Book Title: Kalpasutra
Author(s): Devendramuni
Publisher: Amar Jain Agam Shodh Samsthan

View full book text
Previous | Next

Page 406
________________ 請 अवरहो महो, पुव्वरत्तोवरत वा अड्ढरत्तो वा ताहे वेब पडिक्कमन्ति । नत्थि तो न पडिक्कमन्ति, जेण असढा पण्णावन्ता परिमाणगा न य पमादबहुला, तेण तेसि एवं भवति । - आवश्यक पूर्णि, जिनदास गणी ६१. कप्पद निम्गंथाणं वा निग्गथीणं वा, हेमंत गिम्हासु चारए । ६२ भारंडपक्खी व चरेऽप्पमत्ते | - वृहत्कल्प भाष्य भाग १।३६ - उत्तराध्ययन अ० ४, गा० ६ ६३. संवच्छर इति कालपरिमाणं । तं पुण णेह वारसमासिगं संवज्झति किन्तु वरिसा रक्त चातुर्मासितं । - दशवेकालिक, अगस्त्य सिंह चूर्णि स एव जेोग्गहो । ६४. वृहत्कल्पभाष्य भाग १।३६ ६५ बृहत् कल्पभाष्य भाग १।६।७।८ ६६. संवच्छरं चावि परं पमाणं; बीयं च वासं न तहि वसेज्जा ।। सुत्तस्स मग्गेण चरेज्ज भिक्खू, सुत्तस्स अत्यो जइ आणवेइ ॥ - दशर्वकालिक द्वि० चूलिका गा० ११ जतो भणितं तदुगुणं, दुगणेण अपरि- दशवेकालिक, अगस्त्यसिह चूर्णि ६७. बितियं च वासं वितियं ततो अनंतरं च सद्देण ततियमवि हरिता ण बट्टति । ततिय च परिहरिऊण चउत्थंहोज्जा । ६८. (क) पुरिमंतिमतित्थगराण, मासकप्पो ठिओ मुणेयव्वो । afreeगाण जिणाणं, अट्ठियओ एस विन्नेओ ॥ (ख) "मासकल्पः " श्री आदिनाथमहावीरसाधुभिः शेषकाले द्वाविंशति तीर्थंकर साधुभिस्तु न मासकल्पः क्रियते (ग) कल्पसूत्र कल्पार्थं बोधिनी टीका, प० २।३ (घ) कल्पसूत्र सुबोधिका टीका, व्याख्यान १ (ड) कल्पसूत्र कल्पद्र ुम कलिका टीका प० ३।१ कल्पार्थ बोधिनी, टोका १० ३।१ - कल्पसमर्थनम् गा० १६ १०२ अष्टमासेषु मासकल्प क्रियते । - कल्पसूत्र, कल्पलता टीका, ६९ समणे भगवं महावीरे वासाणं सवीसइराए मासे वक्कते सत्तरिएहिराइ दिएहि सेसेहि वासावस पज्जोसवेइ | - समवायाङ्ग ७० वा समवाय, पृ० ५०१ (ख) तेणं कालेणं तेणं समएणं समणे भगवं महाबीरे वासाणं सवीसइराए मासे बिइक्कंते वासावास पज्जोसवेद्द । - कल्पसूत्र सू० २२४ पृ० ६६ पुण्यविजयजी ७० कल्पसूत्र, ७१ कल्पसूत्र नियुक्ति, १-२ ७२. कल्पसूत्र नियुक्ति चूर्ण १६ ७३. कप्पइ पंचहि ठाणेह णिगंथाणं निम्मंषीणं पढमपाउसंसि गामाणुम्मामं वइज्जत्तए तं मागट्टयाए, दसण्या, चरितट्टयाए, आयरियउवज्झायाणं वा से विसु भेज्जा यायरिम उवज्झायाणं वा वहिया वेयावच्च करणाए । स्थानाङ्ग सूत्र, ५ वां ठाणा

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474