SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ अध्यायः 37] सुश्रुतसंहिता। 535 AAAANAN.mom सवातोऽधिकमात्रो वा गुरुत्वाद्वा समेषजः॥ अनेन विधिना षड् वा सप्त वाऽष्टौ नवैव वा॥७॥ तस्यान्योऽल्पतरो देयोन हि नित्यतिष्ठति॥६५॥ विधेया बस्तयस्तेषामन्तरा तु निरूहणम् // विष्टब्धानिलविण्मूत्रः स्नेहहीनेऽनुवासने // तमेव क्रमं दीयमानाशेषवस्तिपदिशन्नाह-अनेनेत्यादि / दाहक्रमप्रवाहार्तिकरश्चात्यनुवासनः॥६६॥ षडेत्यादिसंख्याविकल्पा वक्ष्यमाणस्नेहादिधावन्तरगतदोषापेसर्वस्नेहबस्तिद्रव्यपूर्वकर्म निर्दिशन्नाह–स इत्यादि / स क्षया / तत्र दीयमानेषु स्नेहबस्तिषु तृतीये चतुर्थे पञ्चमे वा नेहः, तु पुनः, पक्कोऽपि सैन्धवशतपुष्पासमन्वितो देयः। नेहेऽम्याद्यपेक्षया स्नेहस्योपरतिं कृत्वा (नेहखेदावधिकृत्य) मध्यमवयस्कमाश्रित्य चूर्णस्य मात्रामाह-"चूर्णमाषः पले स्नेहे संसर्जन विधानेनोपबृंहितबलाय अन्तरा निरूहणं दद्याद दोषसिन्धुजन्म शताद्वयोः" इति / तस्यानुवासनस्नेहस्य प्रणिधा सञ्चयसंशोधनाय / तथा च चरक:-"श्रीन् पश्च वारांनमात्रप्रत्यावृत्त्याऽस्य निदानपरिहारार्थ हेतुं पुनः करणीयं च श्चतुरोऽथ षड्वा वाताधिकानामनुवासनीयान् / स्नेहान् प्रदखादर्शयन्नाह-यस्येत्यादि / सकृत् एकवारम् / अक्षस्य यन्त्रस्या ऽऽशु भिषग् विदध्यात् स्रोतोविशुद्ध्यर्थमतो निरूहान्" (च. नुपश्चादन्वक्षम् / आव्रजेत् आगच्छेत् / कुतः? अत्यौष्ण्यात् सि. अ.१) इति // 70 ॥उष्णगुणातिरेकात् / अतितैक्षण्यात् अतितीक्ष्णैः संस्कारकदम्यैराहितात् / अनुच्छ्वास्य बन्धनात् वायुना प्रपीडितः दत्तस्तु प्रथमो बस्तिः स्नेहयेद्वस्तिवलणौ // 71 // सवातो बस्तिः स्यात् ; अतिमात्रोऽतिमेषजश्च गुरुवात् / सम्यग्दत्तो.द्वितीयस्तु मूर्धस्थमनिलं जयेत् // तस्यान्योऽल्पतर इति अन्योऽत्योष्ण्यादिगुणविपरीतः, अल्पतरः जनयेद्वलवर्णौ च तृतीयस्तु प्रयोजितः // 72 // प्राचीनमात्रातः, प्रथमस्नेहेनैव किञ्चिस्निग्धत्वात् / कुतः पुन- | रसं चतुर्थो रक्तं तु पञ्चमः स्नेहयेत्तथा // रपि देय इत्याह-न हि नि त्यतिष्ठतीति; हि यतोऽतिष्ठति | षष्ठस्तु स्नेहयेन्मांसं मेदः सप्तम एव च // 73 // हे न स्निह्यति नरः / स्नेहहीनेऽनुवासने विष्टब्धानिलविण्सूत्रो | अष्टमो नवमश्चास्थि मजानं च यथाक्रमम् // 'भवति' इति शेषः / हीन इति हीनगुणमाने इत्यर्थः / दाह- | एवं शुक्रगतान् दोषान् द्विगुणः साधु साधयेत् 74 क्लमप्रवाहार्तिकरश्चेति चकाराद्धीनानुवासितविष्टब्धानिलविण्मूत्र _ इदानीं स्नेहबस्तेः प्रथमादिदानेन कार्य निर्दिशन्नाह-दत्त लिगविपरीतातिसृष्टानिलविण्मूत्रार्तिकरश्चेति समुच्चिनोति / इत्यादि / बस्तिवक्षणा वित्युपलक्षणमधःकायस्य / मूर्धस्थमनिलं प्रवाहस्थाने पिपासेति केचित् पठन्ति // 63-66 // जयेदिति मूर्धस्थमूर्ध्वकायस्थं, जैजटाचार्यस्तु आदिपदसानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु॥ लोपाद् बस्तिमूर्धस्थमनिलं जयेदिति व्याख्यानयति / एवमनेन ओषचोषौ विना शीघ्रं स सम्यगनुवासितः॥६७॥ | क्रमेण / शुक्रगतान् दोषान् व्याधिसमुद्देशीयोक्तान क्लैब्याप्रहर्षजीर्णान्नमथ सायाह्ने नेहे प्रत्यागते पुनः॥ जनकान् / द्विगुणः स्नेहबस्तिरष्टादशसंख्यः / साधु सम्यग्दत्तः लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि // 68 // साधयेदिति / बस्त्यादिदेशरसादिधातुस्नेहनमाश्रित्य दत्तस्नेहप्रातरुष्णोदकं देयं धान्यनागरसाधितम् // बस्तेः प्रथमादिदानमभिहितम् / दोषसमाश्रितस्नेहदानं तत्रातेनास्य दीप्यते वह्निर्भक्ताकासा च जायते // 69 // न्तराज्ज्ञेयम् / यथा-"एकं त्रीन् वा बलासे तु नेहवस्तीन् ___ यादृशः नेहः सम्यगनुवासितस्तमाह-सानिल इत्यादि / प्रकल्पयेत् / पञ्च वा सप्त वा पित्ते नवैकादश वाऽनिले" सपुरीषश्चति चकारेण समूत्रश्चेत्यनुक्तं समुच्चीयते / प्रत्येति अत्यात (वा. सू. अ. 19) इति // 71-74 // प्रत्यागच्छति / ओष ईषद्दाहः / चोष आकृष्यमाणस्येव दाहप्रकारः / गयी तु-ओषचोषो विनेति दाहपिपासे विनेत्यर्थ | अष्टादशाष्टादशकान् बस्तीनां यो निषेवते॥ इत्याह / शीघ्रमिति त्रिचतुरादियामात् / अपरेवराहारं निय- यथोक्तन विधानेन परिहारक्रमेण च // 75 // मयन्नाह-जीर्णान्नमित्यादि / जीर्णान्नं परिणताहारं, सायाह्न अमरप्रभः॥ ग्रहणं पूर्वाह्नभोजननिषेधार्थम् / लध्वन्नमिति मात्रालधु द्रव्यलघु | वीतपाप्मा श्रुतधरः सहस्रायुरो भवेत् // 76 // च; कामं दीप्ताग्निस्विति दीप्ताग्निश्चेन्नरो भवति तदा कामं / एवमेतैरष्टादशभिः स्नेहबस्तिभिर्धातुगतदोषहरणमभिधाय यथेष्टं लघ्वेव भोजयेत् // 67-69 // पुनः पुनरभ्यस्तैरेतैरेव विशिष्टं रसायनफलं दर्शयन्नाह-अष्टास्नेहबस्तिक्रमेष्वेवं विधिमाहुर्मनीषिणः॥ दशेत्यादि / यथोक्तेनेति इह चानन्तरातिक्रान्तेन / परिहारकइदानीं शल्यतन्त्रस्य कर्ता सुश्रुताचार्यः कायचिकित्साप्र. मेणेति आतुरोपद्रवीये वक्ष्यमाणेन / कुञ्जरबल इति उपचयशधानस्य बस्तेरुक्तविधौ कायचिकित्सितमनुमतमिति दर्शय क्तिलक्षणबलयुक्तः / अश्वस्य जवैस्खल्य इति गज इवोपचितनाह-स्नेहेत्यादि / मनीषिणः स्नेहबस्तिक्रमविदः कायचिकि धातुरपि क्रियाविशेषप्रभावात्तुरङ्गवत्तरखी / अमरवत् प्रकत्सका इत्यर्थः। र्षेण भातीति अमरप्रभः अत्यद्भुतवर्णाद्युपेत इत्यर्थः / वीतपाप्मा 1 लेहहीनोऽनुवासनः' इति पा०। 2 'प्रतिकरणीयं' इति पा० / 3 'पेयं' इति पा० / १'लेहखेहाबधिकृत्य' इति न पठ्यते कन्चित्पुस्तके।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy