________________
१६०
:: प्राग्वाट - इतिहास ::
[ द्वितीय
तीन हजार तोरण करवाये थे । अर्बुदाचलस्थ अचलेश्वर - प्रासाद पर एक लक्ष १०००००) रुपया लगाया था । एक सहस्र गौ उसने ब्राह्मणों को दान में दी थीं । भृगुस्नान करके उसने पाँच लक्ष रु० ५०००००) का दान दिया था । रेवानदी के तट पर तथा दर्भावती में उसने क्रमशः २०००००) दो लक्ष, १२००००) एक लक्ष और बीस हस्र रुपयों का दान किया था । वाणारसी में विश्वनाथदेव की पूजार्थ १०००००) एक लक्ष रुपया भेंट किया था । प्रयागतीर्थ में एक लक्ष रु० १०००००) का दान किया था । द्वारका में देवपूजार्थ एक लक्ष इकषठ हजार एक सौ १६११००) रु० व्यय किया था । गंगातीर्थ पर पाँच लक्ष ५०००००) रुपयों का व्यय किया था । इसी प्रकार स्तम्भनतीर्थ में १०००००) एक लक्ष, संखेश्वर में दो लक्ष २०००००), सोपारा - आदिनाथ में चार लक्ष
मन्त्रिवस्तुपालकृतसुकृतसूचिः
'मह श्रीवस्तुपालेन श्रष्टादशभिर्वर्षैर्यावन्मात्रं सुकृतं कृतं तावन्मात्र वैतरणीतीरे सन्तिष्ठमानसोपारा - आदिनाथदेवालय [स्थि] तप्राकृतप्रशस्तैर्ज्ञेयम्' ।
सिंहासन ५००। जिनप्रासाद
श्री शत्रु जयपर्वते कोड १८ ल० ६६ । सोमेश्वरे कोडि १० । ब्रह्मशाला ७०० । पाखाणबद्ध सरोवर २८४ । जादरमय समोसरण ५०५ । तीर्थयात्रा वार १२ । । प्रतिवर्ष संघपूजा वार २३ । प्रतिवर्ष संघवात्सल्य वार २५ । तोरण सह० ३ जैन माहेशप्रासादेषु । नानामार्गे प्रपा १०० । माहेश प्रा० ३००२ । ब्राह्मण ५०० वेदपाठं कुर्वन्ति । श्राचार्यपद कारापित २१ । जीर्णोद्धार प्रासाद २०००, शत ३०० जैन- माहेश्वराणाम् । पाखाणमयमढ सह० ४००० । कूप ७०० । श्रीगिरनारि व्यये कोटि १२ ल० ८० । अर्बुदाचले १२ कोडि, लक्ष ३५ लूणिक सत्या पुण्यवरः । श्री अचलेश्वरं प्रति वृद्धदेवलोकजनानां दत्तद्रव्यलक्ष १, प्रतिदिनावासे कार्यटिकाना १ सह० भोजनम् । ब्राह्मणदत्तगौ १००० । ब्रह्मपुरी कारिता शत ७०० । वापीनां शत ४६५ । श्रीमृगे स्नानं कृत्वा दत्ता लक्ष ५ । श्रीभृगुपुरे श्रीजैन प्रासादमध्ये दत्ता को ० २ । जैन - माहेश्वरग्रंथलेखने कोडि १८ द्रव्यव्ययः । रेवातीरे शुल्कतीर्थे स्नानं विधाय श्वेतवाराहं नवा दत्ता लक्ष २ । दर्भावत्यां वैद्यनाथे १२०००० शत १ दत्ता | श्रीसेरीशके श्रीपार्श्वनाथं प्रणम्य दत्त लक्ष १ सह० १३ शत १६५ । नानास्थाने कारि दुर्ग ४१६ । पाखाणमया ३२ । वारणारस्या देवविश्वनाथपूजार्थ प्रहितद्रव्य ल० १ | श्रीद्वारिकाया देवपूजार्थ प्रहितद्रव्य लक्ष १ स० ६१ ० १ । प्रयागतीर्थे प्रतिद्रव्य लक्ष १ । गंगातीर्थे प्रहितद्रव्य ल० ५ (?) । श्रीस्तंभने द्रव्य ल० १ | श्रीसंखेश्वरं द्रव्य ल० २ सोपाराचादिनाथ ये द्रव्य ल० ४। ग (गौ) दावर्या द्रव्य ल० १ । तपत्या प्रहित द्रव्य ल० १ । मसीति ६४ । हजतो ० १ । प्र० को० परि०१ पृ० १३२
श्रीजिनबिंव ल० १ स० लेकतपोधनसत्कमठ ७०० । पोषधसाला ६८४ । १३५७४ । तेषा मध्ये हेमकुम्भमय २४ | जैनतपोधनावासे अन्नपानं विहरंति पंचदश, सह० १५०००
'येन त्रयोदशशतानि नवीन जैनधाम्नां त्रयोदशयुतानि च काशतानि । भूमौ शतत्रययुतत्रिसहस्रमानं, जैनेन्द्रजीर्णसदनानि समुद्धृतानि ॥ ४४ ॥ सपादलक्षा जिनबिंबसंख्या, गिरीशलिङ्गानि तथैकलक्षम् । मिथ्यादृश 1 देवगृहाः सहस्रत्रयीसमेता हि शतद्वयेन || ४५|| पञ्चाशता सप्तशती समेतास्ता ब्रह्मशालाः सुतरां विशालाः । एकाधिका सप्तशती तपस्विस्थानानि सत्राणि शतानि सप्त ॥ ४६ ॥ निर्मापिता चतुरशीतियुत यतीनां रम्या नवानवशती किलपुण्यशालाः । द्वात्रिंशदश्ममयनूतनतुङ्गदुर्गाश्वारूण्यथो चतुरशीति सरोवराणि ॥ ४७ ॥ शतानि चत्वारि च पुष्करिण्यः, पुण्याश्वतुः सष्टयधिकाः स्वकीयै । कोशाः शतं च श्रुतदेवतानां कृतास्त्रिषष्टिः समरास्तथैव ||४८ || यात्रास्त्रयोदशकृताः सुकृताभिलाषा, लेभे जिनेश्वर मिता विरुदावली च । श्रीवस्तुपाल सचिवः कलिकालकालः सोऽयं लिलेख निजनामशशाङ्क बिम्बे' ॥४६॥