________________
११२
मूल :
मंडलियमायरो वा मंडलियंसि गर्भ वकते समाणे एएसि चोदसण्हं महासुमिणाणं अन्नयरं एगंमहासुमिणं पासित्ता णं पडिबुज्झति ॥७॥
अर्थ-माण्डलिकराजा की माताएँ जब माण्डलिक गर्भ में आते हैं, तब इन चौदह महास्वप्नों में से कोई एक महास्वप्न देखकर जागृत होती हैं। मूल :
इमे य णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिहा, जाव मंगल्लकारगा णं देवाणुप्पिया ! तिसलाए खत्तियाणीए सुमिणा दिहा, तं जहा-अत्थलाभो देवाणुप्पिया! भोगलाभो देवाणुप्पिया! पुत्तलाभो देवाणुप्पिया ! सुक्खलामो देवाणुप्पिया ! रज्जलाभो देवाणुप्पिया !, एवं खलु देवाणुप्पिया! तिसला खत्तियाणीया नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण य राइंदियाणं विइकताणं तुम्हें कुलकेउ कुलदीवं कुलपव्वयं कुलवडिंसयं कुलतिलकं कुलकित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुल विविद्धिकरं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंगसुदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं पयाहिइ ॥७॥
___ अर्थ हे देवानुप्रिय ! त्रिशला क्षत्रियाणी ने जो ये चौदह महास्वप्न देखे हैं । वे मंगलकारी हैं । हे देवानुप्रिय ! त्रिशला क्षत्रियाणी ने ये जो स्वप्न