते // 89 // लक्षाय बहुवाताय स्नेहबस्ति दिने दिने // पक्वाशयगुरुत्वं च तत्र दद्यानिरूहणम् // दद्याद्वैद्यस्ततोऽन्येषामझ्याबाधभयाज्यहात॥७९॥ तीक्ष्णं तीक्ष्णौषधेरेव सिद्धं चाप्यनुवासनम् // 9 // स्नेहबस्तेरवस्थाविशेषेण प्रतिदिनं विधानमुद्दिशन्नाह- शुद्धस्य दूरानुसृते नेहे स्नेहस्य दर्शनम् // रूक्षायेत्यादि // 79 // गात्रेषु सर्वेन्द्रियाणामुपलेपोऽवसादनम् // 91 // स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः॥ / स्नेहगन्धि मुखं चापि कासश्वासावरोचकः॥ तथा निरूहः स्निग्धानामल्पमात्रःप्रशस्यते // on| अतिपीडितवत्तत्र सिद्धिरास्थापनं तथा // 92 // ___ अभ्यासेऽपि स्नेहबस्तियथा निरापदस्तथोपदिशन्नाह | अशुद्धस्य अकृतविरेचननिरूहस्य / शुद्धस्य दूरानुसते उदस्नेहोऽल्पमात्र इत्यादि / अर्धहीनता चतुर्भागावशिष्टता वाऽल्प- रानुसते / उपलेपो मलवृद्धिः / अवसादनं ग्लानिः / अतिशब्दार्थः, तेन षट्पलप्रमाणस्त्रिपलप्रमाणो वा स्नेहबस्तिर्दीर्घकालमभ्यस्तो रूक्षाणां निरत्ययः निर्गतव्यापत् / तथा निरूहोऽपि 1 पादहीनोऽर्धमागहीनो वा' इति पा०। 2 'दाहः शोफो ज्वरः' इति पा०। 3 'मारुतादिहरकषायैस्तथा संशोधनद्रव्यैश्च१'त्रिपकप्रमाणः सार्धपलप्रमाणो वा' इति पा० / | कृतं निरूह' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy